________________
( ७४० ) अभिधानराजेन्द्रः ।
पवज्जा
थेत्यारम्भयोगे न भवन्ति ते प्राणवधाऽऽदयः चिन्तनीयमिदमेतत्येवेति गाथा र्थः ।
एतदेव प्रकटयाहआरंभमंतरेणं, ण पालणं तस्स संभव जेगं ।
तम्मि पाणवाई, नियमेण हवंति पयडमिसं ॥ ८२ ॥ आरम्भमन्तरेण न पालनं तस्य स्वजनस्य संभवति येन तस्मिवाssरम्भे प्राणवधाऽऽद्या नियमेन भवन्ति, प्रकटमिदं । लोकेऽपीति गाथाऽर्थः ।
अयं च तस्स चाओ, पाणचहाई व गुरुतरा होजा । जइ ताव तस्स चाओ, को एत्थ विसेसहेउ त्ति ? ॥८३॥ अन्यच्च तस्य स्वजनस्य त्यागः प्राणवधाऽऽदयो वा पापचिन्तया गुरुतरा भवेयुरिति विकल्पौ । किं च त इत्याहयदि तावन्तस्य स्वजनस्य त्यागो गुरुतर इत्यत्राऽऽह - कोउस विशेषहेतुरिति यतो ऽयमेवेति गाथाऽर्थः ।
अह तस्सेव उ पीडा, किं यो अलेसि पालणे तस्स ? |
अह ते पराइ सो वि हु, सतत्तचिंता इमे चैवव ॥ ८४ ॥ अचेत्यथैवं मन्यसे तस्यैव तु स्वजनस्य पीडा विशेषहेतु रित्यत्रोत्तरमाद- किं नो अभ्येषां सत्वानां पालने तस्य पीडा ?, पीडैवेति भावः अथ से पराय इनि अपरे दिशादेकेन्द्रियाय असावपि स्वजनः स्वतत्त्वचिन्तायां परमार्थचिन्तायामेवमेव पराऽऽदेरेव, अनित्यत्वात् तत्संयोगस्येति गाथा ऽर्थः ।
पक्षान्तरमाह
ग
सि तेरा कयं कम्मं, एसो नो पालगो ति किं ता नूणमम्म पालग, जोग्गं विश्र तं कयं तेरा ॥ स्यादित्यथैवं मन्यसे-तेन स्वजनेन कृतं कर्माद, किं फलमित्वादविवािपालक इत्येवं फलम् अश्रोत्तरम् - किं न भवति ?, कर्मणः स्वफलदानात् न च भवति, तन्नूनमवश्यमन्यः पालक इत्येतदुचितमेव तत्कर्म कृतं तेन स्वजनेनेति गाथाऽर्थः ।
भवे ? | ८५ ॥
किं चबहुपीडा अक, योसुहं पंडिश्राणमि ति ? | जलकट्ठा गया, बहूण घाओ तदच्चाए || ८६ ॥ बहुपीडायां च अनेकजलाऽऽयुपमर्द्दने च कथं स्तोकसुखं तोकानां स्वजनानां स्तोकं वा स्वल्पकालभावेन सुखं स्तोकसुखं परिडतानामिमिति ! बहुपीडामाह-जलकाष्ठाऽऽदिग तानां च प्राणिनामिति गम्यते । बहूनां घातस्तदत्यागे स्वजनात्यागे. आरम्भमन्तरेण तत्परिपालनाभावादिति गाथाऽर्थः ।
Jain Education International
"
एहि उह ते, सिह वि न तत्थ होइ दोसो उ । इस सिट्टिवायपरखे तच्चाए कई दोसो ? || ८७॥ एवंविधा एव तथा मरणधर्माणः अथ ते जलकाष्ठाssदिगता प्राणिनः स्पृष्टा इति न तत्र स्वजनमरणार्थ त ज्जिघांसने भवति दोषस्तु । श्रत्रोत्तरमाह - इति एवं सृष्टि पाइपक्षेऽङ्गीयमाणे तत्यागेन यजनत्यागेन कथं दोषो ?, नैव दोष इति यतोऽसौ स्वजनस्तथाविध एव सृष्टः, येन त्य ज्यत इति गाथाऽर्थः ।
यतस्तदित्थं न घटते तापावहाईया, गुरुतरगा पावउसो नेचा।
पवजा
सयणस्स पालणम्मिश्र, निश्रमाए इति भणियमिगं | ८८ यस्मादेवं तस्मात्प्राणिवधाऽऽद्या गुरुतराः पापहेतवो शेयाः स्वजन त्यागात्सकाशात् । ततः किमिति चेत् ? उच्यते - स्वजनस्य पालने च नियमादिति प्राणिवचाऽऽद्या इति भणितमिदं पूर्वमिति गाथाऽर्थः ।
एवं पिपावदेऊ, अप्पयरो खवर तस्स बाउ ति । सो कह य होइ तस्सा, पम्मत्थं उज्जयमइस्स ॥ ८६ ॥ पवमपि पापहेतुरेष अल्पतरो नवरं तस्य स्वजनस्य त्याग इति स पापद्देतुः कथं न भवति तस्य प्रविवजिषेोधर्मार्थमुद्यतमतेः भवत्येवेति गाथाऽर्थः । अत्रोत्तरमाह
अव्युवगमेण भणि, उ विहिचाओ वि तस्स छेउ ति । सोगाइम्म वि तेर्सि, मरखेव विसुविचस्स ॥ ६० ॥ अभ्युपगमेन भणितम्-अन्यच तस्य त्याग इरवादी न तु विधित्यागोऽपि जनस्येति गम्यते । तस्य हेतुरिति तस्येति पापस्य हेतुचित्यागकथनादिना अन्य निर्गमस्य शोका ssदावपि तेषां स्वजनानां मरण इव विशुद्धचित्तस्य रागाssदिरहितस्य, मरण इवेति च सिद्धः परस्य दृष्टान्तोऽन्यथा तत्रापि स्वजनशोका ऽऽदिभ्यः पापप्रसङ्ग इति गाथाऽर्थः ।
भांति ष्मा, सयगाइजुश्रा उ होंति जोग ति । संतस्स परिबागा, जम्हा ते चाइयो हुंति ॥ ६१ ॥ श्रन्ये वादिनो भणन्ति श्रभिदधति-धन्याः पुण्यभाजः स्वजनाssदियुक्ता एव स्वजनहिरण्याऽऽदिसमन्विता एव भ वन्ति । योग्याः, प्रवज्याया इति गम्यते । उपपत्तिमाह-अन्ये चादितो विमानस्य परित्यागात्खजनादे रणा नात्यागिनो भयन्ति त्यागिनां च प्रयत इति गाथाऽर्थः ।
जे 'पुण तप्परिहीणा, जाया देवाओ चैव भिक्खागा । तह भाव थिय कहे सा ते होति गंभीरा ||३२|| रंग , पेन पुनस्तत्परिहीया जाता देवादेव कर्मपरिणामे भिक्षाकाः भिक्षाभोजिनः, ततश्च तथा तेन प्रकारेण तुच्छभावत्वादेवासारतत्वादेव, कथं नु ते भवन्ति गम्भीराः, नैव ते भारचित्ता अनुदारचिताथायोग्य इति गाथा ऽर्थः ।
अ
किं चमति ते पायं, अहिययरं पाविकरण पजायं । लोगम्मी उपपाओ, भोगाभावास चाई य ।। ६३ ।। मज्जन्ति च मन्दं गच्छन्ति ते अगम्भीराः प्रायो बाहुल्येनाधिकतर महलोक एव शोभनतरं प्राप्य पर्याय मासायाव स्थाविशेषम् अधिक लोकेऽपि तथाविधगृहस्थ पर्याया व्रज्यापर्याय स्वादानेन तथा मोगाभावानां त्यागिनश्च ते, अगम्भीराः त्यागिनश्च प्रत्र. ज्योक्त्या (?). ' से हु बाई ति बुधति ।" इत्यादिवचनादिति गाथाऽर्थः । एष पूर्वपक्षः ।
For Private & Personal Use Only
www.jainelibrary.org