________________
परिहार
प्रनिधानराजेन्छः।
परिहार
पातिते प्राप्ते उद्घातितमेव दीयते, तथाऽऽदौ वैयावृत्या. एपस्थितोऽनुपारिहारिकच, भवतीति वाक्यशेषः । ततस्ते
लम्बमरहिता भात्मछन्दसा निक्षिपम्तो यदि उद्घातितं न विशिष्ट परिहारतपसि कृते इतरो द्वितीयो निर्विशति बहात पासीरन् तदा अनुयातितं निक्षिप्तवन्तस्तत उप-1 कृतपरिहारतपःकर्मा तु तस्य कल्पस्थितोऽनुणरिहारिरितनं तेषां प्रायश्चित्तमिात । व्य०१ उ०।
कचोपजायते । यदि पुनरेकतरोऽगीतोऽगीतार्थो भव. (१२) योरेका विहरतोरन्यतरस्य परिहारतपोदानम्- | ति ततः शोधिः, शुद्धतपः प्रायश्चित्तदानम् । अथ इयोदो साहम्मिया एगमो विहरंति, एगे तत्थ अम्मतरं
रपि अगीतार्थयोः सतोः प्रायश्चित्तस्थापनाऽपत्तौ खग
णे इतरस्मिन् परगणे वा गीतार्थानां मिलित्वा गताभ्यां अकिचहाणं पडिसेवित्ता आलोएमा ठवणिजं ठवइत्ता
शोधि शुद्धं तपः प्रतिपद्यते, अगीतार्थत्वेन परिहारतपोकरणिज्ज वेयावडियं ॥१॥
योग्यताया अभावात्। दोसाधम्मको संविग्नसांभोगिकादिरूपावेकत एकस्मिन्
(१३) सूत्रम्स्थाने समुदितौ विहरतः। तत्रैकोऽन्यतरत् अकृत्यं स्थानं बहवे साइम्मिया एगो विहरंति, एगे तत्थ अमयर प्रतिसेव्य पालोचयेत् । तत्र यद्यगीतार्थः प्रतिसेवितवान् त. अकिञ्चट्ठाणं पडिसेवित्ता आलोएजा, तत्थ ठवणिजं च तस्तसै गुखतपो दातव्यम् । अथ गीतार्थस्तहि यदि परिहा
ठवइत्ता करणि वेयावडियं ॥३॥ रतपोयोग्यमापनस्ततः परिहारतपो दद्यात्, तदनन्तरं स्थाप्यते विविक्तं कृत्वा प्ररूप्यते इति स्थापनीयं परिहा
(बहवे साहम्मिया एगतो विहरंति इत्यादि ) बहवः सारतपोयोग्यमनुष्ठानं तत् स्थापयित्वा प्ररूप्य य आपन्नः स
धर्मिका एकतः एकत्र स्थाने विहरन्ति । तत्र तेषां मध्ये परिहारतपःप्रतिपद्यते, इतरः कल्पस्थितो भवति । स एव
एको गीतार्थोऽन्यतरदकत्यस्थानं प्रतिसेव्य पालोचयेत्, व तस्यानुपारिहारिकः, ततस्तेन तस्य करणीयं बैयाबृ
आलोचनानन्तरं परिहारतपो दाने स्थापनीयं, प्रागुखरूपं स्थमित्येष सूत्रसंक्षेपार्थः।
स्थापयित्वा अनुपारिहारिकेण तस्य करणीयं वैयावृश्यमि
त्येष सूत्रार्थः ॥ ३॥ अधुना नियुक्तिविस्तरः
एनमेव भाष्यकृत्सविशेषमाहदो साहम्भिय छ बा-रसेव लिंगम्मि होइ चउभंगो । पत्तारि विहारम्मि उ, दुविहो भावम्मि भेदा तु ॥१४॥
एमेव तइयत्ते, जइ एगो बहुग मज्जै भावजे ।
आलोयणगीयत्थे, सुद्धे परिहार जइ पुचि ॥ ५८॥ रिशयस्य साधम्मिकशब्दस्य च यथाक्रमं षट् द्वादश नामा.
एवमेव अनेनैव प्रागुक्तेन प्रकारेण यधेको बहुषु मध्ये यो निक्षेपार, द्विशब्दस्य षटूः साधर्मिमकशब्दस्य द्वाद
अवतिष्ठमानः प्रायश्चित्तस्थानमापद्यते, ततस्तेन तत्क्षणं शको निक्षेप इत्यर्थः। लिङ्गे लिङ्गविषये चतुर्भङ्गी, भवति ।
गीतार्थस्य पुरत आलोचना दातव्या । तत्र यदि सोऽगीसूच पुंस्त्वनिर्देशः प्राकृतत्वात् । तथा विहारे चत्वारो
तार्थो भवति तदा शुद्धं तपस्तस्मै दातव्यम् । अथ गीतानामा यो निक्षेपाः । तत्र भावे द्विविधो भेदः । एष द्वार
र्थस्ततः परिहारतपः, तञ्च यथा स्थापनीयस्थापनापुरस्सरं गाथासंक्षेपार्थः । व्य.२ उ०। (द्वयोबिहारसंभवो' विहार'
पूर्वमुक्तं, तथाऽत्रापि वक्तव्यम् । इयमत्र भावना-ते बहवः शब्ने वक्ष्यते)
सार्मिका गीतार्था अगीतार्थाः वा भवेयुः, गीतार्थमिश्रा दो साहम्मिया एगतो विहरंति, दो वि ते अमयरं
वा । तत्र गीतार्थमिश्रेषु जघन्येनैको गीतार्थो भवेत्, उत्कर्ष भकिचट्ठाणं पडिसेवित्ता आलोएजा, एक तत्थ कप्पागं तो द्वित्राऽऽदिकाः,तत्र यदि सर्वे गीतार्थाः । यदिवा-द्वित्राठगवत्ता एगे णिव्विसेजा,अह पच्छा से वि णिविसेजा ॥२॥
ऽऽदिका गीतार्थाः प्राप्यन्ते, तदा एकः कल्पस्थितः क्रियते,
एकोऽनुपारिहारिकः । अथ सर्वे प्राचार्यव्यतिरेकेणागी(दोसाहम्मित्रा एगो विहरंति इत्यादि ) द्वौ साध
तार्थाः, ततः शुद्धतपो देयम् । अथाऽचार्य एवं प्रायश्चित्तम्मिकायेकत्र एकत्र स्थाने विहरतः, तौ द्वावप्यन्यतर
स्थानमापनस्ततः सोऽन्यत्र गच्छे गत्वा परिहारतपः प्र. पात्य स्थान प्रतिसव्य पालोचयेयाताम् । तत्र यदि द्वा
तिपद्यते । अथ समस्ता अप्याचार्यप्रभृतयो गीतार्थास्ततोपपि गीताथी.ततस्तत्र तयोर्वयोर्मध्ये पकं कल्पस्थितं स्थाप
उम्यत्र गच्छान्तरे ते सर्वे गत्वा यःप्रायश्चिसमापन्नः स शुद्ध थिस्वा एको निर्षिशत्, परिहारतपः प्रतिपद्यत । यश्च कल्प तपः प्रतिपद्यते। स्थितः स एव चानुपारेहारको भवति,अन्यस्याभावात् । ततः
सूत्रम्स तस्य यावृष्यं करोति । अथ परिहारतपःसमाप्त्यनन्तरं सकरुपस्थितः पश्चानिर्विशेत्परिहारतपः प्रतिपद्येत, इत
बहवे साहम्मिया एगो विहरंति, सव्वे ते अस्मयरं भएस्तु तपरिहारतपःकर्मा कल्पस्थितोऽनुपरिहारकश्च
किञ्चद्वाणं पडिसेवित्ता आलोएा, एगं तत्थ कप्पगं ठवइत्ता भवति, एष सूवार्थः।
अवसेसा णिव्विसिजा, श्रह पच्छा सेवि निविसेजा ॥४॥ एनमेष सूजार्थे भाष्यकृत्सविशेषमाह
बहवः साधर्मिकाः एकतो विहरन्ति, ते च तथा विहरबितिए निधिसएगो, निबिडे तेण निविसे इयरो ।
म्तः, सर्वेऽप्यन्यतरत् अकृत्यस्थानं प्रतिसेव्याऽऽलोचयेयुः, एगतरम्मि भगीते दोसु य सगणेयरे सोही ॥५७।। पालोच्य एकं तत्र कल्पस्थितं कृत्वा अवशेषाः सर्वेऽपि निद्वितीय सूश्योरपि गीताययोरन्यतरत् अकृत्यस्थानमा- विशन्ति, परिहारतपः प्रतिपद्यन्ते इत्यर्थः । ततः तेषां परिपभयोरेको निर्षिशति परिहारतपः प्रतिपद्यते। द्वितीयः कः । हारतपःसमाप्त्यनन्तरं पश्चास्स कल्पस्थितोऽपि निर्विशेत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org