________________
पाणय
"
प्रवेशे ऽसंयोगे ७ द्विकसंयोगाः ७ एकविंशत्या गुणिताः १४७, त्रिक संयोगाः २१ पञ्चत्रिंशता गुणिताः ७३५, चतुः संयोगाः ३५ पञ्चत्रिंशता गुणिताः १२२५ पञ्चकसंयोगाः ३५ एकविंशत्या गुणिताः ७३५ पसंयोगाः २१ सप्तगुणाः १४७, सप्तसंयोगाः ७ एकगुणाः सप्तैव सर्वे ३००३ भवन्ति । नवप्रवेशऽसंयोगे ७, द्विकसंयोगाः ८ एकविंशत्या गुणिताः १६८, त्रिकसंयोगाः २८ पञ्चविंशता गुणिताः ६८०, चतुःसंयोगाः ५६ पञ्चत्रिंशता गुणिताः १२६०, संयोगाः ७० एकविंशत्या गुणाः १४७० प योगाः ५६ सप्तभिर्गुणिताः ३२२ सय २८ सर्वे २००५ दश प्रवेशे ऽसंयोगे ७ द्विकसंयोगाः १ एकविंशत्या गुणिताः१८६, त्रिक संयोगाः ३६ पञ्चत्रिंशता गुणिताः १२६०, चतुःसंगाः ८३ पञ्चत्रिंशता गुणिताः २६४), पञ्चसंयोगाः १२६ एकविंशत्या २९४१ पसंयोगाः १२६ सप्तगुणि ताः ८२ सप्तसंयोगाः एकगुणितास्तायन्त एव स
८२८ ॥ १८ ॥
( एक प्रवेशादिभङ्गसव्यापरिमाणम् )
२८, ८४,
एकप्रवेशे भङ्गाः ७, द्विप्रवेशे भङ्गाः त्रिप्रवेशे भङ्गाः चतुःप्रवेशे भङ्गाः २१०, पञ्चप्रवेशे भङ्गाः ४६२. पदप्रवेशे भङ्गाः ६२४, सप्तप्रवेशे भङ्गाः १७१६, अष्टप्रवेशे भङ्गाः ३००३, नवप्रवेशे भङ्गाः ५००५, दशत्रवेशे भङ्गाः ८०८, एवम् - ... १६४४७ ।
( नरकसत्कासंयोगा 35 दिन कयन्त्रकम् ) अ० द्वि०त्रि०च०प०प०स० ।
(=10) अभिधानराजेन्द्रः |
|१|१| १ | ११ | १/१
। १ १ १ / १ १ १
१ १ १ १ १
१ १ १ १
१ १ | १ | १
Jain Education International
७,२१० ३५० ३५२१७१ एवं सर्वभङ्गकरचनां नरकप्रस्तारं च विधाय नष्टमाश्रित्यमाह
काउ य भंगे, सोहिजा जत्य बहुअरा भंगा । संजोगेहिं हर तहि, लद्धे मुण मूलभंगे अ ॥ १६ ॥ (टुंडकाउ ति ) नष्टाङ्केभ्यो येऽल्पतरा भङ्गास्तान् शोधयेत्, नष्टाङ्कमध्यान्निष्काशयेत्, तावन्निष्काशयेद् याव द्वहुतरा भङ्गा न स्युः, यत्र तु नष्टाङ्काद्भङ्गा बहुतरास्तसंयोगस्तद्धयोगहर भज इति लग्धान् मूलभङ्गान् (मुण ति) जानीहि ॥ १६ ॥
उद्धरिए संजोगे, जाणिजा बहर अंतिपडिया य
पावेसण य
साहारणसंजोगा, भंगा जइ इमदुगतिगाई || २० ||
1
उचरितान् संयोगान् जानीयाः किमुक्तं भवति -ताबन्तो भङ्गा गताः, वर्तमाने भङ्ग एतावत्परिमाणः संयोगो वर्तत इति । ( अहव त्ति ) अथवा यदि साधारणसंयोगा भङ्गा अन्त्ये पतिताः (दुगविगाह सि) एकाइकत्रिक चतुष्का 55दिसाधारणभङ्गा अन्त्यपतिताः ॥ २० ॥
ते तम्मना डच, उद्धरिए मिलिअभंग भइआ व । जाणिजा संजोगे, सेसे वि अ जाण भंगे अ॥ २१ ॥
3
तान् भङ्गान् तल्लब्धमूलभङ्गक मध्यात् ( कहिश्र त्ति ) नि. कास्योद्धरितान् भङ्गान् मेलयित्वा यावद्भिः साधारणत्वं भवति तामेवा लभ्यान् संयोगान् जानीहि शे पानुद्धरितान् संयोगान्तर्गतभङ्गान् जानीहि शब्दादादाच पि साधारण संयोगा भवन्ति तत्र त्या संयोगान् जा नीहि अप्रवेशमाधित्योदाहरणं यथा केनाऽपि पृष्ठ, सैकोननवतिकाष्टादशशततमो भङ्गः स कीदृशो भवति ?, तदैतावन्मध्याद्भङ्गाः ७ श्रसंयोगिकाः, द्विकसंयोगे १४७, त्रिकसंयोगे ७३५, एवमप्रशतानि सैकोमनवतिकानि निष्कासितानि गुणः सहस्रं चतुष्कसंयोगे १२०५ भङ्गतः सन्ति बहुतरा इति कृत्वाऽत्र सहस्रं संयोगैर्हर इति संयोगाः ३५, पञ्चत्रिंशता हियमाणा लब्धभङ्गाः २८, श्रतीता गता, उदारता विंशतिर्भङ्गाः किमु भवति ?, एकोन त्रिंशत्तमे भने विंशतितमोऽयं संयोगो वर्तते, द्वितीये नरके ४, चतुर्थे नरके १, षष्ठे नरके १, सप्तमे २, इति कथनीयम् । अप्रवेशमाश्रित्य केनापि पृष्टं संकोनचत्वारिंश
षोडशशततमो भङ्गः कीदृशो भवति ?, ततस्तन्मध्यात् १६३६, नष्टमध्यात् ८८६, निष्कास्यन्ते, शेषाः ७५०, ते पचत्रिंशता हियन्ते, लब्धाः २१, उद्धरिताः १५, एकविंशतितमो भङ्गोऽत्र साधारणपतितः, विभिः साधारणः पञ्चमपष्ठसप्तमसाधारणपतितोऽत एकविंशतिमध्यादेको निष् स्यते पृथक कियते पङ्गिः पञ्चदशर लिता जाता: ५०, त्रिसाधारण इति त्रिभिर्भक्काः १६ पोडश संयोगा उद्धरितौ द्वौ सप्तदशसंयोगे द्वितीयो भङ्गः । किमुकं भवति ? - विंशतिर्भङ्गा गता उपरि षोडश संयोगाः सप्तसंयोगे द्वितीय द्वितीयो महोर्त द्वितीयेन के १५१.२ सैकोन चत्वारिंशत्कयो
शततमोऽयं भङ्ग शो भवति इति कथनीयं चशब्दा दादावपि साधारणा भङ्गाः पतितास्तदा तेऽपि भङ्गा याव
साधारणातेर्भज्यन्ते यथा अप्रवेशे द्विसंयोगे घट् साधारणा भङ्गा भवन्ति, तदा षड्भिर्हियन्ते, यथाकेनापि पृष्टम्, अष्टप्रवेशे द्विकसंयोगे चत्वारिंशत्तमो भङ्गः स कीदृशो भवति ? तदा षट् साधारणत्वात् षड्भिर्भज्यते, लब्धाः ६, उद्धरिताः ४ तदा कथनीयं षट्संयोगा अतीताः सप्तमे संयोगे चतुर्थो वर्तते (प्रथम) ७ (पञ्चमे ) १ इति कथनीयमित्यादि ज्ञातव्यम् ॥ २१ ॥ इसि नष्टकरणगाथात्रयम् ।
अथोद्दिष्टकरणमाह
उद्दि तीअभंगा, संजोगगुणा य सहि असंजोगा ।
For Private & Personal Use Only
www.jainelibrary.org