________________
भनिधानराजेन्सः ।
पिण्डो भवतीत्यर्थः। इयमत्र भावना-दह यदा संयम एव के. यते स प्रशस्तो भावपिण्डः, येन त्वशुभं सोऽप्रशस्त इति । वलःप्राधान्येन विवश्यते, न तु सती अपि शानदर्शने, संयम- तदेवमुक्तो भावपिण्डः । पिं० । श्रोध० । पं० भा० । पं० चू० । स्य तदविनामावित्वेन तयोस्तत्रैवान्तर्भावविवक्षणात्,तदाये
सम्प्रत्यमीषां पिण्डानां मध्ये येनात्रामस्य संयमस्याऽविभागपरिच्छेदाऽऽख्याः पर्यायास्ते समुः दायेनैकत्र पिण्डीभूय व्यवतिष्ठन्ते. परस्परं तादात्म्यसम्बन्धे.
धिकारस्तमभिधित्सुराहन सम्बद्धत्वात् , ततः संयमपर्यायसंहत्यपेक्षया पिण्ड इति दव्वे अचित्तेणं, भावम्मि पसत्थरणिहं पगयं । संघम एकविधभावपिए डत्वेनोच्यमानो न विरुध्यते, यदा उच्चारियत्यसरिसा, सीसमइविकोवणढाए ॥ ६७॥ तु तस्मिन्नेव संयमरूपेऽध्यवसाये पृथग्ज्ञानविवक्षा क्रियाविवक्षा च भवति,यथा वस्तुयाथात्म्यपरिच्छेदरूपोऽशो शानं
इह ' अस्यां पिण्डनियुक्तौ 'द्रव्ये' व्यपिण्डविषये प्राणातिपाताऽऽदिविरतिरूपः परिणामविशेषस्तु क्रियेति
'अचित्तेन ' अचित्तद्रव्यपिण्डेन 'भावे' भावपिण्डविषये तदा ये ज्ञानस्याविभागपरिच्छेदरूपाः पर्यायास्ते परस्परं ता
पुनः 'प्रशस्तेन' प्रशस्तभावपिण्डेन 'प्रकृतं' प्रयोजन, दात्म्यसम्बन्धेनावस्थिता इति शानपिण्डः । ये तु क्रियाया
यद्येवं तर्हि शेषाः किमर्थमभिहिताः?, अत आह-(उच्चा. अविभागपरिच्छेदरूपाः पर्यायास्ते क्रियापिण्डः, ततो द्वि
रिए' त्यादि) शेषा-नामाऽऽदयः पिण्डाः पुनरुच्चारितार्थविधो भावपिण्डो ज्ञानक्रियाऽऽख्यः प्रतिपाद्यमानो न विरु
सदृशाः उच्चरितः-प्रतिपादितः योऽर्थः पिण्डशब्देनान्व. भ्यते, यदा तु तस्मिन्नेव संयमरूपेऽध्यवसाये पृथग् शान
थंयुक्तेन तत्सदृशाः-तेन तुल्याः, तेषामपि पिण्डा इत्येवविवक्षा दर्शनविवक्षा चारित्रविवक्षा च, यथा वस्तुया
मुच्चार्यमाणत्वात् , ततः शिष्याणां मतेः विकोपनं प्रको. थात्म्यपरिच्छेदरूपोऽशो शानं तस्मिन्नेव वस्तुनि परिच्छिद्य
पनं झटिति तत्तदर्थव्यापकतया प्रसरीभवनं तदर्थमुक्ताः। माने जिनैरित्थमुक्तम् , अत इदं तथेतिप्रतिपत्तिनिबन्धनं रु
इयमत्र भावना-जगति नामाऽऽदयोऽपि पिण्डा उच्यन्ते, चिरूपः परिणामविशेषो दर्शनं, प्राणातिपाताऽऽदिविरति
तत्रापि पूर्वोक्तप्रकारेण पिण्डशब्दप्रवृत्तिदर्शनात् , केवलरूपस्तु परिणामविशेषश्चारित्रमिति, तदा ये ज्ञानस्यावि
मिह तेषां मध्येऽचित्तद्रव्यपिण्डेन प्रशस्तेन च भावपिण्डे. भागपरिच्छेदरूपाः पर्यायास्ते समुदिता शानपिण्डो, ये तु
नाधिकारः, न शेषैरप्रस्तुतत्वादिति, अस्यार्थस्य वैवि. दर्शनस्य ते दर्शनपिण्डः, ये तु चारित्रस्य ते चारित्रपि
कत्येन प्रतिपादनार्थ शेषनामाऽऽदिपिण्डोपन्यास इति । एड इति त्रिविधो शानदर्शनचारित्राऽऽख्यो भावपिण्ड उप
श्राह-मुमुक्षूणां सकलकर्मशृङ्खलाबन्धविमोक्षाय प्रश
स्तेन भावपिण्डेन प्रयोजनं भवतु, अचित्तेन तु द्रव्यपिपद्यते, यदा तु तपोरूपोऽपि परिणामो भवति भिन्नश्च चा. रित्राद्विवयते तदा त्रयः पिण्डाः पूर्वोक्ताश्चतुर्थस्तु तपः
एडेन किं प्रयोजनम् ?, उच्यते-भावपिण्डोपचयस्य तदुपिण्ड इति चतुर्विधो भावपिण्डः, यदा तु पश्च महाव्रता.
पष्टम्भकत्वात् । न्येव केवलानि विवक्ष्यन्ते शानदर्शनतपांसि पुनस्तत्रैवान्त
एतदेवाऽऽहभूतानि तदा ये प्राणातिपातविरतिपरिणामस्याविभागपरि- आहार उवहि सेजा, पसत्यपिंडस्सुवग्गहं कुणइ । च्छेदरूपाः पर्यायास्ते परस्परं समुदितत्वात् प्राणातिपातचिरतिपिएडः, ये तु मृषावादविरतिपरिणामस्य ते मृपावाद:
आहारे अहिगारो, अट्ठहि ठाणेहि सो सुद्धो ।। ६८॥ चिरतिपिण्डः । एवं यावद्ये परिग्रहविरतिपरिणामस्य ते इहाचित्तद्रव्यपिण्डस्त्रिधा। तद्यथा-आहाररूपः,उपधिरूपः, परिग्रहविरतिपिण्ड इति पञ्चविधी भावपिण्ड उपपद्यते ।
शय्यारूपश्च । एष च त्रिविधोऽपि प्रशस्तस्य शानसंयमा. एवं शेषेष्वपि पिण्डेषु पिण्डत्वभावना भावनीया । एवम
ऽऽदिरूपस्य भावपिण्डस्य 'उपग्रहम् ' उपष्टम्भं करोति, प्रशस्तेष्वपि भावपिसडेषु । तदेवं पिण्डनं पिण्ड इति भाव
ततस्त्रिविधेनाप्येतेन यतीनां प्रयोजनं, केवलमिह प्रन्थे 'श्रविषयां व्युत्पत्तिमधिकृत्य संयमाऽऽदेः पिण्डत्वमुक्तम् । श्र
धिकारः' प्रयोजनम्, 'आहारे' आहारपिण्डे, स चाष्टभिः थवा-भावपिण्डविचारे पिण्डशनः कर्तृसाधनो विवक्ष्यते,
स्थानः उद्गमाऽऽदिभिः परिशुद्धो यथा यतीनां गवेषणीयो यथा पिण्डयति कर्मणा सहाऽऽत्मानं मिश्रयतीति पिण्डो, भवति तथाऽभिधास्यते। किं कारणमत्र विशेषत आहारभावश्चासौ पिण्डश्च भावपिण्डः ।
पिण्डेन प्रयोजनम् ?, अत आहएतदेवाऽऽह
निव्वाणं खलु कर्ज, नाणाइतिग च कारणं तस्स ।
निव्वाणकारणाणं, च कारणं होइ आहारो ।। ६६ ।। कम्माण जेण भावे-ण अप्पगे चिणइ चिक्कणं पिंडं । सो होइ भावपिंडो, पिंडयए पिंडणं जम्हा ॥ ६६ ॥
इह मुमुक्षूणां 'कार्य' कर्तव्यं निर्वाण मेव, न शेष, खलु
शब्दोऽवधारणार्थः, शेषस्य सर्वस्याऽपि तुच्छत्वात् । 'तस्य' येन 'भावेन' परिणामविशेषेण कर्मणां पिण्डं (चिकण निर्वाणस्य कारणं 'शानाऽऽदिनिक' शानदर्शनचारित्ररूपम्त्ति) अन्योऽन्यानुवेधेन गाढसंश्लेषरूपमात्मनि चिनोति स " सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः"। (तत्वा० ० भावो भवति भावपिराड़ः । अत्र हेतुमाह-यस्मास्पिण्डनमिति | १ सू०६) इति । वचनप्रामाण्यात् , ततस्तदवश्यमुपादेयम् , पिर ड्यते आत्मा स्वेन सह येन तत्पिण्डनं कर्म ज्ञानाऽऽवर- उपायसेवामन्तरेणोपेयप्राप्त्यसम्भवात् , तेषां शानाऽऽदीनां णीयादि तापिण्डयति आत्मना सह सम्बद्धं करोति स निर्वाणकारणानां कारणमष्टभिः स्थानः परिशुद्ध आहारः, भावस्तस्मात्कारणात्स भावपिण्ड इत्युच्यते । अत्र चेत्थं प्र. श्राहारमन्तरेण धर्मकायस्थितेरसम्भवात्, उद्गमाऽऽदिदोषदुशस्ताप्रशस्तत्वभावना-येन भावेन शुभं कर्म आत्मन्युपची. एस्य च चारित्रभ्रंशकारित्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org