________________
परिहार
प्रन्निधानराजेन्द्रः।
परिहार
हारे ततः (एगो समिति) तं परिहारिणं प्रतिजागति प्रति- (१५) प्रथ के व्यवहारं केन तपसा प्रयतीति परति, शेषाः सर्वेऽपि साधषो योग्यमौषधाऽऽदिकं झोषय
प्रतिपादमार्थमाहन्ति मार्गयम्तिा भाभोगनं मार्गणं झोषणमिति कार्यः। उक्तं गुरुगं च अट्ठमं खलु, गुरुगतरागं च होई दसमं तु । ब-"मामोगणं ति वा मग्गणं ति वा झोषणं तिचा
महगुरुग दुवालसम, गुरुगपक्सम्मि पडिवची ॥१६॥ एगडमिति ॥"
गुरुकं व्यवहार मालपरिमाणं माधर्म कुर्वन् पूरपति, संप्रति "बहिट्ठाणं" रति व्याख्यानयति
गुरुकं व्यवहारं मासपरिमाणमष्टमेन बहति, तथा गुरुसागारियप्रचियत्ते, बाहिं पडियरण तह वि नेच्छंते । तरकं चतुर्मासप्रमाणं व्यवहारं दशमं कुर्वन् पूरपति, दशअदिहे कुणह एगो, न य भूयो वेति दिवम्मि ॥ ८७ ॥ मेन बहतीत्यर्थः । यथागुरुकं कुर्वन् शादशमेनेत्यर्थः । सागारिकः शय्यातरः, तस्य "प्रचियत्ते" अप्रीती प्राम
एषा गुरुकपक्षे गुरुकव्यवहारपूरणविषये ततः प्रतिपत्तिः। स्य बहिर्षसतेरेवा योऽभ्य उपाश्रयस्तं याचित्वा तत्र तं प- छटुं च चउत्यं वा, प्रायंबिल एगगणपुरिमहूं। रिहारिणमुन्मुच्य एकः साधुः प्रतिवरति । “वारणं इयरे" निश्चीयं दायव्वं, महालहुस्सम्मि सुद्धो वा ॥ ६७ ।। इस्यस्य व्याख्यानमाह-( तह वि नेच्छते इत्यादि) तथा
लघुकं व्यवहारं निशदिनपरिमाणं षष्ठं कुर्वन् पूरयति, पि एवमपि यदि शय्यारो नेच्छति । यथा-किमिति यूयं
लघुतरकं पञ्चविंशदिवसपरिमास व्यवहारं चतुर्थ कुर्वन्, गमनागमनकारणेनाऽस्माकमप्यशिवं संचारयथ, तरमा त्मा कोऽपि तत्र गच्छेदिति. तदा एकः साधुर्यथा श
यथालघुकव्यवहारं विंशतिदिनमाचाम्लं कुर्वन् , एषा ल. ब्यातरो न पश्यति न जानाति वा तथा प्रतिवरति । यदि
घुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्तिः । तथा लघुकपुनः कथमपि शय्यातरेण स्वयं रटो भवेत् सातो वा, ततेो
स्वभावग्यवहारं पश्चदशदिवसपरिमाणमेकस्थानकं कुर्वन् वदेत्-यदा यूयं पारिता अपि न तिष्ठथ, तदा तद्रष्टे, उप
पूरयति, लघुकतरस्वकव्यवहारं दशदिवसपरिमाणं पूर्वार्थक लक्षणमेतत्-माते चारित्रे चैवं वक्तव्यम्-न भूयो गमिष्या
कुर्वन् , यथालघुस्वकव्यवहारं पञ्चदिनपरिमाणं निर्षिकमाशामख त्वमिति । अथ सागारिकस्य गाढमप्रीतिकरणं
तिकं कुर्वन्पूरयति । तत एतेषु गुरुकगुरुतरकाऽऽदिषु व्यव. ततः सर्वेऽप्यन्यवसतिं याचयित्वा च तिष्ठन्ति ।
हारेष्वनेनैव क्रमेण तपो दातव्यम्। यदि वा यथालधुस्वके
व्यवहारे प्रस्थापयितव्ये स प्रतिपन्नव्यवहारतपःप्रायश्चित्ता, बहुपाउग्गउवस्सय, असती वसहा दुवेऽहवा तिमि ।
एवमेवाऽऽलोचनाप्रदानमात्रतः शुद्धः क्रियते,करणे यतनया कइतवकलहेणऽमहि, उप्पायण वाहि संकोभो ॥८॥
प्रतिसेवनात् । व्य०२ उ०। बहुप्रायोग्योपाश्रयस्यासति अभाव, किमुक्तं भवति ?
बहवे परिहारिया इच्छेज्जा-एगतो एगमासं वा दुमाया सर्वे साधवो मान्ति स उपाश्रयोऽन्यो न लभ्यते ततो द्वौ वृषभावथवा त्रयः कैतवेन कलहं कृत्वा अन्यत्र
संवा तिमासं वा चाउम्मासै वा पंचमासं वा छमासं बसत्यन्तरे गच्छन्ति, तत्र स्थिताः परिहारिणः परिचेष्टां कु.] वा वत्थए,ते मनमर्म संमुजति, अनमनं नो संजइ माबंन्ति, अन्यतरकैरपि औषधाऽऽदीनामुत्पादनं कृत्वा औष- संते. तो पच्छा सम्वे वि एगो संभुजति ॥२५॥ भाऽऽदीनि याचयित्वा बहिःसंक्षोभः क्रियते. बहिः परिहा- | "बहवे परिहारिया" इत्यादि । अथास्य सूत्रस्य का संरिणः समीपे प्राप्यते, येऽपि च कैतवकलहं कृत्वा न
बन्धः?, इति संबन्धप्रतिपादनार्थमाहविनिर्गतास्तेऽप्यन्यतरकैः सह विविक्ते प्रदेशे मिलित्वा
असरिसपक्खे ठाविऍ, परिहारो एस सुत्तसंबंधो । पारिहारिकयोग्यं गृहन्ति । संप्रति तगतप्रतिचरणविधिमाह
काऊण व तेगिच्छं, साइज्ज समागते सुतं ।। ३५५ ॥ ते तस्स सोहियस्स य, उव्यत्तण संयरं व धोवेजा।
असरशपाक्षिको नाम-द्वितीयभगवर्ती. चतुर्थभजपी. वा
तस्मिन् स्थापिते किल चतुर्गुरु नाम प्रायश्चितं परिहारःप्र. अच्छिक्कोवहि पेंहे, अच्चियलिंगेण जा पउणो॥८६॥
स्तावादधिकृतपरिहारसूत्रास्थायं निक्षेपः । एष पूर्वसूत्रेण ते अभ्यस्तरकाः कलहव्याजेन विनिर्गताः, तस्य शोधि.
सहाधिकृतसूत्रस्य सम्बन्धः । अझैव प्रकारान्तरमाह-(कातस्य प्रतिपत्रपरिहारतपःप्रायश्चित्तस्य, उवर्शनम्, उपलक्ष.
ऊण वेत्यादि) रोगचिकित्सां कुर्वता मनोज्ञमौषधं मनोई समेतत्-परावर्तनमौषधादिप्रदानं च वस्त्रान्तरितेन हस्ते
या भोजनमनुरागेणाऽऽस्वादितं, तत्रच प्रायश्चित्तं परिहार न कुर्वन्ति, वस्त्राणि च तस्य सत्कानि सान्तरमेकोऽनन्त
तपः,ततो रोगचिकित्सां कृत्वा मनोहं च भोजनाविकमारितानि गृहाति, सोऽन्यस्म समर्पयति, सोऽन्यस्मायित्य
स्वाच समागतस्य प्रायश्चित्तं परिहारतपो भवतीतिबापन्तरितं धापयन्ति प्रक्षालयन्ति , उपधिमपि तस्य प्रत्यु- नार्थमधिकृतं परिहारविषयसूत्रम् । एष द्वितीयः संबन्धपेक्षन्ते (अच्छिका) अस्पृष्टाः सन्तः, बहुवचनप्रक्रमेऽप्येकष.
प्रकारः। चनं गाथायां प्राकृतत्वात् , बचनव्यत्ययोऽपि हि प्राकृते यथालयं भवतीति, एवं तावत्पतिजागरति यावरस प्रगु.
अधुना तृतीयमाहखो भवति । राजप्रद्वेषे तु यत् यवार्चितं लिकं तेन यावत्प्र
अहवा गणस्स अप्प-त्तियं तु ठावत होइ परिहारो। गुणो भवति तावत्प्रतिजागरति । व्य० १ उ० । (यथाल
एसोति न एसोति व, बजेऊ भंडणं सगणे ॥३५६।। पुस्वको व्यवहारः 'महालदुस्सय ' शम्ने प्रथमभागे यो मणधरः स्वाभिप्रेतं गणासम्मतं गुणरहितमपि खापयि७० पूछे गतः)
मुकामोऽभिमानवशेनैष योग्यो, न पुनरेष गणसम्मती योग्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org