________________
(७२७) अभिधान राजेन्द्रः ।
पलिया
मातृवर्गो नाम स्त्रीजनस्तस्याभावे य श्रस्याः संबन्धी पिता भ्राता वा स उत्थापनाऽऽदिकं करोति । ( दोराह विहत्या. दि) द्वयोरपि तयोः करणम् । किमुक्तं भवति ?-पथि वर्तमानायाः प्राप्ताया वा । श्रथवा निजकाया वा निजकाया वा अनन्तरोक्तविधिना तस्या उत्थापनाऽऽदिकं कर्तव्यम् । यदा व पथि ग्लाना संवृत्ता तदा स्वयमेव यतनया गोपालककतिरोधने विधूय तस्याः परिकर्म करोति । अथवा (दोहि विति ) विभक्तिव्यत्ययाद् द्वाभ्यामपि द्रष्टव्यम् । तत्राऽयमर्थः
श्रीपुरिसालणाले, सपक्वपरपक्ख सोयऽसोए य । आगादम्मि उ कजे करेंति सम्बे वि जतवाए || ३६५|| मागाडे कार्ये खिया पुरुषेण वा नालबद्धेन वा अनालवदन बा स्वपरपक्षेण या शोचयादिना श्रयवादिना या सर्वे पि यतनया कुर्वर्ति ।
पंथम्म अथमिव, अस्स, सती सती व कुणमायो । अंतरिमकंचुकादी, सधिय जयगा उ पुस्युत्ता ॥ ३६६ ।। पथि अपथि वा वर्तमानाया अन्यस्याभावे यद्वा अस्ति अम्यः परं स भणितोऽपि न करोति, ततः स्वयमेव कुर्वन् गोपालकका दिभिरन्तरितं करोति । अत्र च सैव पूर्वोक्का यतना मन्तव्या या तृतीयोदेश के प्रथमसूत्रे ग्लानसंयत्याः प्रतिचरणे प्रतिपादिता । एवं तावदेकाकिनः साधविधिरुक्तः । अथ गच्छे तमेवाऽऽह
गच्छम्म पिता पुचो, भाता वा अनगो व यत्तू वा । एतेसिं असतीए, तिविहा वि करेंति जयणाए ।। ३६६ ।। गवसतां यदि तस्या पिता पुत्र भ्राता या आर्यको पा पितामहादिता वा पोनोऽस्ति ततः संपतीनामपरस्य वा स्त्रीजनस्याभावे तैः कर्त्तव्यम् । एतेषां पितृप्रभृतीनामभाषे त्रिविधा श्रपि स्थविरमध्यमतरुणाः साधवो यतनया कम्बुकतिरोहितं कुर्वन्ति रं गच्छे प्राप्ताया अभिहितम् । अथ पथि वर्तमानाचा उच्यते
1
दधि विवर्यति पंथं एकतरा दोधि वा न वती । गच्छ विसए व जतणा, जा वृत्ता खायगादीया ॥ ३६७॥ ये अपि निजकानिजकसंयत्यौ पन्थानं प्रजतः - एकतरा बा बजति द्वे अपि न व्रजतः, एवमेते जयः प्रकाराः । अत्र तृतीयः प्रकारः शून्यस्थानस्थितानां वा गच्छ मप्राप्तानां भवति, १ त्रिष्वपि चामीषु या पूर्व हा साऽऽदिक्रमेण मा
एवं पि कीरमाये, साइअसे चउगुरु ततो पुच्छा । तम अवस्थाएँ भवे, तहिगं च भवे उदाहरणं ।। ३६८ ||
मपि यतनया क्रियमाणे परिकर्मणि यदि पुरुषस्पर्श स्वादयति तदा चतुर्गुरुताभ्यामपि तपःकालाभ्यां गुरवः । ततः शिष्यः पृच्छति यस्यां ग्लानावस्थायामुत्वामपि न शक्यते तस्यामपि मेघनाभिलाषी भवतीति कथं अयम् । रिराह- तत्रेति तादृगवस्थायामपि मोहोदये इदमुदाहरणं भवेत् ।
कुलसम्म पहिया, ससमभसएहिं होइ भाहरणं ।
Jain Education International
पक्षिस्सय
सुकुमालियपव्य, सपधवाता य फासे ।। ३६६ ॥
शशक- मसकाभ्यामाहरणं भवति । कथमित्याह- कुले वं शे सर्वस्मिन्नशिवेन प्रक्षीणे सति सुकुमारिकायाः प्रव्रज्या ताभ्यां दत्ता सा वातीव सुकुमारा रूपवती च ततस्तेन स्पर्श दोषेणालक्षणतया रूपदोषेण च समत्यपाया ज्ञाता । एतामेव नियुक्तिगाथा व्याख्याति
जिपस नरवीरंद-स्स गया ससभसे व सुकुमाली । धम्मे जिणपते, कुमारगा व पव्वता ॥ ३७० ॥ वरुणाईचे नियं, उवस्सए सेसिगाण खखट्टा |
गुरुभातुकहणं, वीसुवस्सऍ हिंडए एक्को ॥ ३७१ ॥ इक्खागे दसभार्ग, सव्ये वि व वहियो सम्भागं अहं पुरा भायरिया, अर्द्ध भद्वेण विभयंति ॥ ३७२ ॥ हतमहितविप्पर वहिकुमारेहि तुकमिणीनगरे । किं काहिति हिंडतो, पच्छा ससग भसगयो चैव ।। ३७३ ।। मायणुकंपपरिया, समोहवं एगो मंडगं वितियो । भासत्यपथियगहणं, भातुकसारिखीदक्खा य ॥ ३७४॥ "इहेव अजभरहे वणवासीय नगरीए जिदुभाउलो जरमारस्त भए जियसत्तू राया तस्स दुबे पुसा, सेसनो अ धूया य सुकुमालिया नामे । अन्नया ते भाउणो दो वि पव्वइया गीयत्था जाया । सा भायगदंसणत्थं श्रगया, नवरं सम्बे पि कुलसपदीणा सुकुमालियं पर्क मोतुं । सा पिण्याविया तुरुनगर गया. महरिया पडिया साप्रतीय कचच जो जो भिक्वावियाराऽऽदिसु वच्चाह तम्रो तम्रो तरुणाला पितो पति सद्दी विद्वा वि तथा उपस्वयं पचिखित्ता चिति, जो न तरति पडिलेडणाई किंचि फाउं ताई ताए महपरिवार गुरुं कहिचं सुकुमालिपतपणं समं अनामो वि विनिश्वित गुरुणा ससगभसगा भणिता-सारक्बद्द एवं भगिि ते सांधे धीं उपस्सएड़िया, तेलि एगो गो
तं पयतेण रख दो वि भायरो साहस्समझा, जे तरुणा महिषति ते इतमहिते कार्ड धाति ते प विराडिया भिनदिति तच स एगो हिंडतो तिर पलहर पहा देखकाले फिडिट हिंडितो न संचर, ता सा भ यह तुग्भे दुखिया माहोह अहं भतं पचखामि, पक्खाए मारतिय समुग्धापणं समोहया ते मार्च कालगति ता बगरणं पहिये. भीषण वाला या ताईसि सि पुरिसफासो देओ, साइि सं परिचिता गया गुरुसवासं, हमरी रसीद सीलवार समासत्या संपदा जावा, गोखे पगेणं सत्यवापुते दिट्ठा, तापसी जर ते मर कर्ज तो खारवेहि सा रविया महिला से जाया । ते भायरो अन्नया भिक्खं हिते ददहुं पारसु पडियार दना सा तेहि सारिखेण पश्चभिनाया वाषिया एवं जइ ताब तीर समुग्धायगयाप साहजि ये किमंग पुरा इवरी गिला साइजिज "अथाऽर्थः जितशत्रुनरवरेन्द्रस्याङ्गजौ पुत्रौ शशकभसकौ सुकुमारिका च दुहिता ततो जिनप्रणीते धर्मे कुमारकावेय तौ प्रब्रजिती, क्रमेण च ताभ्यां भगिन्यपि मनजिता । ततस्तस्या रूपदोषेण
!
For Private & Personal Use Only
www.jainelibrary.org