________________
पालोवम
अभिधानराजेन्डः।
पलिच्छिदिय
पपविजइ । से तं ववहारिए । से किं तं सुहमे खेत्तप- (तत्थ णं चोयए परमवगमित्यादि ) तत्र नभःप्रदेशानां स्पृ. लिओवमे । खत्तपलिओवमे से जहाणामए पल्ले सिपा
टास्पृष्टत्वप्ररूपणे सति जातसन्देहःप्रेरकः प्रज्ञापकमाचार्य
मेवमादीद्भदन्त ! किमस्त्येतद्यदुत तस्य पल्यस्यान्तर्गतास्ते जोअणं आयाम जाव परिक्खेवेणं से णं पल्ले एगाहि
केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्बालारस्पृष्टाः। पूर्वोक्तप्र. अवाहियतेाहिय० जाव भरिए बालग्गकाणं त
कारण वालाग्राणां तत्र निविडतयाऽवस्थापनाच्छिद्रस्य क. स्थ णं एगमेगे बालग्गे असंखिजाई खंडाई कन्जइ, ते चिदप्यसंभवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभ-प्रदेशाः सणं बालग्गा दिट्ठीओगाहणाश्रो असंखेज्जइभागमेत्ता सु
न्तीति प्रच्छकाभिप्रायः, तत्रोत्तरम्-हन्तास्त्येतन्नात्र संदेहः
कर्तव्यः, इदं च दृष्टान्तमन्तरेण बाङ्मावतः प्रतिपत्तुमशक्तः हुमस्स पणगजीवस्स सरीरोगाहणारे असंखेजगुणा,
पुनर्विनयः पृच्छति । यथा-कोऽत्र दृष्टान्तः । प्रज्ञापक आहते ण वालग्गा णो अग्गी डहेज्जा जाव णो पूइत्ताए हब्ब
( से जहानामए इत्यादि) अयमत्र भावार्थ:-कृष्माण्डानां मागच्छिजा, जे णं तस्स पल्लस्स आगासपएसा तेहिं पुस्फलानां भृते कोष्ठके स्थूलहपीनां तावद् भृतोऽयमिति बालग्गेहिं अप्फुन्ना वा अणाफुन्ना वा तो णं समए प्रतीतिर्भवति । अथ कृष्माण्डानां बादरत्वात्परस्परं तानि समए एगमेग आगासपएसं अवहाय जातइएणं का
छिद्राणि सम्भाव्यन्ते येष्वद्यापि मातुलिङ्गानि वीजपूरकाणि
मान्ति,तत्प्रक्षेपे च पुन तोऽयमिति प्रतीतावपि मातुलिङ्गलेणं से पल्ले खीणे जाव निट्ठिए भवइ । से तं सुहमे
छिद्रेषु विल्वानि प्रक्षिप्तानि तान्यपि मान्तीत्येवं तावखत्तपलिअोवमे ॥
द्यावत्सर्पपच्छिद्रेपु गङ्गावालुका प्रक्षिप्ता साप माता । एवक्षेत्रपल्योपममयुक्तानुसारत एव भावनयिम्, नवरं व्यावहा
मागहएयो यद्यपि यथोकपल्ये शुपिराभावतोऽस्पृष्टरिकपल्योपमे(जे णं तस्ल पल्लस्सेत्यादि)तस्य पल्यस्यान्तर्गता
नभःप्रदेशान्न सम्भावयन्ति तथाप बालाग्राणां बादरत्वादानभःप्रदेशास्तैालायें (अप्फुण ति) प्रास्पृणा व्याप्ता प्राक्रा
काशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवाऽसंख्याता अस्पृशानन्ता इति यावत् तेषां सूक्ष्मत्वात् प्रतिसमयमेकैकापहारे असं.
भःप्रदेशाः, दृश्यते च निविडतया संम्भाव्यमानेऽपि स्तम्भाख्येया उन्सपिण्यवसर्पियोऽनिकामन्त्यतोऽसंख्येयोत्सपि
ऽऽदी प्रास्फालितायाकीलकानां बहूनां तदन्तःप्रवेशो,न चा. एयवसपिणीमानं प्रस्तुतपल्यापमं ज्ञातव्यं, सूक्ष्मक्षेत्रपल्पोप
सी शुपिरमन्तरेण संभवति, एवमिहापि भावनीयम् ॥१४३॥ मे तु सूर्यमालाग्रैः स्पृणा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते, अ
(द्रव्यशरीरवक्तव्यता स्वस्वस्थाने) तस्तव्यावहारिकादसंख्ययगुणकालमानं द्रष्टव्यम् । आह
से तं सुहमखेत्तपलिअोवमे । से तं खेत्तपलियोवमे । यदि स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते, तर्हि बालाः अनु० । प्रा०म० । प्रव० । भ० । कर्म । जं।। प्रश्न। किं प्रयोजनं?,यथोक्रपल्यान्तर्गतनभःप्रदेशापहारमात्रतः सा- विशे० । स्था० । पल्यवत्पल्यस्तेनोपमा यस्मिस्तत्पल्यो. मान्येनैव वकमुचितं स्यात् , सत्यं, किं तु प्रस्तुतपल्योपमेन पमम् । स्था० २ ठा० ४ उ० । श्रा०म० । “पलिअोवमं दृष्टिवादे द्रव्याणि मीयन्ते, तानि कानिचिद्यथोकवालाग्र- वाससयसहस्समभहियं।” मकारस्य प्राकृतप्रभवत्वाद् वर्ष। स्पृष्टैरेव नभ प्रदेशीयन्ते कानिविदस्पृष्टैरित्यतो हाट- शतसहस्राभ्यधिकमित्यर्थः । अथवा-पल्योपमं वर्षशतसहर बादोनद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोज- समभ्यधिकं पल्योपमादित्येवं गमनिका । श्री। नवतीति ॥
पलिंत-प्रलीयमान-त्रि० । प्रकण लीयते प्रलीयते यः स तत्थ णं चोपए पासवगं एवं वयासी-अस्थि णं तस्स प- प्रलीयमानः । शोभनभावयुक्त, सूत्र० १ शु०२ अ०२ उ० । लस्स आगासपएसा जे ण तेहिं बालग्गेहिं अणाफुम्मा ? - समन्ताद् गच्छति, सूत्र० ११० १ अ०४ उ० । ता अत्यि । जहा को दिटुंगो ?। से जहाणामए कोढए सिया पलिगोव-परिगोप-पुं० । परि गोपनं परिगोपः । द्रव्यतः कोहंडाणं भरिए तत्थ णं माउलिंगा पक्खित्ता ते वि माया, पाकाऽऽदौ भावतोऽभिवते. सूत्र. १२० २ १०२ उ०। तत्थ णं बिल्ला पक्खित्ता ते वि माया, तत्थ णं आमलगा
महयं पलिगोव जाणिया, जा वि य वंदणपूयणा इहं । पक्खित्ता ते वि माया,तत्थ णं वयरा पक्खित्ता ते वि माया,
महान्तं संसारिणं दुस्त्यजत्वान्महता वा संरमेण परिगोपन
परिगोपो द्रव्यतः पाकाऽऽदिर्भावतोऽभिष्वङ्गस्तं ज्ञात्वा स्वरूप तत्य ण चणगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा प
तस्तद्विपाकती वा परिच्छिद्य यापच प्रवजितस्य सतो रा. क्खित्ता ते वि माया,तत्थ णं सरिसवा पक्खित्ता ते वि माया, जाऽऽदिभिः कायाऽऽदिभिर्वन्दना वखपाचादिभिश्च पूजना तत्थ ण गंगावालुवा पक्खित्ता सा वि माया। एवमेव एएणं
तांच इहाऽस्मिन लोके मौनीन्द्र वा शासने व्यवस्थितेन कदिढतेणं अत्थि णं तस्स पल्लस्स आगासपएसा जे णं तेहिं
मोपशमजं फलमित्यवं परिज्ञायात्सेको न विधेयः ॥ ११ ॥
सूत्र० १ श्रु० २ १०२ उ०। बालग्गेहि अणाफुमा । “एएसि पल्लाणं,कोडाकोडी भवेज |
पलिच्छाम-परिच्छन्न-त्रि० । परिच्छदापते, व्य० ३ उ० । प्र. दसगुणिया। तं सुहुमस्स खेत्तसा-गरोवमस्स एगस्स भवे |
तिनिरुद्ध, आचा० श्रु०४ अ०४३० । परिमाणं ॥१॥" एएसिं सुहुमेहिं खेत्तपलिओवमसागरो
पलिच्छिदिय-परिच्छिद्य-अव्यः । शस्त्राऽऽदिना (नि० चू०५ वमेहि किं पोअणं ?। एएहि मुहमपलिप्रोवमसागरावमे
उ०) छिस्वेत्यर्थे, प्राचा० श्रु० ३ अ०२ उ० । अपनीयेत्यहिं दिद्विवाए दवा मविजंति । (१४३ )।
थे. आचा० अ०४ अ०४ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org