________________
( ७३२) श्रन्निधानराजेन्द्रः।
पचन्जा
पवज्जा
भ्रातृवशवदत्तस्येव या सा ( रोस त्ति ) रोषात् शि- कालरूपे, स च समयप्रसिद्धोऽनन्तोत्सर्पिण्यवसर्पिणीरूवभूतेरिव या सा रोषा ( परिजुम्म त्ति) परिङ्ताद्दारिद्रया- पः । यदाहकाष्ठाऽऽहारकस्येव या सा परियूना । (सुविण त्ति) स्व. "श्रीरालविउब्धियते-यकम्मभासाणुपाणमणएहिं । प्नात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यते सा जीवस्स पयलपोग्गल-गहणद्धा थूलपरियट्टो ॥१॥ स्वप्ना । (पडिस्सुया चेव त्ति) प्रतिश्रुतात् प्रतिज्ञाताद्या सा भागलियाएँ एक्के-कभेया सबपोग्गलग्गहणं। प्रतिथुता, शालिभद्रभागनीपतिधन्यकस्येव। (सारणिय त्ति) कालेण जेण सो पुण, भमति इह सुहमपरियट्टे" ॥२॥ सारणाद्या सा सारणिका, मल्लिनाथस्मारितजन्मान्तराणां इत्यादि शुद्धस्वभावस्य यथाप्रवृत्तिकरणनापचितदीर्घकप्रतिवुद्धयाऽऽदिराजानामिव । (रोगणिय ति) रोग पालम्ब- मंस्थितिकत्वेन निर्मलस्वरूपस्य , तथेति विशेपरणान्तरस नतया विद्यते यस्यां सा रोगिणी, सैव रोगिणिका, सनः मुच्चयार्थः । अथवा-तथा तेन प्रकारेण तत्कालोचितशुकुमारस्येव । (अणाढिय त्ति) अनादृतादनादराद्या सा अ- येति भावः, विशुद्धमानस्योसरीत्तरां विशुद्धिमनुभवतो नाता, नन्दिपेरणस्येब, अनाहतस्य वा शिथिलस्य या सा न पुनः संक्लिश्यमानस्य जीवस्य प्राणिनः । यदाह--"वटुंत तथा। (देवसनत्ति त्ति) देवसंज्ञप्तर्देवप्रतिवोधनाद्या सा तथा, परिणाम, पडिवजह सो चउराहममयरं । एमेव वढियम्मि मतार्याऽऽदरिवेति । (बत्थाणुवंधिय त्ति) गाथाऽतिरिक्तम्- वि. हायंति न किंचि पडिवजे ॥१॥" इति गाथाऽर्थः । प. वसः पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्तानुवन्धिका, वैर- श्चा. २ विव० । व्य० । स्वामिमातुरिवेति । स्था० १० ठा०। (इत्येतासां मिलि तानां पो- अवयवार्थ प्रतिद्वारमभिधित्सुः प्रथमतः प्रवज्याद्वारमाहडशानामच्छन्दाऽऽदीनां प्रवज्यानां छन्दाऽऽदिशब्देषु व्या- सोचाभिसमेचा वा, पयजा अभिसमागमो तत्थ । ख्या) पं० भा० । पं० चू०।
जाइस्सरणाईओ, सनिमित्तमनिमित्तो वावि ॥ ३३१ ।। (४) धर्मश्रवणतोऽभिसनागमतश्च दीक्षामेव तत्वत आह- श्रुत्वा तीर्थकरगणधराऽऽदीनां धर्मदेशनां निशम्य. अभिसमेतत्र दीक्षामेव तावत्स्वरूपतो निरूपयन्नाह
त्य वा सह सन्यस्याऽऽदिना स्वयमेवावबुध्य, प्रव्रज्या भवदिक्खा मुंडणमत्थं, तं पुण चित्तस्स होइ विमेयं ।
त्, तत्राल्पवक्तव्यत्वात् प्रथममभिसमागम उच्यते. सोऽपि
समागमी जातिस्मरणाऽऽदिकः सनिमित्तकोऽनिमित्तको वा ण हि अप्पसन्नचित्तो, धम्मऽहिगारी जो होइ ॥ २॥
द्रष्टव्यः । तत्र यद्बाह्यं निमित्तमुद्दिश्य जातिस्मरणमुपजायदीक्षणं दीक्षा, सा च मुण्डनं द्रव्यतः केशापनयनं, भावत- ते तत्सनिमित्तकं, यथा वल्कलचीरप्रभृतीनां, यत् पुनरव न. स्तु क्रोधाऽऽद्यपनयनम् । यदाइ-"पंचमुंडा पसत्ता । तं जहा- दाचारकर्मणां क्षयोपशमेनोत्पद्यते तदनिमित्तक, यथा स्वयं बु. कोहमुंडे सिरमुंडे ।" पठ्यते च धातुपाठे-दीक्षा' मौराध्य द्धकपिलाऽऽदीनाम्। एतेन जातिस्मरणेन.आदिग्रहणात् थाव. इति । तदिह किं द्रव्यमुण्डनमीप दीक्षा, नेत्याह-( पत्थं कस्य गुणप्रत्ययप्रभवणावधिज्ञानेन अन्यतीर्थिकस्य वा विभनि ) अत्र जिनदीक्षाऽधिकारे तदिति मुण्डनं, पुनःशब्दः ज्ञानेन प्रव्रज्याप्रतिपत्तिः संभवति । गतमभिसमेत्य द्वारम् । पूर्वोक्तार्थस्य विशेषणार्थः । चित्तस्य भावस्य मिथ्यात्वको
अथ चत्वेति द्वारं विवरीषुराहधकण्डू इत्यादिरूपस्य, भवति वर्तते, विशेयं ज्ञातव्यं, सर्व विरतिदीक्षा तु शिरोमुगडनमपीति भावः । कुत पतदेव
सोच्चा उ होइ धम्म, स केरिसो केण वा कहयन्दो ?। मित्याह-न हि नैव,हिशब्द एवकारार्थो, दीक्षाया मुण्डनवि- के तस्स गुणा वुत्ता दासा अणुवायकहणाए ।। ३३२ ।। शेषस्वरूपताभावनाओं वा, अप्रशान्तचित्त उन्कटकोधाss | धर्ममाचार्याऽऽदीनामन्तिके श्रुत्वा प्रत्रज्या भवति। अत्र शिष्यः रिपितभावो, धर्म सम्पगदर्शनाऽऽदिरूपे कृशल कर्मयपधि- पृच्छति-स धर्मः कीदृशः केन वा कथयितव्यः, के या तस्या. का नियोगवान् धर्माधिकारी, यनो यस्मात्कारणात्, भव. पायकथने गुणाः प्रोक्ताः, के वा अनुपायकथंन दोषा इति ! नि जायते । यदाह-" तन्नास्य विषयतृष्णा. प्रभवत्युश्चर्न हु- तत्र कीरशः केन या कथयितव्यः इति प्रश्ने निर्यचनमाहहिसंमोहः । अरुचिर्न धर्मपथ्ये, न ध पापा ऋोधकरहनिः ॥१॥" "अप्पमत्तचित्तो त्ति" वा पाठः। तत्र आपत्स्व
संसारदुक्खमहणो, विवोहो भवियपुंडरीयाणं । ऽवक्तव्यकरमध्यवमानकरं च मवमुक्तं, ततश्चाल्पं तुच्छ
धम्मो जिणपन्नत्तो, पगप्पजइणा कहेयन्यो । ३३ ।। सावं यत्र नदल्पमवं, नञ्चित्तं यस्य सोऽल्पसवचित इति, संसार एव जन्मजरामरणाऽऽदिदुःखनिबन्धनत्वाद् दुःखं, शपं तथैव । इति गाथाऽर्थः ॥२॥
संसारस्य वा दुःखानि शारीरमानसिकलक्षणानि, तस्थ इयं च भावमुगडनरुपा दीक्षा यदा यस्य च भवत्यिंत.
तेषां वा मथनो विनाशकः, तथा भव्या एवं विनयाऽदिविमदर्भािधत्सुगह
लगुणपरिमलयागात् शाना दिलक्ष्मीनिवासयोग्यतया च पु. चरिमम्मि चेव भणिया, एसा खलु पोग्गलाण परिय:।
एडरीकाणि श्वतसरोरुहाणि तेषां विशेषेण मिथ्यान्वाऽऽदि.
विद्रावण लक्षणन बोधकः सम्यगदर्शनादिविकाशकारी ईसुमहावस्स तहा, विमुज्झमाणस्म जीवस्स ॥३॥
दृशा जिनप्रज्ञप्तो धर्मः प्रकल्पयतिना निशीथाध्ययनसूत्राबरम एयानादित्वाद्भवजीययोरनन्तानां पुद्गल परावर्तानां र्थधारिणा साधुना कथयितव्यः, स हि संविग्नगीतार्थतमन्तिम एव नान्यत्रापि भणिता अभिहिता जिनरेपा योत्सर्गापवादपदानि स्वस्थाने स्वस्थाने विनियुबानी न भावमुगइनरूपा दीक्षा, खलुक्यालङ्कारे , पुद्गलानां पर। विपरीतप्ररूपणायाऽऽत्मानं वा दीर्घभवभ्रमणभाजनमातनो. मारवादीनां परिवर्त पकायापेक्षया खिलपहल प्रदपमित तीति । परः प्राह-किंमळवधाऽपि भगवतो धर्ममुपदिश्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org