________________
पलब
असती व जहिं भिचा, अभिनं अविहीइमा जयथा ॥ २६४॥ (भवति) उनयः साधुसाध्वीवर्गहरू गणो ऽस्यास्तीभावाय बमकाले तोलिप्रकृति प्रचुर यदेशे गरवा गीतार्थेनाऽऽत्मना या क्षेत्र प्रत्यययोः शुद्धं भक्तं लभ्यते, न प्रलम्बमिश्रितमित्यर्थः । तयोः क्षेत्रयोः पृथक द्वापि वर्ती स्थापयति । यदि न स्ततो यत्र शुद्धं भक्तं प्राप्यते तत्र संयतीर्नयति स्थापयति, यत्र पुनः प्रलम्वमिश्रितं तत्राऽऽवार्या श्रात्मनातिष्ठन्ति अथ नास्ति सर्वधा निर्मित पत्र सम्बि श्रितं भकं लभ्यते तत्र साध्वीः स्थापयति, स्वयं तु निर्मिअप्रलम्बक्षेत्रे तिष्ठन्ति अथ सर्वेपि क्षेत्रेषु निर्मित स्वानि प्राप्यन्ते ततः (असर ति प्रलम्बमिश्रस्याभावे यत्र विधिनिधान प्राप्यन्ते तव संयत्यः स्थापनीयाः स्वयं पुनः रमिनाविचिमिक्षेत्रे तिष्ठन्ति अथ सर्वेक्षेत्र नान्यविधिभिन्नानि वा प्राप्यन्ते तत इयं यतना कर्त्तव्या । तामेवाऽऽद्द
नाणि देह भित्तू वा वि सति पुरतो सिँ भिदंति । विति न समग्री, ता चैव जयंति तेऽती ।। २६५।। यत्र क्षेत्र संस्थापवितुकामस्तत् क्षेत्रे साधवः पूर्वमे येथं भावयन्ति यदा गृहस्थः प्रलम्बाम्यानीतानि भय नि तदा साधवो हन्ति पानि मिठानि तान्यमभ्यं द सः अथ न सन्ति भिन्नानि सन्ति वा परं स्तोकानि, तै. ध संस्तरणं न भवतीति परिभाव्य साधवो भन्ति-अ. स्मभ्यमेतानि भित्वा प्रयच्छत, न कल्पन्ते श्रस्माकमीदृशा नीति । श्रथ ते गृहस्थाः- यदि रोचते तत ईशान्येव गृह्णीतइत्युक्वा अभिप्राय प्रयच्छन्ति ततोऽसत्यभावे सति तेषां गृहस्थानां पुरतस्तानि प्रलम्बानि भिन्दन्ति, भिवा वगृति एवं विधीयमाने गृहस्थानां तास गाढतर निश्चय उत्पद्यते यथा नूनं न कल्पते श्रमीषामभिन्नानीनि. ततस्ते भिन्नान्येव प्रयच्छन्तीत्येवं तदा तत् क्षेत्रं भावितं भवति, तदा तत्र श्रमणीः स्थापयन्ति । तेषां संयतानासत्यभावे व्यावृतेषु वा तेषु कापि प्रयोजनान्तरे ता एव संयत्यो या तत्र स्थविरास्ता एवमेव यतन्ते ।
( ७१८) अभिधानराजेन्द्रः |
1
मिश्रासति बेलाsति कमे च गेरर्हति थेरियाऽभिने । दारे भिजु एंति व ठाणाऽसति भिंदती गणिणी । २६६ । विधिना मिश्रानामसति पावढा गृहस्थैर्भेदयन्ति श्रात्मना वा यावत्तत्र भिन्दन्ति तावद्वेलाऽतिक्रमो भवति, ततो याः स्थविरास्ता श्रभिन्नानि प्रविधिभिन्नानि वा, यास्तु तरुणास्ताविततः प्रतिनिवृत्ताः स्थवि भिन्नाविधिभिन्नान्युपाश्रयद्वारे भित्वा विधिभिन्नानि कृत्वा वसतिं यान्ति, प्रविशन्ति इत्यर्थः । अथ बहिः स्थानं नास्ति ततः स्थानस्यासत्यभावे गणिनी प्रवर्तिनी तस्यास्वाति सा गणिनी तानि मिति विधिभिन्नानि करोतीत्यर्थः । कृत्वा च तरुणीनां समुदेपुं ददाति । बाह किं कारणं तरी प्रति समुदे या अभि
Jain Education International
नानि श्रविधिभिन्नानि न दीयन्ते ? । उच्यतेकक्काऽऽइमाईसु यूमर तरुणी ।
पतंय
तमिति पनि य दिए समलं ॥ ३६७॥ कक्षायाः अन्तरं कक्षान्तरम् “उक्खो त्ति" परिधानवस्नैकदेशः आइ व निशीत्-ि"परिचायपत्थस्स श्र मितरचूलाए उदार को नामिदेा उचो मदर" वैकलि की संयतीनामुपकरण विशेषः । एतेष्वादिशब्दादन्यत्राऽपि वस्त्रान्तरे तीसा (पति) घरेम-म-सम्म ढक्कोम्बाल - पम्बालाः " ॥ ८ । ४ । २१ ॥ इति प्राकृतलक्षणात् समाच्छादयेत् ततो भिक्षाग्रहणकाले तस्याः प्रतिग्रहेषु भिन्नं प्रविष्यते, न च सकलमभिन्नमविधिभिनं वा तस्या भोजनकाले दीयते ।
एवं एसा जयणा, अपरिग्गहेसु होति खेत्तेसु । तिविtि परिग्गहिए, इमा उ जयखा तहिं होइ ॥ २६८ ॥ एवमेषा अनन्तरोक्ता यनना अपरिगृहीतेषु क्षेत्रेषु कर्त्तया भवति त्रिविधः संवतसंवतीतदुभयेः परिगृहीते हमा वक्ष्यमाणा यतना तत्र क्षेत्रे भवति ।
इदमेव स्फुटतरमाह
पुच्ने गहिए खिने, तिविस गणेस जड़ गयो तिविहो । एज्जा इमयं खतं, ओमे जयणा तर्हि काशू १ ॥ २६६ ॥ विविधेन संयतसंगतीतदुभयरूपेण गणेन विविधस्य पा अन्यतरेण पूर्वमेव गृहीते क्षेत्र यदि विविध एव गलो अमकाले अस्तरन् हमके क्षेत्रामयात् आगच्छतस्तेषा मागतानां स्थातपे वास्तव्यानां या अवग्रहे दातव्ये का रिति वित पतना है।
:
अत आह
आयरिय वसभ अभिसे-गभिक्खुणो पेल्ललंभे न य देति । गुरुगा दोहि विसिडा, चउगुरुगा दिन जा लहुगो ॥ २७० ॥ यत् संयतपरिगृहीतं क्षेत्रं तदेषामन्यतरेण परिगृहीतं चेत् । तद्यथा - आचार्येण या कृपण या अभिषेकेण या भिखा या ये आगन्तुकास्ते ऽप्येवं चत्वारो द्रष्टव्याः । संयत्योऽपि वास्तव्या आगन्तुकाचैवमेव चतुर्विधाः, नपरमाचार्य स्थान प्रवर्तिनी वृषभस्थाने गणावच्छेदिनी वक्तव्या । अत्र चाssचार्यः प्रसिद्धः, उपाध्यायो वृषभानु इति कृत्वा वृषभ उच्यते, यः पुनरित्वराभिषेकेणाऽऽचार्यपदे ऽभिषिक्तः स इद्दाभिषेकः । अथवा गणावच्छेदक इहाभिषेकः । शेषाः सामान्य साधवो भि· क्षयः। एतेषां येयं चारणिका प्राचार्यपरिगृहीते यदन्य आचार्य आगतो, यदि च स वास्तव्य आचार्यः क्षेत्रे पूर्यमाणे भक्तपाने चालभ्यमाने श्रागन्तुकस्य स्थातुं न ददाति, तदा चत्वारो गुरवः । अथ न पूर्यते क्षेत्रं स चागन्तुको बलास्प्रेर्यते तस्यापि चतुर्गुरुकाः। एतश्च प्रायश्चित्तं तपसा कालेन च द्वाभ्यामपि गुरू । स एव वास्तव्य श्राचार्यो वृषभस्या
स्नाति पृथमो या बलासिष्ठति, उपप चत्वारो गुरुकाः, तपसा गुरवः कालेन लववः, स एव वास्त o आचार्य आगन्तुकभितोरेव स्थातुं न प्रयच्छति, स वाभिदुर्वास्तव्यमाचार्य बलाय तिष्ठति द्वयोरपि बाबा गुरवः, तपसा कालेन च लघवः । एवमाचार्ये पूर्वस्थिते भ गितम्। एवं वृषभाभिषेके भिक्षुभिरपि पूर्वस्थित प्रत्येकं चत्वारो गमाः कर्त्तव्याः प्रायश्चित्तमप्येवमेव च तपःकालविशेषितम्। एवमेते सर्व संख्यया षोडश गमाः । श्रथ चैतेष्वे
For Private & Personal Use Only
www.jainelibrary.org