________________
परिसा
अभिधानराजेन्द्रः।
परिसा
पार्थिवः समयमवसरमतीतः प्राप्तः सन् परप्रवादीनामाग
मन्त्रिपर्षदमाहमाः परप्रवादागमास्तान परीक्षते । एषा बुद्धिपर्पत् । पुव्वं पच्छा जेहिं, सिंगणादितविही समणुभूतो। मन्त्रिपर्षदमाह
लोए वेदे समए, कयागमा मंतिपरिसा उ॥ ३६१॥ जे रायसत्यकुसला, अत्तकुलीया हिता परिणया य।। यैः पूर्व गृहवासः पश्चात् श्रमणभावे शृङ्गनादितविधिः, स. माइकुली या वसिया, मंतेति निवो रहे तेहि ॥३८६॥
र्वेषु कार्येषु मध्ये भूतं यत् कायं तत् शृङ्गनादितमुच्यते, ये राजशास्त्रेषु कौटिल्यप्रभृतिषु कुशला राजशास्त्रकुशलाः,
तद्विधिः समनुभूतः, स लोके वेदे समये च कृताऽऽगमा
मन्त्रिपर्षद् । प्रात्मकुलीया राजकुले भवाः पैकेण संबन्धेन संबद्धा ह. त्यर्थः । हिताहितान्वेषिणः, परिणताः वयसा, मातृकुलीया
एतदेव व्याचिख्यासुराहमातृकेण संबधेण संबद्धा वसिका श्रायत्ताः, तैः सह रहसि
गिहवासे अत्थसत्थे-हि कोविया केइ समणभावम्मि। नृपो मन्त्रयति । एषा मन्त्रिपर्षत् ।
कञ्जमु सिंगभूयं, तु सिंगनादि भवे कजं ॥ ३१२॥ रोहिणीयां पर्षदमाह
पूर्वगृहवास अर्थशास्त्रषु, पश्चात् श्रमणभावे स्वसमयपरस
मयेषु ये केचित् कोविदाः सा मन्त्रिपर्षद्, कार्येषु शृङ्गभूतं य. कुविया तोसेयव्वा, रयस्सला वार अपमासत्ता।
कार्य तत् शृङ्गनादितं भवति । छम्मपगासे य रहे, मंतयते रोहणिजेहिं ॥ ३८७॥
किं तदित्याह-- या देवी राशः कुपिता तां रोहिणीया निवेदयन्ति, ततो दू. तं पुण चेइयनासे, तद्दन्यविणासणे दुविहभेदे । तत्वेन प्रसादननिमित्तं प्रेष्यन्ते, यथा युष्माभिः सा देवी तो- भत्तोवहिवोच्छेदे, अभिवायणबंधपिट्टादी ॥३६३।। षयितव्या, तथा या रजस्वला ऋतुस्नाता, ततो रोहिणीया
तत्पुनः शुजनादितं कार्य चैत्यविनाशो लोकोतमभवनप्रतिकथयन्ति, यस्थाश्च यस्मिन् दिवसे वारकस्तं राशस्तस्याः
माविनाशः, तद्रव्यविनाशनं चैत्यद्रव्यविद्रावणं, तथा द्विकथयन्ति, याऽपि कन्या यौवनप्राप्ता तामपि परिणयनीय
विधो भेदो मरणमुत्प्रव्राजनं वा. यो वा भक्तं भिक्षां वारयति, राज्ञे निवेदन्ति (अन्नमासत्त ति) अन्याऽऽसक्ला, व्यभिचारी
उपधि वा, यथा मा कोऽप्यमीषां भक्कमुपधि वा दद्यादिति णीत्यर्थः तामपि गक्षः कथयन्ति-यथैषा देव! दुश्चारिणीति ।
भक्तव्यबच्छेद उपधिम्यवच्छेदो वा, तथा कोऽपि धिरजा. शयानाप यानि छन्नानि प्रकाशानि च रहांसि रतिकार्याणि
तीयो ब्रूते-ब्राह्मणानाभवादयत, वन्दध्वमिति यो बन्धातानि रोहिणीयैः सह राजा मन्त्रयते । एषा पञ्चमी राहत्यि
पयति पिढयति, आदिग्रहणाद्या निर्विषयानाशापयति श्राको. का पर्षद् । तदेवमुक्का पञ्चप्रकाराऽपि लौकिकी पर्षत्।।
शयति वा, प्रद्विष्टो राजाऽऽदि तत् अभिवादनं बन्धघाताऽऽदि संप्रति लोकोत्तरे पञ्चविधां पर्षदमाह
च शृङ्गनादितं कार्य तद्विधियः समनुभूतः सा मन्त्रिपर्षद् । श्रावस्लगमादीया, सुत्तकडा पूरयंतिया भवे परिसा। वितहं ववहरमाणं, सत्येण बियाणतो निहोडेइ । दसामादि उवरिमसुया,हवति उ छत्तंतिया परिसा ।३८८ अम्हं सपक्खदंडो, न चेरिसो दिक्खिए दंडो ॥३६४॥ लोइयवेइयसामा-एसु सत्थेसु जे समोगाढा।
राजाऽऽदि वितथं व्यवहरन्तं मन्त्रिपर्षदन्तर्गतो विशायकः ससमयपरसमयविसा-रया य कुसलाय बुद्धिमती।३८६!! स्वसमयपरसमयत्वात् शास्त्रकुशलः शास्त्रेण निहोडयति सु. श्रावश्यकमादिं कृत्वा यावत् सूत्रकृतमङ्गं तावदधीतभुता खं वारयति, यथा अस्माकं स्वपक्षे दराडो भवति, संघों दण्ड पूरयन्ती पर्षद्, न खल्वत्र कश्चनापि साधुः पठन् निरुध्यते,
करोतीत्यर्थः । न च राजा प्रभवति, नाऽपि प्रपन्नदीक्षाकस्यैदशाश्रुतस्कन्धमादिं कृत्वा येषामुप रतनानि श्रुतानि सा तादृशो दण्डः । एषा मन्त्रिपर्षत् । छत्रान्तिका पर्षद् । तत्र हि ये परिणामका अतिपरिणामकाश्च
___ संप्रति राहस्थिकी पर्षदमाहनिवार्यन्ते, ये च लौकिकेषु वैदिकेषु सामायिकेषु च शास्त्रेषु
सल्लुद्धरणे समण-स्स चाउकामा रहस्सिया परिसा । समवगाढाः स्वसमयपरसमयविशारदाः कुशलाः सा बुद्धिमती पर्षत् ।
अजाणं चउकामा, छक्कन्ना अटकना वा ॥३६५॥ श्राह-कि प्रयोजन बुद्धिपर्षदा, तत श्राह
द्विविधं शल्यम्-द्रव्यशल्यं,भावशल्यं च । द्रव्यशल्यं कराटआसन्नपतीमत्तं, खेयपरिस्सा जो तहा सत्ये।
काऽऽदि, भावशल्यं मायानिदानमिथ्यात्वानि । श्रथवा
भावशल्यं मूलोत्तरगुणातिचारः, ततः श्रमणस्य भावशल्यो. कहात्तरं च दाहिसि, अगुगो किर आगतो वादी ।३६०।
द्धरणे, प्राचार्यसमीपे श्रालोचयत इत्यर्थः । राहस्यिकी पर्षद् बुद्धिपर्पदा सह श्रम कुर्वन आसन्न प्रतिभत्वमुपजायते, त- भवति । कथंभूतेत्यत आह-चतुष्कर्मा द्वावार्यस्य द्वौ साथा यः शारले निरन्तरव्याख्याकरणतः खेदः परिश्रमस्त. धारिति चत्वारः कर्मा यत्र सा तथा, प्राचार्याणां चतुःम्य जयो भवति, कदाचित्परिश्रमे जाते व्याख्याकरणतस्तं कामी, षट्कर्मा वा, तत्र यदा निर्ग्रन्थी निम्ध्याः पुरतः परिश्रममपनयनि, तथा सा वुद्धिपर्षदेवं शिक्षयते-अमुकः श्रालोचयति तदा चतुःकर्मा, यथा निर्ग्रन्थस्य निर्ग्रन्थपाकिल श्रागतो वादी ततः कथं त्वमुत्तरं दास्यसि?, पवं बुद्धि- घे अालोचयतः, यदा त्यद्वितीयस्थविरगुरुसमीपे पालो. पर्षदा सह कृताऽऽभ्यासः सुखं परप्रवादिनं निगृह्णाति । चयति सद्वितीया भिक्षुकी तदा पटकमी, सद्वितीयतरुणउक्ला पुद्धिपर्पत् ।
गुरुसमापे सद्वितीयायाभिचक्या पालोचयम्स्या अष्टकर्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org