________________
(MAX) अभिधानराजेन्द्रः ।
परिहारविसुडिय
विवर्त्तमानस्यानयमपूर्वप्र
उक्तं च " सट्टाणे किवी, अन्नेसु वि होज पुत्रपडिवो । सुवितो सो-सीतनयं पप्य दुश्चति उ” ॥ ३ ॥ तीर्थद्वारे. परिवारको सति भवति न तच्छेदो नानुपस्या वा तदजावे जातिस्मरणाऽऽदिना । उक् - "तिरथसि नियमतो किब, होइ स तिरथस्मिन रूण त भावे । विगने वा, आईसरणापदि तु " ॥ १ ॥ पर्यायद्वारे पर्यायो द्विधा - गृहस्थपर्यायो बतिपर्यायश्च । एकैको पि द्विधा जघन्यतः, उत्कर्षतश्च । तत्र गृहस्थपर्यायो जघन्यतः ए दे
पूर्वकोटीप्रमाणौ । खलंच - "पगस्स एस नेश्रो, गिढिपरियाश्रो जन गुणतीला । जपरिवाओ बीसा, दोसु बि उक्कोस देणो" ॥ १ ॥ आगमद्वारे अपूर्वमागमं स नाधीते यस्मात्कपम महत्वप्रति कृतकृत्यतां भजते, पूचतुविसका प्रवनिमित्तं विश्वमेवैकामना स स्यक प्रायोऽनुस्मरति । आह च
"युन अज्जिर, आगममेसो पहुच कप्पं तु । जोगाराम व कथकियो ॥ १३ धातुपायं अनुसरह नियमं । एगगमणो सम्मं, विस्लोयसिगाएँ जयहेरू ॥ २ ॥ " वेदद्वारे नित्यं प्रवृत्तिकाले बेटे पुरुषवेदो भवेत्, नपुंसक वेदो बानी, पाः परिहारविशुद्धिपतिपय संभवाद मधिकृत्य पुनः पूर्वमन्यमानः सवेद वा वेदोवा, तत्र सवेदं श्रेणिप्रतिपश्यभावे, उपशमश्रेणिप्रतिपत्त स्ववेद इति वेदों पथितिकामे, इत्थी दोष एयरो | पुरुषपमिवनगो पुण, होउज सवेदो अवेदो वा ॥१॥ " कल्पद्वारे स्थित "मिनिमः" इति लयाऽऽदिषु थाने मे स्थिताःसाधवस्तत्कल्पः स्थित कल्प उच्यते । ये पुनश्चतुषु शय्यातरपिरमेष्वेवावस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेले क्यादिषु पथिकं चट्टियो य कप्पो, भाचेसुकाइपसु ठाणेसु सव्वेसु विद्या पढमो, चड ठिपट्टया "लक्यादीनि श स्थानान्यमूनि । " नावेलुक्कुदसिय, सिज्जायर राय कि
1
कम्मं । वबजे पक्किम, मासं पज्जो लवणको ॥ १ ॥ " चत्वारश्चावस्थिताः कल्पा इमे " सेज्जायरपिंडम्मी, बाउब्रजामे व पुरिसजेट्टे य। किकम्मस्त य करणे, चारि अवधिया कप्पा ॥ २ ॥ " त्रिङ्गद्वारे नियमतो द्विविधेऽपि लाल माना पिवतियोचित समायोगात् प्रेश्याद्वारे कास्ति तिखषु विशुद्धाश्यासु परिहारविशुि कहां प्रतिपाने पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चिद्भवति, नवविवाहितेचा मृतासु वर्तमान प्रमक तु स्तोकं यसा स्वर्यवशात् झटित्येव ताभ्यो व्यावर्त्तते । अथ प्रथमत एव कस्मात्प्रवर्त्तते, उच्यते-- कर्मवशात् । उक्तं च" परिजन खा पुवपत्रिओ पुरा होउजा सम्वा विका ॥ १ ॥ संधिव काळं च वहति न हयरासु ।
Jain Education International
परिहारवि सुवि
विचितकम्माण गरे, तहा वि बीरियफ देह ॥ २ ॥ " ध्यानद्वारे यानेन वर्द्धमाने परिहारविशुद्धि प्रतिप पूर्वप्रतिपन्नः पुनरारीद्वयोरपि भवति केवखं प्रायेण निरनुबन्धः ।
ग्रह य
"झामि विनियमेणं, परिवज्जर सो पचकुमाखेण । रेबिका पुण्यमय परिसिको १ ॥ एवं च झाणजोगे, उद्दामे तिब्वकम्मपरिणामा । रोहतु विभावो, इमस्स पायं निरपुबंधो ॥ २ ॥ " गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतस या पूर्वप्रतिपचा यात
नया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः, उत्कर्षतः सहस्रशः । आह क "गणत्र तिश्रेव गणा, अदनपडित सयस्स उक्कोसा । सो चिया ॥ १० सत्तावीस जना, सहल मुक्रोलओ य परिवधी । सबसो सहसो वा परिषन जहन उक्कोसा ॥ २ ॥ " पदा पूर्वप्रतिको निष्यति अन् प्रविशति सोनप्रक्षेपप्रतिपतौ कदाचिदेकोऽपि जवति पृथकत्वं या पूर्वप्रतिभा का प्राप्यते पृथक या । उक्तं च- "परिवजमाणनवणा-ए होउज एक्को विकणपक् थे । पुत्र पनि नया वियं मश्या एक्को पुहुतं वा ॥१॥" अभिप्रद द्वारे मभिग्रहाश्वतुर्विधाः। तद्यथा-व्याभिग्रहाः, केत्राऽभिग्र मातेति नभूयश्वते । तत्र परिहारभित यस्मादेतस्य कल्प एव यथोदिन रूपोऽभिग्रदो वर्धते । उकं ब"दाई अभिवह, विचितया न दौति पुर्ण केश | पयस्स जीयकप्पो, कप्पो चियऽनिग्गहो जेण ॥ १ ॥ यस्मि गोयराई, नियया नियमेण निरववादा य तपासणे वि य परं एयरस बिसुकिवाणं तु ॥ २ ॥
ज्याद्वारे मासादन्यं प्राजयति पस्थिति आइ व " पब्वावेन एसो भन्नं कप्प सिकाएं।" इति । उपदेशं पुनर्यथाशक्ति प्रयच्छति । मुषमापनद्वारेऽपि नालान्यं मुरूयति । अथ प्रवज्याऽनन्तरं नियमतो मुएमनमिति
यवतमा
तम् । प्रवज्याद्वारे नियमतो मुमनस्यासम्जवात् प्रयोग्यस्य दिसायामपि प्राय पुनरम्य योगात पृथग द्वारा प्रविधिद्वारे पि सूक्ष्ममप्यतिचारमापनस्य नियमतश्च प्रायश्चि समस्य यत एष कल्प एकाग्रनाप्रधानः, ततस्तद्भ गुरुतरदोष इति । कारण (रे तथा कारणं नाम श्रावस्वनं यत्पुनः सुपरिशुनादिकं, तश्चास्य नविद्यते येन तदाश्रिन्यापा दपरसेविता स्यात् । एष हि सर्वत्र निरपेक्क्लिष्टकर्मक्क्रयनिमितं प्रारब्धमेव स्वकल्पे यथोक्तविधिना समापयन् महात्मा बर्त्तते । सक्तं च
" कारण मालवणं मोतुं पुण नाणाई व सुपरिसुखं । एयरस तं न विज, उचित्रतपसाणोपायं ॥ १ ॥ सन्वत्थ निरवयक्सो, आदत चिय बढसमाणतो । हर एस महया, किलिकम्मय निमिषं ॥ २ ॥ "
For Private & Personal Use Only
www.jainelibrary.org