________________
(१२८) पिमणिज्जत्ति अभिधानराजेन्द्रः।
पिमणिज्जुत्ति भुतस्कन्धाता च पश्चममध्ययनं पिण्डैषणानामकं, दशवै- वक्तव्यं, (अङ्गारदोषः 'आहार' शब्दे द्वितीयभागे ५२२ कालिकस्य च नियुक्तिश्चतुर्दशपूर्वविदा भद्रबाहुस्वामिना पृष्ठे गतः) (विशेषः-'अंगार' शब्दे प्रथमभागे ४२ पृष्ठ कृना, तत्र पिण्डैषणाभिधपश्चमाध्ययननियुक्तिरतिप्रभूतग्र- गतः) ६ । (धूमदोषः 'धूम' शब्दे चतुर्थभागे पृष्ठे २७६८ स्थत्वात्पृथक शास्त्रान्तरमिव व्यवस्थापिता, तस्याश्च पि- सामान्यत उक्तः ) (विशेषम् । सधूम' शम्बे वक्ष्यामि ) ७। एडनियुक्तिरिति नाम कृतं, पिण्डषणानियुक्तिः पिण्डनियु- तदनन्तरं (कारण त्ति) यैः कारणैराहारो यतिभिरादीयते, क्लिरिति मध्यमपदलोपिसमासाश्रयणाव,अत एव चाऽऽदा- | यैस्तु न, तानि कारणानि च वक्तव्यानि, (आहाराऽनयनावत्र नमस्कारोऽपि न कृतो, दशवैकालिकनियुक्त्यन्तर्गतत्वेन ऽऽनयनकारणानि 'वेयणा' शब्द वक्ष्यामि) ८। सूत्रे च तत्र नमस्कारेणैवात्र विघ्नोपशमसम्भवात् , शेषा तु निर्यु: विभक्तिलोप आर्षत्वात् , तदेवम् ' अष्टधा ' अष्टप्रकारा क्लिर्दशबैकालिकनियुक्तिरिति स्थापिता । अस्याश्च पिण्डनि- अष्टभिरर्थाधिकारैः सम्बद्धेति भावार्थपिण्डनियुक्तिः पिण्डैर्युक्लेरादावियमधिकारसङ्ग्रहगाथा
षणानियुक्तिः । स्यादेतद् , पतेऽष्टावप्यर्थाधिकाराः किं पिंडे उग्गम उप्पा-यणेसणा (सं) जोयणा पमाणं च ।।
कुतश्चित्सम्बन्धविशेषादायाता , उत यथाकश्चितडब्याः?,
उच्यते-सम्बन्धविशेषादायाताः । तथाहि-पिण्डैषणाऽध्ययइंगाल धूम कारण, अट्ठविहा पिंडनिज्जुत्ती ॥१॥
ननियुक्तिर्वक्नुमुपक्रान्ता, पिण्डैषणाऽध्ययनस्य चत्वार्यनुयोग'पिडि संघाते' पिण्डनं पिण्डः सघातो, बहूनामेकत्र स. द्वाराणि । तद्यथा-उपक्रमो, निक्षेपः, अनुगमो, नयाश्च । तत्र मुदाय इत्यर्थः ।समुदायश्च समुदायिभ्यः कथञ्चिदभिन्न इ. नामनिष्पन्ने निक्षेपे पिण्डैषणाऽध्ययनमिति नाम, ततः ति त एव बहवः पदार्था एकत्र समुदिताः पिण्डशब्देनो
पिण्ड इति अध्ययनमिति च व्याख्येयं, तत्राध्ययनमिति प्रा. च्यन्ते,स च पिण्डो यद्यपि नामाऽऽदिभेदादनेकप्रकारो वक्ष्य
गेव तुमपुष्पिकाऽध्ययने व्याख्यातम् , इह तु पिण्ड इति ते,तथाऽपीह संयमाऽऽदिरूपभावपिण्डोपकारको द्रब्यपिण्डो
व्याख्येयं, तत एव गवेषणा च एषणा च गवेषणैषणा,ग्रहणगृहीष्यते, सोऽपि च द्रव्यपिण्डो यद्यप्याहारशय्योपधिभेदा
षणा, ग्रासैषणा च । गवेषणैषणाऽऽदयश्च उद्गमाऽऽदिवि. त् त्रिप्रकार, तथाऽप्यत्राऽऽहारशुद्धःप्रक्रान्तत्वादाहाररूप
विषयास्ततस्ते वक्तव्याः । पिं०। एवाधिकरिष्यते. ततस्तस्मिन्नाहाररूपे पिण्डे विषयभूते प्र.
___ संप्रत्यस्या एषणायाः सकलदोषसंकलनमाहथमत उद्मो वक्तव्यः, तत्र उद्गम उत्पत्तिरित्यर्थः । उद्गमशब्देन च ह उद्गमतादोषा अभिधीयन्ते, तथाविवक्षणात् ।
सोलस उग्गमदोसा,सोलस उप्पायणा य दोसा उ । ततोऽयं वाक्यार्थ:-प्रथमत उद्गमगता आधाकर्मिकाऽऽदयो दस एसणा य दोसा, संजोयणमाइ पंचेव ॥६६६ ॥ दोषा वक्तव्याः, (ते च 'उग्गम' शब्दे द्वितीयभागे ६६२
सुगमा । सर्वसंख्यया सप्तचत्वारिंशत् एषणादोषाः; एतान् पृष्ठे, 'आधाकम्म' शब्दे च तस्मिन्नेव भागे २१६ पृष्ठादार
विशोधयन् पिण्डं विशोधयति, पिण्डविशुद्धौ च चारित्रभ्य दर्शिताः) १ । ततः-( उप्पायण सि) उत्पादनमुत्पाद- शुद्धिः, चारित्रशुद्धौ मुक्तिसंप्राप्तिः । ना,धात्रीत्वाऽऽदिभिः प्रकारैः पिण्डस्य संपादनमिति भावः।
उक्तं चसा वक्तव्या।किमुक्तं भवति-उद्गमदोषाऽभिधानानन्तरमुत्पा. "एए विसोहयतो, पिंडं सोहेर संसश्रो नत्थि । दनादोषा धात्रीत्वाऽऽदयो वक्तव्याः,(ते उत्पादनादोषाः उप्पा
एए अविसोहिते, चरित्तभेयं वियाणाहि ॥१॥ यणा' शब्दे द्वितीयभागे ८३६ पृष्ठे गताः)२ । तत (एसण
समणत्तणस्त सारो,भिक्खायरिया जिणेहि पम्मत्ता । ति) एषणमेषणा,सा वक्तव्या, (एषणादोषाः 'एसणा'श
एत्य परितप्पमाणं, तं जाणसु मंदसंवेगं ॥२॥ ब्दे तृतीयभागे ५३ पृष्ठे समुक्ताः) ३ । एषणा त्रिधा । तद्य
पाणचरणस्स मूलं, भिक्खायरिया जिणेहि पमत्ता। था-गवेषणैषणा, ग्रहणैषणा, प्रासैषणा च। तत्र 'गवेष'
एत्थ उ उज्जममाणं, तं जाणसु तिव्वसंवेगं ॥ ३ ॥ अन्वेषणे, एषणा अभिलाषो गवेषणषणा, एवं ग्रहणैषणा
पिंडं असोहयंतो, अचरित्ती एत्थ संसो नत्थि । प्रासैषणेऽपि भावनीय, तत्र गवेषणैषणा उद्मोत्पादनावि
चारित्तम्मि असंते, निरत्थया होइ दिक्खा उ॥४॥ षयेति तवग्रहणेनव गृहीता द्रष्टव्या। प्रासैषणा त्वभ्यवहार
चारित्तम्मि असंतम्मि, निव्वाणं न उ गच्छा। विषया,ततः संयोजनाऽऽदिग्रहणेन सा गृहीष्यते, तस्मादिह
निव्वाणम्मि असंतम्मि, सब्बादिक्खा निरत्थगा॥५॥" पारिशेष्यादेषणाशब्देन ग्रहणैषणा गृहीता द्रष्टव्या, ग्रहणे
तस्माबुद्माऽऽदिदोषपरिशुद्धः पिण्ड एषयितव्य इति । षणाग्रहणेन च प्रहणैषणागता दोषा वेदितव्याः, तथाविव.
एसो माहारविही, जह भणिो सवभावदंसीहि । क्षणात् । ततोऽयं भावार्थ:-उत्पादनादोषाभिधानानन्तरं प्रहषणागता दोषाः शतितम्रक्षिताऽऽदयोऽभिधातव्याः । ततः
धम्मावस्सयजोगा, जेण न हायति तं कुजा॥ ६७० । संयोजना वक्तव्या,तत्र संयोजन संयोजना गृद्ध्या रसोत्कर्ष. एष आहारविधिः पिएडविधिर्यथा येन प्रकारेण भणितस्ती सम्पादनाय सुकुमारिकाऽऽदीनां खराडादिभिःसह मीलनं, थैकराऽऽदिभिस्तथा कालानुरूपस्वमतिषिभवेन मया व्यासा द्रव्यभावमेदाद् द्विधा । वक्ष्यति च-'दव्वे भावे संजोय. ख्यात इति वाक्यविशेषः। पश्चाईनापवावमाह-(धम्मेत्यादि) णा य' इत्यादि ।(संयोजनादोषाः 'संजोयणा' शब्दादवगन्त- धर्माऽऽवश्यकयोगाः श्रुतधर्मचारित्रधर्मप्रतिक्रमणाऽदिव्याव्याः)४। ततः प्रमाणं केवलसख्यालक्षणं वक्तव्यं, (प्रमा- पाराः येन नहीयन्ते नहानि ब्रजस्ति, तत्कुर्यात् , तथापम् 'आहार' शब्दे द्वितीयभागे ५२१ पृष्ठे गतम्)५चकारः तथापवाद सेबेतेति भावः, साऽधुना हि यथायथमुत्सर्गासमुच्चये, सच मिन्नक्रमत्वात्कारणशब्दानम्तरं द्रष्टव्यः । ततः पवादस्थितेन भवितव्यं, या चापवादमासेषमानस्याऽ(इंगालधूम त्ति) अङ्गारदोषो धूमदोषश्च यथा भवति तथा। शऽस्य विराधना साऽपि निर्जराफला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org