________________
पवजा
प्रनिधानराजेन्द्रः।
पवज्जा
चेव मोक्खफलया, प्राणा श्राराहिया जिणिदाणं । संसा- ननु यदि प्रतिमाकरण मन्तरणाऽपि प्रज्या सम्यग् भवति रदुक्खफलया.तह चेव विराहिया होइ॥१॥" इति । परीक्षा
तदा कि सेनेत्यत पाहतु परमासाऽऽदिकालमाना विनयाऽऽदिभिस्तद्योग्यतानिरू- जुत्तो पुण एस कमा, मोहेणं संपयं विसेसेण । पणा । एतेषु पदेषु, हुन्दीत्युपप्रदर्शने, विशुद्धस्य निर्दोषतां
जम्हा असुहो कालो , दुरणुचरो संजमो एत्थ ॥४६॥ गतस्य सकृत्सदा प्रयत्नेनाऽऽदरेण दातव्या देया, प्रवज्येति
यद्यपि प्रक्रमान्तरेणाऽपि प्रत्रज्या स्यात्तथाऽपि युक्तः प्रकृतम् । गीतेन "पदैकदेशे पदसमुदायोपचारात्" गीतार्थे
सङ्गतः । पुनरिति विशषणार्थः । एषोऽनन्तरोकः प्रतिमानुन सूत्रार्थविदा, नान्येनेति, भणितमुक्तमिदमेतत्सर्वदर्शिभिः
ठानाऽऽदिः,क्रमः प्रव्रज्याप्रतिपत्तो परिपाटिः । कथमित्याहकेवलिभिरिति गाथाऽर्थः।
श्रोधेन सामान्येन न तु सर्वथैवतं विनाऽपि बहूनां प्रव्रज्याचपुनरपि सामान्यतोऽपि प्रव्रज्याग्रहणमस्तीति समर्थयन्नाह
बणात् । कालापेक्षया विशेषमाह-सांप्रतं वर्तमानकाले विशेतह तम्मि तम्मि जोए, सुत्तुवोगपरिसुद्धभावणं ।। षेण विशेषतो युक्त एष कमः। कुत एसदेवमित्याह-यस्मादरदिलाए वि जो. पडिसेहो वलियो एत्थ ॥४७।।
कारणाद् अशुभोऽशुभानुभावः कालो दुःपमालक्षणों वर्तते।
तता दुरनुबरी दुःखाऽऽलव्या.संयमः संयतत्वम् अत्राऽशुतथेति बापकान्तरसमुच्चयार्थः। तस्मिस्तस्मिन् तत्र तत्र प्र.
मकाले: अतः प्रवजितुकामन प्रतिमाऽभ्यासी विधेय इति बाजनसुण्डनादौ योगे प्रवज्यादानब्यापारे विषयभूते,प्रति
भावः । इति गाथाऽर्थः। पेधो वर्णित इति योगः। सूत्रोपयोगेनाऽऽगमोपयुक्ततया परि- तन्त्रान्तरमसिया प्रतिमापूर्वकरचं प्रवज्याया योग्यत्वं सशुद्धो विशुद्धो भावोऽध्यवसायो यस्य स तथा तेन, गुरुणा,
मर्थयन्नाह-- किमित्याह-दरदत्तायामपीषद्वितीर्णायामपि, दीयमानाया
तंतंतरेसु वि इमो , आसमभेनो पसिद्धभो चेव । मित्यर्थः । श्रास्तामदत्तायां प्रव्रज्यायामिति प्रकृतम् ।
ता इय इह जइयवं, भवाविरह इच्छमाणोहि ॥ ५० ॥ यती यस्मात्कारणात् . प्रतिषेधो निषेधोऽयोग्यानाम् , व. र्णित उक्तः, अति वक्ष्यमाणे प्रव्रज्याभिधामसूत्रे प्रवज्या
तन्त्रान्तरेष्वपि वर्शनान्तरेष्वपि, मास्तां जिनप्रवचने । अयमयां चेति । अतो ज्ञायते प्रतिमानुष्ठानमन्तरेणाप प्रवज्ण
नन्तरोत,माश्रमभेदो भूमिकाविशेषः, "ब्रह्मचारी गृहस्थश्च, भिधानमस्तीति गाथाऽर्थः ।
वानप्रस्थो यतिस्तथा।" इत्याविनाङ्गस्वरूपः। दो"इति पा
ठान्तरम्। तत्र इतोगशुभकाल दुरतुचरसंयमलक्षणातुद्वयात्, अथ कथं सूत्रे प्रवाजनायां प्रतियोगनिषेध उक्त इत्यवसि
अथवा इतो जनप्रवचनात्तन्वान्तरेष्यिति । प्रसिद्ध कश्चैव सि. तमित्याह
द्ध एव न तु साध्यः। यस्मादेवं तत्तस्मादू,इत्युक्तभ्यायेन,इहप्र. पवावियो सिय ति य, मुंडावेउमाइ जे भणियं ।। तिमापूर्वकप्रव्रज्यायां यतितव्यं यत्ना विधेयः, भवविरहं सं. सव्वं च इमं सम्म, तप्परिणामे हवति पायं ।। ४८॥
सारवियोगम् , इच्छद्भिर्वाञ्छङ्गिनिखिलशालमप्रवरपारग
ताऽगमावलम्विभिरिति गाथाऽर्थः । पचास १. विव० । प्रवाजितः स्यादिति च मुएडापयितुमित्येतद्वाक्यमादिर्यस्य । ('सेहभूमि'शहे जडस्यापरिणामस्य दीक्षा) सूत्रस्य तत्तथा तत् यद्यस्माद्भणितमुक्तं कल्पभाष्ये, तस्मा
(२७) पर उक-बातिक-क्लीयप्रवज्यामिषेधःप्रतियोगं प्रवज्यायां निषेधो वर्पित इत्यवसीयते । तञ्चेदं तो नो कप्पंति पव्वावित्तए । तं जहा-पंढए, वाइए, सूत्रम्-" पब्वाविश्रो सिय त्ति य, मुंडावेउं अणायरणजो.
कीवे ॥४॥ ग्गी । ते श्चिय मुंडावेते, पुरिमपयनिवारिया दोसा ॥१॥" त
अस्य संबन्धमाहथा-"मुंडाविओ सिय त्ति य, सिक्खावेउं श्रणायरणजोगी।
न ठविजई वएमुं, सजं एएण होइ अणवतो । ते चिय सिक्खावेते, पुरिमपयनिवारिया दोसा ॥१॥""एवं उहावे, एवं भुंजावे उं,एवं संवासेउं एवं, संवाहेउं ।" अयम
दुविहम्मि विन ठविजइ,लिंग अयमन जोगो उ ॥२५८।। र्थः-प्रवाजितःप्रवाजयिष्यामस्वामित्येवमभ्युपगतोरजोहर.
येन तद्दोषपरतोऽपि सद्यः तत्क्षणादेवानाचरिततपागादिसाधुवेपदानत इत्यन्ये । ततश्च प्रवाजित इति च एत.
विशिष्टो भावलिङ्गरूपषु महाव्रतेषु न स्थाप्यते, एतेन कादध्ययोग्यप्रवाजनलक्षणमसंभाव्यं वस्तु स्याद्भवेत् । छमस्थ
रणेनानवस्थाप्य इत्युच्यते । स चाऽनन्तरसूत्र भणिनः। श्रतयाऽनाभोगवशात् ततः किमुचितमित्याह-मुण्डापयितुम
यं पुनरन्यः पराडकाऽऽदिद्धिविधऽपि द्रव्यभावलियोन स्था. पाग्रहणतोलुश्चयितुम् अनाचरण योग्यः अनासेवनाहः,तथा
प्यते प्रतिपद्यते, एप योगः संबन्धः । अनेन संबन्धनायाअपि मुण्डापयत्याचार्य त एवाशामङ्गाऽऽदयः पूर्वपदस्य प्र
तस्यास्य सूत्रस्य (४) व्याख्या-त्रयो नो कल्पन्ने प्रवाज बाजनस्य संबम्धिनो दोषा अनिवारिता भवन्तीति। एवमन्य
यितुम् । तद्यथा-पराडको नपुंसको वातिको नाम-यदा स्वनिगाथाऽपि बोद्धव्या इति । अथ प्रस्तुतार्थ निगमयति-सर्वच
मित्ततोऽन्यथा वा मेहनं कपायितं भवति तदा न शक्नोति समस्तं पुनरिदं पृच्छादिविशुद्धस्य प्रवज्यादानादिकमाग
चेदं धारथितप । क्लीयोऽसमर्थः, स चाक्लीवाssमिकं वस्तु,सम्यग् समीचीनं भवति । अथवा-सम्यक्वपरि
दिलक्षण एष सूत्रार्थः।। णामे यथावत्प्रवज्यापरिणती सत्यां भवति स्यात्, प्रायो
अथ भाष्यविस्तर:बाहुल्येन प्रायोग्रहणं चाङ्गारमर्दकादिव्याभिचारपरिहारा
वीसं तु अपव्वजा, निज्जुत्तीए उ बनिया पुग्छि । र्थमिति । ततःप्रतिमाकरण मन्तरेणाऽपि प्रतिमाकर्तुरिव प्र. इह पुण तिहि अधिकारो, पंडे कीवे य वाई य ॥२५६।। प्रज्या स्यादिति हृदयमिति गाथाऽर्थः ।
विशतिर्वालवृद्धाऽदिभेदादिशति संख्या अप्रवान्याः पूर्व
र अधिकारी को कोवे बाई ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org