________________
(१२). पासत्थ अभिधानराजेन्डः।
पासवणनमि साभावियं च निययं,णिकायणनिमंतणे लहुमो॥२३१॥
संसाविधीए वंदणं उच्छोभणवंदणं वा । एस सु
त्तत्थो । नि० चू० १३ उ० । आव० । आचा० । अभ्याहतं द्विविधम्-प्राचीर्णमनाचीर्ण च। तथाऽचीर्णमुप
श्रा० चू० । सूत्र० । पार्श्वस्थं तु यत्र स्थाने यत् भयोगसंभवे गृहत्रयमध्ये,ततः परमनाचीर्णम् ,उपयोगासंभवा
णितं प्रायश्चित्तं तस्मिन् स्थाने यथाच्छन्दे विवर्द्धतां त्। अनाचीर्णमपि द्विधा-निशीथाभ्याहृतं,नोनिशीथाभ्याहृतं
विशेषेण वर्द्धितं जानीहि, तश्च तथैवानन्तरमुपदर्शितम् । च। तत्र यत्साधोरविदितमभ्याहृतं तनिशीथाभ्याहृतम्,इतर
कस्मादिह वर्द्धितं जानीहि इति चेत् ?। उच्यते-प्रतिसेवनात्, साधोर्विदितमानीतं नोनिशीथाम्बाहृतम् । एतानि कारणे
प्ररूपणाया बहुदोषत्वात् । इह पार्श्वस्थत्वं त्रयाणामपि संनिष्कारणे वा यथाकथञ्चिदभिगृह्णानो देशतः पार्श्वस्थः । तत्
भवति । तद्यथा-भिक्षोर्गणावच्छेदिन आचार्यस्य च,यथाच्छत्रिविधम् । तद्यथा-स्वाभाविकं निकाचितम् , अनिकाचितं,
दत्वं पुनर्भिक्षोरेव। ततः पार्श्वस्थविषयं सूत्रं त्रिसूत्रारमकं, निमन्त्रितं च । तत्र यन्न संयतार्थमेव किन्तु य एव श्रम
यथाच्छन्दविषयं त्वेकस्वरूपमिति । व्य० १ उ० । तथा देश णोऽन्यो वा प्रथममागच्छति तस्मै यदप्रपिण्डादि दीयते
पार्श्वस्थो वन्द्यः कास्तीति, अत्र पूर्वोक्ताक्षरानुसारेणाऽऽचातत्स्वाभाविकं,यत्पुनर्भूतिकर्माऽदिकरणतश्वतुर्मासाऽऽदिक
योऽदिः प्रायश्चित्तं प्रतिपद्यमानो द्वादशाऽऽवर्त्तवन्दनं पार्श्वरणतश्चतुर्मासाऽऽदिकं कालं यावत् प्रतिदिवसं निकाचितं
स्थाऽऽदेः करोति।कारणान्तरे सर्वपार्श्वस्थाऽऽदेरपि वृद्धवनिबद्धीकृतं गृह्यते तनिकाचितम्। यत्तु दायकेन निमन्त्रणापु
बनाऽऽदि करोतीति आवश्यकनियुक्त्यादौ कथितमस्ति । रस्तरं प्रतिदिवसं नियतं दीयते तन्निमन्त्रितम् । एताम्यपि
ही० ३ प्रका) । पार्श्वस्थाऽऽदीनामशनाऽऽदिदाने तेभ्योऽगृह्णानो देशतः पार्श्वस्थः स्वाभाविकनियते निकाचने नि
शनाऽऽदिग्रहणे चतुर्लघु । ध०३ अधि)। मन्त्रणे च सर्वत्र प्रायश्चित्तं मासलघु ।
पासस्थविहारि (ण)-पार्श्वस्थविहारिन्-पुं० । पार्श्वस्थानां अथ पार्श्वस्थो भूत्वा पुनः कथं संविनविहारमुपपद्यते,
यो विद्दारो बहूनि दिनानि यावत्तथा वर्तनम् स पार्श्वस्थवियेनोच्यते "से य इच्छेजा दोश्चं तमेव ठाणं उवसंप
हारः, सोऽस्यास्तीति पार्श्वस्थविहारी । झा०१ श्रु.५ अ०। जित्ता | विहरित्तए" इत्यादि । तत पाह
अकालं पार्श्वस्थसमाचारे, भ०१ श०४ उ०।। संविग्गजणो जडो, व जह सुहितो सारणाएँ वइओ उ । पासपिट्टतरोरुपरिणय-पार्श्वपृष्टान्तरोरुपरिणत-नि० । पार्श्व बच्चइ संभरमाणो, तं चेव गणं पुणो एति ।। २३२ ॥ च पृष्ठान्तरे च तद्विभागौ ऊरू च परिणतौ निम्पत्तिप्रकर्षाइह संविनो जनो जड़ इव हस्तीव वेदितव्यः । तथाहि- वस्थां गतौ यस्य स तथा । उत्तमसंहनने, उत्त०४०। यथा स हस्ती धनादानीतो घृतगुडाऽऽदिभिः पुष्टिं नीतः, पासपुट्ठ-पार्श्वस्पृष्ट-त्रि० । छुप्तमात्रे, स्था० १० ठा० । स्मृत्वा वनं जगाम, तच्च वनमनावृष्टिभावतोऽचारीभूतं, ।
भावताऽचाराभूत, पासमग्ग-पाशमार्ग-पुं० । पाशप्रधानो मार्गः पाशमार्गः । ततस्तत्र दुःखमनुभवन् घृतगुडाऽऽदिकं स्मरति, स्मृत्वा ।
पाशकूटकयागुराऽन्विते मागें, सूत्र १ श्रु० ११ १०। भूयो नगरमायाति । एवं सोऽप्यधिकृतः संविग्नो जनः संविग्नानां मध्ये भगवत्प्रसादत उत्कृष्टैराहारी पोषमुपाग
पासमग्गण-पाशमार्गण-न० । गुप्तिगतनरसमीपा याचने, तस्ततः सुखितः सन् स्मारणामसहमानस्तया त्याजितः पा
प्रश्न. ३ माश्रद्वार। वस्थविहारमुपपद्यते, तत्र च स्थितः पार्श्वस्थ इति कृत्वा पासमाण-पश्यत्-नि । अवलोकके, भ० १६ श० ६ उ०। धाज्ञाऽदिभिर्नाऽद्रियते, केवलं लोकत आक्रोशमवाप्नोति, “पासमाणो चिंतेइ ।" आ० म०१०। दर्शनोपयुक्त, प्रा. यथाऽयं धिक शिथिलो यात इति, ततः संविग्नानां पूजा स- चा० १ श्रु०८०१ उ०।। रकारं च संस्मरन् तमेवाऽऽत्मीयं गणं पुनरेति समागच्छति, पासमूल-पाचमल-न। पार्श्वसमुत्थरोगे, जी०३ प्रति०४ समागतश्च समालोचनाऽऽद्यर्थमभ्युत्तिष्ठति ।
अधिः । तत इदमाह
पासल्लिय पार्श्विक-त्रि० । पार्श्वशायिनि, प्रव० ६७ शार। अत्थि य से सावसेसं, जइ नत्थी मूलमत्थि तवछया । । पञ्चा•ाभः। थोवं जइ आवनो, पडितप्पर साहुणा सुद्धो ॥२३३॥
पासवण-प्रश्रवण-न० । प्रकर्षेण श्रवयं, श्रवतीति श्रवणम् । पूर्वमिदं परिभाषनीयम्-(से) तस्य पालोचनाऽऽद्यर्थमभ्यु
एकाकिकायाम्, प्राचा०२७०२८०३.। सूत्रे. आवo
४० स० । कल्प० । शा० । कायिकभूमिस्थाने, नि० चतस्य सावशेष चारित्रमस्ति, चशब्दात् किं वा नास्ति,
चू. १ उ०। ततो मूलं दातव्यं, मूलं नाम सर्वपर्यायोच्छेवः । अथाऽस्ति
पासवणणिरोह-प्रश्रवणनिरोध-पुं० । मूत्रसंरोधे, स्था० सावशेष चारित्रं, ततस्तस्मै तपो वा दीयता, छेदो वा, तत्र
१०ठा। यदि स्तोकमापन्नो भवति । स्तोकं नाम रात्रिदिवपञ्चका
पासवणपडिक्कमण-प्रश्रवणप्रतिक्रमण-न० । मूत्रोत्सर्ग विदारभ्य भिन्नमासं यावत्साधूनां च स प्रतितर्पितः, ततः स
धायर्यापथिकाप्रतिक्रमणे,स्थाला"उच्चारं पासवणं भूमीए वो. साधुप्रतितर्पणादेव शुद्ध इति प्रसादेन मुच्यते । मासाऽऽद्या
सिरितु उवउत्तो प्रोसिरिऊणं हरियायहियं पडिक्कमह बोसिपत्तौ स्वन्तिमपावहास इति ।गतं पार्श्वस्थसूत्रम् । व्य०१उ०।
समत्सगे जान पडिकई य मत्तगं जो उ साहू परिवेश पार्श्वस्थं वन्दते प्रशंसति वा
नियमेण पडिकमे सो उत्ति।" स्था० ६ ठा० । जे भिक्खू पासत्यं पसंसति, पसंसंतं वा साइजइ ।४११ पासवणभूमि-प्रश्रवणभूमि-स्त्री० । मूत्रस्थाण्डिले, ताथ द्वासुलदं ते माणुस्सं जम्मं, जं साहू ण वट्टसि, एबमादिप- दश । भालयपरिभोगान्ताः षट्, षद् बहिः । भाष०५०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org