________________
पंमियवीरिय अनिधानराजेन्छः ।
पडुसिला कर्मवयं यावत्पारबजेदिति संयमानुष्ठानं कुर्यास्त्वमिति । सूत्र०
पंकमहरा-पाएममधरा-स्त्री। कृपणदेशात् पागमयनिवेशिते १ श्रु० ० अ०।
भारतवर्षस्य दक्षिणाईचेलातटे स्वनामख्याते सन्निवेश, ज्ञा०१ पमिया-पाणिकता-स्त्री० । पूर्व विदेडे पुष्कलावतीविजये पुराम
ध्रु०१६ अ० । प्राव० । श्रा० म० । अन्त । श्रा० चू० । रीकिराया नगरर्या वज्रसेनचक्रवर्तिनः सुतायाः श्रीमत्या अ. पंकय-पाक-पु०। 'पंग' शब्दार्थे, स्था० । ठा० । म्बाधाच्याम्, आ. म. १०१ खण्ड।
पंकर-पार-त्रि० । अकलङ्के, जी0 । " पंसुरससिसकलपंग-पाएम-पुं० । युधिष्ठिराऽऽदीनां कुल्तीमाडीमुतानां पितरि, स्था० १० वा० । अन्तः । श्वतवणे, केतकीधूलिप्सन्निभे पीन.
विमलानम्मनसंखगोरिफंग कुंददगरयमुणानियाधवल दंत--
सेढ।।" पाएकरमकलङ्क यत् शशिशकलं चन्मखरावि. वर्णवर्णभेदे, तद्वति । त्रि० । नागभेदे, श्वत हस्तिनि, रोग
मल श्रागन्तुकमलरहितो निर्मः स्वभावोत्थमनरहितो यः भेडे, पटोलवृत च । पुं० माषपपर्याम, वाच०।" से सिग्रं
शङ्खगोक्षीरफेनः प्रतीतः, कुन्दं कुन्दकुसुम, दकरज नदबलवं, अबदायं पडु धवलं च ॥" पाइ• ना०६५ गाथा।
ककणाः, मृणालिका विशम् तद्वत् धवला दन्तश्रेणियेषां ते पंमुबलसिझा-पाएडुकम्बशिला-स्त्री० । मेरुचूलिकाया द
पापमुरशशिशकविमलनिर्मलगोकीरफेनकुन्ददकरजोमृणा-. किणतः पाककवनदाक्तिणात्यपर्वतेऽनिषकशिलायाम्, जं०। । लिकाधवलदन्तश्रेणयः । जी० ३ प्रति०४ अधिः । शुक्ले, कहिण भंते ! पंडगवणे पंडुकंबासिन्ना णामं सिला प-|
ज्ञा० १ श्रु० १ ० । सुधाधवले, ज्ञा० १ श्रु० ११० ।
श्री० [कल्प०। मत्ता । गोमा ! मंदरचून्निआए दक्खिणे णं पंडगवण
पंरंग-पाएमुराग-पुं० । भस्मोत्रितगात्रे पाखण्डिनि, ग. दाहिएपेरते एत्य णं पंगवणे णं पंकंवनसिला णाम
२ अधिः । सिमा पामत्ता, पाणपकोणायया उत्तरदाहिण वित्यिमा। रजा-पाएमराऽऽा-सी०। स्वनामख्यातायामार्यायाम, एवं तं चेव पमाणं, वत्तव्नया य नाणिअना. जा तस्स । यया भक्तप्रत्याख्यान कृतवत्या मायादोषण किल्विपिका जन्म पं बहुममरमाणिज्जस्स भूमिनागस्स बहुमज्देसजाए एत्थ लेभे । प्रा० म० १ १०२ खराक । ('माया' शब्दे उदाहृतम् ) ए महं एगे सीहामणे पाते, न चैव सीहासागप्पमा । तत्य पंकरत्थिय-पाएकरास्थिक-पुं० । बलीवईश्वेतास्थिप्राधान्याणं बहिं भवणवा जारभारहगा तित्थयरा अहिसिञ्चति ॥ स्वनामख्याते ग्रामे, यश्चाऽस्थिकग्रामेति संशां भेजे । प्रा. "कहिण" इत्यादि प्रश्नः प्रतीतः । उत्तरसूत्रे मेरुचूलिकाया
चू. १ अ०। दकिणतः पएककवनदाक्षिणात्यपर्यन्त पाण्डुकम्बला नाम्नी
पंरपपाउरण-पाएरपटमावरण-पुं० । पागमुरो धौतः पटः शिजा प्राप्ता । प्राक पश्विमा यता उत्तरदक्षिाविस्तीर्ण प्रावरणं या ते तथा । मन्तपरीघहासहिगुताऽऽदरीकृतत्वाद् प्राद्यात प्राक पश्चिमविस्तीर्णा उत्तरदक्षिणाऽऽयतेत्येतहिरो. निर्मलोपधी, ग० २ अधि० । षणद्वयं विहायान्यन प्रागुक्तमतिदिशति । एवमेयोक्ताजिला
| पंहरय-पाएडरक-त्रि०। श्वेते, "केसा पंमुरया हवंति ते।" पेन तदेव प्रमागं शियायाः पञ्चयोजनशताऽऽयामाऽऽदिक ब
- उत्त०३ अ०। तव्य, सा चार्जुनस्वर्णवामाँऽऽदि का भणितव्या यावत्तस्य बहसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महदेक
पंफराय-पाएदराज-01 माजी कुन्तीपतौ युधिष्ठिराऽऽदीनां पिसिंहासन प्रशतं, तदेव पञ्चधनुःशनाधिक सिंहासनप्रमाण- | तरि हस्तिनापुरराजे, झा0 १ श्रु० १६ अ० । चस्वाऽऽदी झेयम, तत्र वदामिभवनपत्यादिभिभारतका रोग-
पारोग-० । ज्वरविशेषेण शरीरस्य पापमुवर्णता. भरतत्रोपनास्तीथ कुतोऽजिपिच्यन्ते । ननु पूर्वशिला सि. याम, १वका प्रव० । हासनद्वयम्, अत्र तु एकसिंहासनं किमिति ? । उच्यते-एपा लिशिला दक्किनदिभिमुखा, तद्दिगभिमुखं च क्षेत्र भार- |
पंकजुमितमही-पाण्डुकित मुखी-स्त्री। आ०म० १ १०१ ताऽख्यप, तत्र चककालमेक एव तीर्थकृत्पद्यते इति तदभि
खएक । पारसुरी जूतवदनाया, विधा० १ श्रु० २ ०। पका जुरोधेनै कन्वं सिंहासनस्य ति। जं.४ वह ज्ञा० । स्था।
पंडसिला-पाएरुशिला-स्त्री। नन्दनवने प्रथमाभिषेकशिक्षापंग-पाएक-jo । स्वनामख्याते महानिधौ, स्था० ९०।। याम, जं०। लि. ("गणियास" (३) इत्यादि गाथा ' णिहि' शब्दच. कहते ! पंडगवो पंसिना पार्म सिन्ना तुर्धभाग २१५१ पृष्ठ व्याख्याता) परमुकापत्ये सपनेदे, प्रा. पाता। गोअमा ! मंदरचूलिआए पुरधिमे ए पंचू० १ अ० । प्रव० । दर्श।
मंगवणपुरच्छिपपरंते एत्य है पंगवणे पंसिक्षा णामं पंडुपत्त-पाएमुपत्र-न । पुराणत्वेन पाण्डुवर्मा पत्रे, अनु०। धा
सिना पामत्ता, उत्तरदादिमायया पाईपमीणवित्थिामा पंमुजद्द-पाएडुल-पुं० । प्रार्थनूतिविजयस्य द्वादशे शिध्ये,
अचंदसंठाणसंमिश्रा पंचजोसयाई आयामे "यरे तह पंदुभद्दे य" कल्प० १ अधि० ४ कण ।
असान्जाई जोअणसयाई रिकवभेणं चत्तारि जोपंमुमट्टिया-पाएममृत्तिका-स्त्री० । देशविशेषे या धृझिरूपा स. ती पापमुरिति प्रसिका,तदात्मका जीवा आप्याने दोपचारात् पा.
अणाई वाहलेणं मधकागामई अच्छा वेश्या वसंएमृत्तिकेति । पृथ्वीकायभेदे, जी०१ प्रति० । प्रज्ञा । डणं सवओ समंता संपरिक्खित्ता, वहाओ। तीसे णं पं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org