________________
(३२१) प्रभिधानराजेन्मः।
पिंड
कायं विराधयति ततो जलाऽऽपृथिवीकायो मिश्र उपप- वर्द्धमानस्वामी भगवान् नानुज्ञातवान् , इत्थंभूतस्याचिघते, सोऽप्यन्तर्मुहूर्तादनन्तरमचित्तीभवति, परस्परशस्त्र- तीभवनस्य छमस्थानां दुर्लक्ष्यत्वेन मा भूत् सर्वत्रापि तडात्वेन द्वयोरपि पृथिव्यप्काययोरचित्तीभवनसम्भवात् । य- गोदके सचित्तेऽपि पाश्चात्यसाधूनां प्रवृत्तिप्रसङ्ग इतिकृत्वा, दा त्वतिप्रभूतं मेघजलं निपतति तदा तज्जलं यावन्ना. भावतोऽचित्तीभवनं पूर्ववर्णादिपरित्यागतो परवर्णाऽऽदितचापि स्थिति बध्नाति तावत् मिश्रः पृथिवीकायः, स्थिति- या भवनम्। तदेवमुक्तोऽचित्तोप पृथिवीकायः। एतेन चाचित्तेबन्धे तु कृते सति सचित्तोऽपि सम्भाव्यते, तथा इन्धने न साधूनां प्रयोजनम्। तथा चाऽऽह-(धुकंत इत्यादि) व्युत्क्रागोमयाऽऽदौ मिश्रः । तथाहि-गोमयाऽऽदिकमिन्धनं सचित्त. न्ता अपगता योनिः उत्पत्तिस्थानं यत्र तेन विध्वस्तयोनिना पृथिवीकायस्य शस्त्रं, शस्त्रेण च परिपीड्यमानो यावन्ना. प्रासुकेन, इदं वक्ष्यमाणस्वरूपं प्रयोजनं साधूनां भवति। चापि सर्वथा परिणमति तावन्मिश्रः । अत्रैवेन्धनविषये
तदेवोपदर्शयतिकालमानमाह-( पोरिसीत्यादि ) बहिन्धनमध्यगत एका अवरद्धिगविसबंधे, लवणेन व सुरभिउवलएणं वा । पौरुषी यावन्मिश्री, मध्यमेन्धनसंपृक्तस्तु पौरुषीद्विकम् ।।
अञ्चित्तस्स उ गहण, पोयणं तेणिमं वनं ॥ १४ ॥ अल्पेन्धनसम्पृक्तस्तु पौरुषीत्रिकं, तत ऊर्द्धमचित्त इति ।।
अपराधनम् अपराद्ध पीडाजनकता, तदस्यास्तीति अपरा. तदेवमुक्तो मिश्रः पृथिवीकायः।
द्धिको लूतास्फोटः.सर्पादिदंशो वा । विषं प्रतीतं तश्च दबूप्रसाम्प्रतमचित्तमाह
भृतिषु चारितं सम्भवति, तयोरुपशमनाय बन्ध इव बन्धः सीउण्हखारखत्ते, अग्गीलोणूसअंबिलेनहे ।
प्रलेपस्तस्मिन् कर्तव्येऽचित्तपृथिवीकायस्य गौरमृत्तिकाकेवुकंतजोणिएणं, पोयणं तेणिम होइ ॥ १३ ॥ दारतरिकादिरूपस्य ग्रहणं प्रयोजनम्। यद्वा-लवणेन प्रतीतेइह सर्वत्र सप्तमी तृतीयाऽर्थे, प्राकृतलक्षणवशात् । तथा
न (अचित्तस्त ति ) विभक्तिपरिणामेनेह तृतीयान्तं सचाऽऽह पाणिनिः प्राकृतलक्षणे- व्यत्ययोऽप्यासाम ।' इ- म्बध्यते, अचित्तेनालवणभक्तभोजनाऽऽदौ प्रयोजनम्, अथवा त्यत्र सूत्रे सप्तमी तृतीयार्थे । यथा- तिसु तेसु अलंकि
सुरभ्युपलेन गन्धपापाणेन गन्धरोहकाऽऽण्येन प्रयोजनं, तेन या पुहवी' इति । ततोऽयमर्थः-शीतोष्णक्षारक्षण, तत्र
हिपामाप्रसूतवातघाताऽऽदिः क्रियते, वाशब्दो विकल्पार्थः, शीतं प्रतीतम् ,उष्णः सूर्याऽऽदिपरितापः, क्षार: यवक्षारा
अथवा-तेन पृथिवीकायनेदमन्यत्प्रयोजनम् । 5ऽदिः, क्षत्रं करीषविशेषः । एतैः, तथा (अग्गीलोरणूस
तदेवाऽऽह.. बिलेनेहे इति ) अग्निः वैश्वानरः, लवणं प्रतीतम्, ऊषः ठाणनिसियणतुयट्टण-उच्चाराईण चेव उस्सग्गो। ऊपराऽऽदितेत्रोद्भवो लवणिमसम्मिश्री रजोविशेषः, श्राग्लं
घुगडगलगलेबो, एमाइ पोयणं बहुहा ॥ १५ ॥ काजिकं, स्नेहः तैलाऽऽदिः। एतैश्चाचित्तः पृथिवीकायो भधति , इह शीताग्न्यम्लक्षारक्षत्रस्नेहाः परकायशस्त्राणि ,
इह साधुभिः सचित्तमिश्रपरिहारद्वारेणाचित्ते भूतलप्रदेश ऊषः स्वकायशस्त्रम् . उष्णश्वेह सूर्यपरितापरूपः स्वभा
यत् स्थानं कायोत्सर्गो विधीयते, यच्च निषीदनम् उपवेशनं, बोष्णः, तथाविधपृथिवीकायपरितापरूपो वा गृह्यते । ना
यच्च त्वगपवर्तनं स्वापः, यश्च उच्चाराऽऽदीनां पुरीषप्रसव ग्निपरितापरूपस्तस्याग्निग्रहणेनैव गृहीतत्वात् , ततः सो
णश्लेष्मनिष्ठचूतानामुत्सर्गः, तथा यो घुट्टको लेपितपात्रमऽपि, स्वकायशस्रोपादानेन परकायशस्त्रोपादानेन चान्या
सणताकारकः पाषाणो, ये च डगलकाः पुरीपोत्सर्गानन्तरम्यानि स्वकायपरकायशस्त्राण्युपलक्ष्यन्ते, यथा कटुकरसो
मपानप्रोञ्छनकपाषाणाऽदिखण्डरूपाः,यश्च लेपोभोगपुरपा. मधुररसस्य स्वकायशस्त्रमित्यादि, एतेन पृथिवीकायस्या
पाणादिनिष्पन्नस्तौम्बकपात्राभ्यन्तरे दीयते, एवमादि 'बचित्ततया भवनं चतुर्दा प्रतिपादितं द्रष्टव्यम् । तद्यथा-द्र
हुधा ' बहुप्रकारम् अचित्तेन पृथिवीकायेन प्रयोजनम् । उक्नः व्यतः, क्षेत्रतः, कालतो, भावतश्च । तत्र स्वकायेन परका
सचित्ताऽऽदिभेदभिन्नः पृथिवीकायपिएड.। पिं०-1(अप्कायस्य येण वा यदचित्तीकरणं तद् द्रव्यतः,यदा तु क्षाराऽऽदिक्षेत्रो
पिण्डं सचित्तम् 'पाउकाय' शब्दे द्वितीयभागे २२ पृष्ठे.
चोचम्) (अचित्तेनाप्कायेन बहुप्रकारो द्रव्यः) चीवरत्पन्नस्य मधुराऽऽदिक्षेत्रोत्पन्नस्य च तुल्यवर्णस्य भूम्यादेः पू. थिवीकायस्य परस्परं सम्पर्कणाचित्तताभवनं तदा तत् क्षेत्र
धावनं संयतानां वर्षाकालादर्वाग् कल्पते, न शेषकालं, शेतर,क्षेत्रस्य प्राधान्येन विवक्षणात् । यद्वा-मा भूदपरक्षेत्रोद्भः
षकाले वनेकदोषसंभवात् । (ते च दोषाः 'धावण' शब्दे वेन पृथिवीकायान्तरेण सह मीलनं. किन्त्वन्यत्र क्षेत्रे योजन
चतुर्थभागे २७५१ पृष्ठे गताः) ( तेजस्कायः 'तेउक्काइय' तात्परतो यदा नीयते तदा सर्वोऽपि पृथिषीकायः सर्वस्मा
शब्दे चतुर्थभागे २३४३ पृष्ठे गतः ) (' वाउक्काय' दपि क्षेत्राद्योजनशतादूर्द्धमानीतो भिन्नाऽऽहारवेन शीताss.
शब्दे वक्ष्यामि वायुकायपिएडम् ) (द्वीन्द्रियत्रीन्द्रियदिसम्पकेतचाऽऽवश्यमचित्तीभवति,इत्थं च क्षेत्राऽदिक्रमेणा
चतुरिन्द्रियपश्चेन्द्रियशब्देषु तत्तपिएडाः ) तदेवं सचि. चित्तीभवनमप्कायाऽऽदीनामपि भावनीयं,यावद्वनस्पतिकायि.
त्ताऽऽदिभेदभिन्न स्त्रिप्रकारोऽपि द्रव्यपिण्डः प्रत्येकं पृथिकानां,तथा च हरीतक्यादयो योजनशतार्द्धमानीताऽचित्ती
बीकायाऽऽदिभेदान्नवविध उक्तः । संप्रति एतेषामेव भूतत्वादीषधाऽऽपर्थ साधुभिः प्रतिगृयन्ते इनि । कालतस्त्व
नवानां पृथिवीकायाऽऽदीनां द्वयादिमिश्रणती मिश्रं द्रव्य. चित्तता स्वभावतः वायुःक्षयेण सा च परमार्थतोऽतिशयशा
पिण्डमभिधित्सुराहनेनैव सम्यक परिक्षायते,न छानस्थिकशानेनेति न व्यवहार
अहमीसओ य पिंडो,एएसि चिय नवएह पिंडाणं । पथमषतरति । अत एव च तुषाऽतिपीडितानामपि साधूनां दुगसंजोगाईओ, नायव्यो जाव चरमो ति॥५३॥ खभाषता स्वायुःक्षयेणाचित्तीभूतमपि तडागोदकं पानाय । प्रथेत्यानन्तर्यद्योतने,केवलपृथिवीकायाऽऽविपिण्डाभिधाना
२३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org