________________
पलंब
(७०१) अभिधानराजेन्दः ।
पलंब
बहिर्ग्रहणम । ( सत्थे त्ति)सा वासस्थाने वा भवेत्, या- पाः षोडशैवाक्षाः स्थापयितव्याः। एवमन्यत्रापि भङ्गकप्रस्तारे माऽऽदिस्थाने वा।यात्रास्थानं तत्र लोक उद्यानिकादियात्र- यत्र यावन्ती भडकास्तत्र तावदायामः । चरमपनावेकान्तया गच्छति। आदिशब्दादन्यस्याप्यवंविधस्थानस्य परिग्रहः। रितानामक्किनपक्तिषु पुर्विगुणद्विगुणानां लघुगुरूणाम___अथ बलिग्रहणे प्रायश्चित्तमिति दर्शयन्नाह
क्षाणां निक्षेपः कर्त्तव्यः। उक्तं च-"भंगपमाणाऽऽयामो, लहुश्री अंतोश्रावणमाई, गहणे जा वलिया सवित्यारा ।
गुरुश्री य अक्खनिक्खेवो । प्रारउ दुगुणा दुगुणा,पस्थारे हो।
निक्खेयो॥१॥"एतेष्वेव शुद्धाशुद्धस्वरूपं दर्शयति-(सुद्धा एगबहिया उ अमगहणे, पडियम्मी होइ सच्चेव ॥६३।। ।
तरिया इत्यादि ) प्रथमे भङ्गकाष्टके प्रथमभङ्गरहिताः शेषाप्रामाऽऽदीनामतमध्ये आपणाऽऽदी पापणे आपणवर्जे वा खयो भङ्गका एकान्तरिताः शुद्धाः। इदमुक्तं भवति-प्रथमो जुगुप्सिते अजुगुप्सिते वा सपरिग्रहे अपरिग्रहे वा सवि- भकश्चतुर्ध्वपि पदेषु निरवद्यत्वादेकान्तेन शुद्ध इति न का. स्लारा "दितु संका भोइऐं" इत्यादि लक्षणप्रपञ्चसहिता वर्णि चित् तदीया विचारणा। तं मुक्त्वा ये प्रथमाष्टके शेषा भाकाता. शोधिरित्युपस्कारः । सैव प्रामाऽऽदीनां बहिः पतितमः म्तेषाम् एकान्तरितस्तृतीयपञ्चमसप्तमरूपाखयः कचिदुत्पलम्बविषयेऽन्यत्र ग्रहणे निरवशेषा द्रष्टव्या। उक्तं बहिर्ग्रहणं थाऽऽदी पदे अशुद्धा अपि सालम्बनत्वात् शुद्धाःप्रतिपसव्याः। तद्भणने च समर्थितं च सत्प्रदेशविषयं ग्रहणम् । अर्थादापनं द्वितीयचतुर्थषष्ठाष्टमभका दिवाऽऽदौ पदे शुद्धा. अथाटाविषयमाह
अपि निरालम्बनत्वादशुद्धाः। एवं द्वितीयाष्टकेऽपि प्रथमो
भङ्गः शुद्धः शेषात्रय एकान्तरिता अशुद्धाःसालम्यनत्वात् । कोगमाई रमे, एमेव जणो उ जत्थ पुजेइ।
अत पवाऽऽहतहियं पुण वच्चंते, चउपयभयणा उ छद्दसिया ॥६४।। पढमे एत्थ उ सुद्धो, चरिमो पुण सबहा असुद्धो उ । जनो लोकः प्रचुरफलायामटव्यां गत्वा फलानि यावत् | अवसेसा वि य चउदस, भंगा भायव्वगा होति ॥६७॥ पर्याप्तं गृहीत्वा यत्र गत्वा शोषयति पश्चात् गन्त्रीपोट्टलका
प्रथमो भङ्गोऽत्रैषां पोडशानां भङ्गानां मध्ये शुद्धः सर्वथा ऽऽदिभिरानीय नगराऽऽदी विक्रीणाति तत्कोट्टकमुच्यते, त
निर्दोषश्चरम अशुद्धः, अवशेषाश्चतुईश भङ्गा भक्तव्या विक. तश्चाररये कोट्टकाऽऽदौ प्रदेशे यत्र जनः फलानि शोषणार्थ
ल्पयितव्या भवन्ति, केचित्पुनरशुद्धा इति भावः । पुञ्जयति पुनजीकरोति, तत्र प्रलम्बग्रहणे. एवमेध यथा-"च.
कथमिति चेत् ?, उच्यतेसिमे दिढे संका भोइए" इत्यादिकमुक्तं. तथैव प्रायश्चित्त.
भागाढम्मि उ कजे, सेस असुद्धा वि सुज्झए भंगो । मवसातव्यम् । विशेषः पुनरयम्-तत्र पुनः कोट्टकाऽऽदी ब. अतः चतुर्मिः पदैर्भजना भङ्गकरचना षट्दशिका षोडशभ
न विसुब्भे अणगाडे, सेसपदेहिं जइ वि सुद्धे ।। ६८ ॥ अप्रमाणा कर्तव्या।
श्रागाढे कार्ये पुरे श्रालम्बने गच्छतः शेषैराध्युत्पथानुपयुकथमिति चेत् ?, उच्यते
क्ललक्षणैः पंदैरशु द्वोऽपि भङ्गः शुद्धति, अनागाढे आलम्बवचतस्स य दोसा, दिया य राओ य पंथ उप्पंथो ।
नाभावे शेवैर्दिवापथोपयुक्तलक्षणैः पंदर्यद्यपि शुद्धस्तथापि
न विशुद्धयति । उवउत्त अणुवउत्ते, सालंब तहा निरालंबे ॥६५॥
अथ किं तत्र प्रायश्चित्तं भवतीति ?, उच्यतेतत्र व्रजतो बहवो दोषा भवन्ति, ते चोपरिष्टादश भणि
लहगा य निरालंबे, दिवसतो रत्तिं हवेति चउगुरुगा। भ्यन्ते। दिवा च,रात्रिश्च, पन्था उत्पथश्च, उपयुक्तः, अनुपयु. क्ला,सालम्बस्तथा निरालम्बश्चेति अक्षरयोजना । अथ भाया
लहुगो य उप्पहेणं, रायादी चेवऽणुवउत्तो ॥ ६ ॥ र्थ उच्यते-दिवा गच्छति पथा उपयुक्तः सालम्बः१, दिवा ग.
यत्र यत्र निरालम्बस्तत्र तत्र दिवसे गच्छतः चत्वारो च्छति पथा उपयुक्तो निरालम्बः २, दिवा गच्छति पथा श्र
लघुकाः, राचत्वारो गुरुकाः, यत्र यत्र दिवसत उत्पयन नुपयुक्तः सालम्बः ३, दिवा गच्छति पथा अनुपयुक्तो नि
गच्छति तत्र तत्र मासलघु, यत्र यत्र दिवसन ई-प्रभृतिरालम्बः ४। एवमुत्पथपदेनापि चत्वारो भङ्गाः प्राप्यन्ते ।
समितिष्वनुपयुको गच्छति तत्र तत्र मासल बु. रात्रावुन्पथजाता अष्टौ भङ्गाः । एते दिवा पदममुञ्चता लभ्यन्ते ।
गमने अनुपयुक्तगमने च मासगुरु । एवं रात्रिपदममुश्चताऽप्यष्टौ भगा लभ्यन्ते । सर्वसंख्यया
अथ प्रकारान्तरेण प्रायश्चित्तमाहषोडश भङ्गाः ।
दियो लहुगा गुरुगा, आणा चउगुरुग लहुगा य । अमर्माणं रचनोपायमाह
संजमायविराहण, संजमें आरोवणा इणमो ॥ ७० ॥ अट्ठग चउक्त दुग ए-क्कगं च लहुगा य होति गुरुगा य । अशुद्धेषु भङ्गेमु सर्वेप्यपि दिवसतो गच्छतश्चत्वारो लयु. सुद्धा एगंतरिया, पढमरहिय सेसगा तिमि ॥६६॥ का, रात्री पुनश्चत्वारो गुरुकाः, तीर्थकराणामाशाम चतु. इहाक्षाणां चतस्रः पतयः स्थाप्यन्ते-तत्र प्रथमपटौ प्रथमम गुरुकाः, अनवस्थायां चत्वारो लघुकाः, मिथ्यात्वेऽपि च. पौ लघुकाः.ततोऽप्यष्टौ गुरुका इत्येवं षोडशाक्षा निक्षपणीयाः। त्वारो लघुकाः अत्र चानवस्थामिथ्यात्वे प्रक्रमा द्रव्ये । द्वितीयपतौ-चत्वारःप्रथमं लघुकाः,ततश्चत्वारो गुरुकाः,पु- विराधना द्विविधा-संयमे. श्रात्मनि च । तत्र संयमविराध. नश्चत्वारो लघुकाः,तदनु चत्वारो गुरुकाः। तृतीयपक्रावपि
नायामियं वक्ष्यमाणा अारोपणा प्रायश्चित्तम् । षोडशाक्षाद्वा लघुकौ,द्वौ गुरुकावित्यनेन क्रमेण निक्षेप्याः च.
तामेवाऽऽहतुर्थपडतायेको लधुक एको गुरुक एवमेकान्तरितलघुगुमा छक्काऍ चउसु लहुगा, परित्ते लहुगा य गुरुग साहार ।
१७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org