________________
(६५७) पंडरीय अभिधानराजेन्द्रः।
पुंडरीय मेवाऽऽत्मनैवं समभिजानीयादित्यादि, एवं पर्यालोचयत् क. त्तो भिन्ना इन्वरा एभ्यश्चान्योऽहमस्मि, तदेवं व्यवस्थिते ल्पितवानिति वा, एतदध्यबसायी चासौ स्यादिति दर्शयि किमङ्ग ! पुनर्वयमन्थैरन्यैातिसंयोगैच्छी कुर्मो?, न तेषु तुमाह-दहास्मिन्भवे मम वर्तमानस्याऽनिष्टाऽऽदिविशेषण - । मूर्छा क्रियमाणा न्याय्या इत्येवं संख्याय सात्वा प्रत्याविशिमो दुःखात्तकः समुत्पद्येत ततोऽसौ तदुःखदुःखितो कलय्य वयमुत्पन्नवैराग्या झातिसंयोगांस्त्यक्ष्याम इस्येवं शातीनेवमभ्यर्थयेत् , तद्यथा-इमं ममान्यतरं दुःखाऽऽतङ्क: कृताध्यवसायिनो विदितवेद्या भवन्तीति । मुत्पन्नं परिगृहीत, यूयमहमनेनोत्पन्नेन दुःखाऽऽतङ्केन पीड
साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाहयिष्यामीत्यतोऽमुष्मान्मां परिमोचयत यूयमिति, न चैतत्तेन दु:खितेन लब्धपूर्व भवति , न हि ते शातयस्तं
से मेहावी जाणजा, बहिरंगमेयं, इणमेव प्रवणीयतरागं। दुःखान्मोचयितुमलमिति भावः । नाप्यसौ तेषां दुःखमोचना
तं जहा-हत्या मे पाया मे बाहा मे उरू मे उदरं मे यालमिति दर्शयितुमाह-(तेसि वा वीत्यादि ) सर्व प्राग्व- सीसं मे सीलं मे आऊ मे बलं मे वो मे तया द्योजनीयं, यावदेवमेव नोपलब्धपूर्व भवतीति । किमित्येवं मे छाया मे सोयं मे चक्खू मे घाणं मे जिन्भा मे नोपलब्धपूर्व भवतीत्याह-(अण्णस्स दुक्खमित्यादि) सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यद् दुः.
फासा मे ममाइजइ, वयाउ पडिजूरइ । तं जहा-आउओ खमुत्पद्यते, तदन्यस्य संबन्धि दुःखमन्यो मातापित्राऽऽदिकः
बलाओ वरणाश्रो तयाओ छायाओ सोयाओ० जाव कोपेन प्रत्यापिबति, न तस्मात्पुत्राऽऽदेवुःखेनास नात्यन्त- फासाओ सुसंधितो संधी विसंधी भवइ, बलियतरंगे पीडिताः स्वजनाः नापि तद्दुःखमात्मनि कर्तुमलम्। किमित्ये- गाए भवइ, किण्हा केसा पलिया भवति, तं जहावमाशङ्कयाऽऽह-(अस्मण कडमित्यादि)अन्येन जन्तुना कषाय- जं पि य इमं सरीरगं उरालं आहारोवइयं एवं पि य अवशगेन इन्द्रियाऽनुकूलतयाऽभोगाभिलाषिणा ज्ञानाऽऽवृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवे.
णपुब्वेण विप्पजहियव्वं भविस्सति, एयं संखाए से दयति-नानुभवति, तदनुभवने यकृताऽऽगमकृतनाशी स्या- भिक्खू भिक्खायरियाए समुट्टिए दुहओ लोग जाणेजा, तं ताम् । न चेमौ युक्तिसंगतौ , अतो ययेन कृतं तत्सर्वस । जहा-जीवा चेव,अजीवा चेव तसा चेव थावरा चेव ॥१३॥ एवानुभवति। तथा चोक्तम्-"परकृतकर्मणि यस्मा-नाऽऽक्रा
स मेधावी स श्रुतिक एतद्वदयमाणं जानीयात्, तद्यथा-वा. मति संक्रमो विभागो वा । तस्मात्सवानां कर्म, यस्य य
खतरमेतद् यशातिसंबन्धनमिदमेवान्यपनीततरम्-आससेन तवेद्यम् ॥ १ ॥” यस्मात्स्वकृतकर्मफलेश्वरा जन्तव.
नतरं,शरीरावयवानां भिन्नशातिभ्य श्रासन्त्रतरत्वात् , तव्यस्तस्मादेतद्भवतीत्याह-(पत्तेयमित्यादि) एकमेकं प्रति प्रत्येक | था-हस्ती ममाशोकपनवसदृशी, तथा भुजौ करिकरा. सर्वोऽप्यसुमान् जायते,तथा क्षीणे चाऽयुषि प्रत्येकमेव म्रिय- कारौ परपुरज्जयो प्रणयिजनमनोरथपूरको शत्रुशतजीविताते,उक्तं च--"एकस्य जन्ममरणे,गतयश्च शुभाशुभा भवाऽऽव- तकरी यथा मम न तथाऽन्यस्य कस्याऽपीत्येवं पादायते। तस्मादाकालिकहित-मेकेनवाऽऽत्मनः कार्यम् ॥१॥” इ. पि पद्मगर्भसुकुमारावित्यादि सुगमम् , यावत्स्पर्शाः स्प. ति।तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णाऽऽदिकं परिग्रहं श. र्शनेन्द्रियं (नमाति) ममीकरोति, यादृङ्मे न ताहगन्यस्यति ब्दादींश्च विषयान्मातापितृकलत्राऽऽदिकं च त्यजति,तथा ज. भावः । एतच हस्तपादाऽऽदिकं स्पर्शनेन्द्रियपर्यवसानं शरीत्येकमुपपद्यते युज्यते, परिग्रहस्वीकरणनया, तथा प्रत्येक रावयवसंबन्धित्वेन विधक्षितं यत्किमपि वयसः परिणाझम्झाकलहस्तद्ग्रहणात्कषायाः परिगृह्यन्ते, नतः प्रत्ये- मात्कालकृतावस्थाविशेषात् ( परिजूर त्ति) परिजीर्यते कमेवासुमतां मन्दतीव्रतया कषायोद्भवो भवति, तथा-सं. जीर्णतां याति,प्रतिक्षणं विशरारुतां याति,तस्मिश्च प्रतिसमयं ज्ञानं संज्ञा-पदार्थपरिच्छित्तिः, साऽपि मन्दमन्दतरपटुपटु- विशीर्यति शरीरे प्रतिसमयमसी प्राणी एतस्मात् अश्य. तरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन म- ति, तद्यथा-पायुषः पूर्वनिबद्धात्समयाविहान्याऽपचीयने. तेर्व्यवस्थितत्वात्। तथा-प्रत्येकमेव ( मन्न त्ति ) मननं प्रावीचीमरणेन प्रतिसमयं मरणाभ्युपगमात् , तथा बखाचिन्तनं, पर्यालोचनमिति यावत् । तथा प्रत्येकमेव (वि. दपचीयते, तथाहि-यौवनावस्थायाश्च्यवमाने शरीरके प्र. राणु त्ति) विद्वांस्तथा प्रत्येकमेव सातासातरूपवेदना सु. तिक्षणं शिथिलीभवत्सु सन्धिबन्धनेषु बलादवश्यं भ्रश्यते, खदुःखानुभवः । उपसंजिघृक्षुराह-( इति खलु इत्यादि) इ. तथा वर्णा त्वचश्छायातीऽपचीयते । अत्र च सनत्कुमार. त्येवं पूर्वोक्नेन प्रकारेण यतो नान्येन कृतमन्यः प्रतिसंवे- दृशन्तो वाच्यः (तं च 'सणकुमार'शब्दे व शामि) तदयते.प्रत्येकं च जातिजरामरणाऽऽदिकं ततः खल्वमी शाति- था जीर्यति शरीरे धोत्राऽऽदीनीन्द्रियाणि न सम्यक स्वविसंयोगाः-स्वजनसंबन्धाः संसारचक्रयाले पर्यटतोऽत्यन्त
षयं परिच्छेत्तुमलं, तथा चोक्तम्-" बाल्यं वृद्धिर्वयो मेधा, पीडितस्य तदुद्धरण न त्राणाय न त्राणं कुर्वन्ति , नाप्य- स्वचक्षुःशुक्रविक्रमाः। दशकेषु निवर्तन्ते, मनः सर्वेन्द्रिनागतसंरक्षणतः शरणाय भवन्ति, किमिति ?, यतः पु. याणि च ॥१॥" तथा च-विशिश्वयोहान्या सुसन्धितः रुप एकदा क्रोधोदयाऽऽदिकाले शातिसंयोगान् विप्रजहाति सुबद्धः सन्धिर्जानुकूर्पराऽऽदिको बिसन्धिर्भवति, विगलितबपरित्यजति, खजनाश्च न वान्धवा इति व्यवहारदर्शना
ग्धनो भवतीत्यर्थः। तथा वलितरकाऽऽकुलं सर्वतःशिराजालत् . शातिसंयोगावेकदा तदसदाचारदर्शनतः पूर्वमेव तं पु. वेष्टितमात्मनोऽपि शरीरमिदमुद्धेगवद्भवति,किं पुनरन्येषाम्?।
रयान्त । तदव व्यवस्थि- तथा चोक्तम्-"वलिसन्ततमस्थिशेषितं.शिथिलस्नायुवृतं कले. ते एतद्भावयेत् , तद्यथा--अन्ये खल्वमी शातिसंयोगा म- परम । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनाय
२४०
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org