________________
परिसह
प्रानिधानराजेन्द्रः ।
परिसह
भ्यपि महावतानि रत्नकल्पानि 'आचार्यः' पाख्यातानि प्रति- किमिति कामपरित्यागी विधेय इत्याशझ्याऽऽहपादितानि नियोजितानि सरात्रिभोजनानि रात्रिभोजन
मा पच्छ असाधुता भवे, अच्चेही अणुसाम अप्पगं । विरमणपष्ठानि साधवो बिभ्रति तुशब्दः पूर्वरत्नेभ्यो महाय.
अहियं च असाहु सोयती, से थणती परिदेवती वहुं ।।७।। सरत्नानां विशाऽऽपादक इतिदमुक्तं भवति यथा प्रधा. नगन्नानां राजान एष भाजनम् एवं महायतरस्नानामपि
मा पश्चान्मरणकाले भवान्तरे या कामानुपङ्गानसाधुता महासावा एष साधयो भाजनं, नाम्ये इति ॥ ३ ॥
कुगतिगमनादिकरूपा भवेत् प्राप्नुयादिति, अनी यिपयाऽऽसनावात्मानम् अत्यहि त्याजय, तथाऽस्मानं च अनुशाधि
मान्मनोऽनुशास्ति कुरु. यथा हे जीय! यो हासाधुः असाधुकजे इह सायाणुगा नरा, अज्झोपवना कामेहि मुक्छिया।
मकारी हिंसाऽनृतस्तयाऽऽदी प्रवृत्तःसन दुर्गनी पतितोऽधिकिवणेण समं पगम्भिया,न बिजाणंति समाहिमाहित॥४॥ कम् अस्यर्थमेवं शोचति स च परमाधार्मिक कार्यमानस्तिये ना लघुप्रकृतयः, इहाऽस्मिन् मनुष्यलोके, सातं सुख
यजुषा जुदादिवेदनाग्रस्तोऽत्यर्थ स्तनति सशन निःश्वसिमनुगरकुन्तीति सातानुगाः-सुखशीला ऐहिकाऽऽमुष्मिका.
ति, तथा परिदेवते विलपत्याक्रन्दति सुब विति" हा मा. उपायभीरवः समृद्धिरससातागौरबेप्यध्युपपनाः गृयाः ।
तः नियत इति, पाता नेवाऽस्ति सांप्रतं कश्चित् । किं शर. तथा-कामेषु' इच्छामदनरूपेषु 'मूर्छिताः ' कामोत्क
णं मे स्याविह. दुष्कृतचरितस्य पापस्य ? ॥१॥" इत्येषमा. टतृष्णाः । कृपणो दीनो बराकक इन्द्रियः पराजितस्तेन
दीनि दुखान्यसाधुकारिणः प्राप्नुवन्तीत्यती विषयानुपङ्गो न समास्तवत्कामाऽऽसेवने 'प्रगल्भिताः' धृएतां गताः। यदि
विधेय इत्येवमात्मनोऽनुशासनं कुर्मिति संबन्धनीयम् ॥ ७ ॥ या-किमनेन स्तोकेन दोषेणाऽसम्यक्प्रत्युपेक्षणाऽऽदिरूपेणाऽस्मत्संयमस्य विराधनं भविष्यत्येधं प्रमाववन्तः कर्तव्येष्व- इह जीवियमेव पासहा, तरुणेव वाससयस्स तुट्टती । घसीदन्तः समस्तमपि संयमं पटवन्मणिकुहिमया मलि इत्तरवासे य बुज्झह, गिद्धनरा कामेसु मुच्छिया ॥८॥ नीकुर्वन्ति, एवंभूताश्च ते समाधि धर्मध्यानाऽऽदिकम् प्रा
इहा स्मिन् संसारे,प्रास्तां तावदन्यजीवितमेव सकलसुखाख्यातं ' कथितमपि न जानन्तीति ।
स्पदमानिन्यताऽऽघातम् आवीचिमरणेन प्रतिक्षणं विशरापुनरप्युपदेशान्तरमधिकृत्याऽऽह
रुस्वभावं. तथा-सर्वाऽऽयुःक्षय एव वा तरुण एव युवैव वर्षबाहेण जहा व विच्छए, अबले होइ गवं पचोइए। शतायुरप्युपक्रमतोऽध्यवसाननिमित्ताऽदिरूपादायुषस्से अंतसो अप्पयामए, नाइवहइ अबले विसीयति ॥५॥ ट्पति प्रच्यवते. यदि वा सांप्रतं सुबड्डप्यायुर्वर्षशतं तच त.
स्य तदन्ते श्रुटथति, सागरोपमापेक्षया कतिपयानमेषप्रायव्याधेन लुब्धकेन (जहा वत्ति) यथा (गवं ति) मृ.
त्वात् इत्वरवासकल्पं वर्तते स्तोकनिवासकल्पमित्येवं बुध्य. गाऽऽविपशुर्विविधमनेकप्रकारेण कूटपाशाऽऽदिना क्षतः
ध्वं यूयं, तथवभूतेऽप्यायुषि नराः पुरुषा लघुप्रकृतयः कामेषु परवशीकृतः श्रम वा प्राहितः प्रणोदितोऽप्यबलो भवति,
शब्दाऽऽदिषु विषयेषु गृद्धा अध्युपपन्ना मूर्छिताः तत्रैवास जातधमत्वात् गन्तुमसमर्थः, यदि घा-बाहयतीति वाहः
तचेतसो नरकाऽऽदियातनास्थानमाप्नुवन्तीति शेषः ॥८॥ शाकटिकस्तेन यथावद् बहन् गौर्विविधं प्रतोदाऽदिना
अपि चक्षतः प्रचोदितोऽप्यबलो विषमपथाऽऽदौ गन्तुमसमर्थों
जे ह आरंभनिस्सिया, आतदंडा एगंतलूसगा। भवति, स चाऽन्तशो मरणान्तमपि यावदल्पसामर्यो ना. ऽतीवावोढुं शक्नोति एवंभूतश्चाऽबलो भारं घोढुमसमर्थ
गंता ते पावलोगर्य, चिररायं आसुरियं दिसं ।। ह॥ स्तत्रैव पकाऽऽदौ विषीदतीति ।।
ये केचन महामोहाऽऽकुलितचेतसः 'ह' अस्मिन्मनुष्यलो. दार्धान्तिकमाह
के प्रारम्भे हिंसाऽऽदिके सावद्यानुष्ठानरूपे निश्चयेन थिताः एवं कामेसणं विऊ, अज सुए पयहेज संथवं ।
संबद्धा अध्युपपन्नास्ते प्रात्मानं दण्डयन्तीत्यात्मदण्डकाः, कामी कामे ण कामए, लद्धे वा वि अलद्ध कण्हुई ॥६॥
तथकान्तेनैव जन्तूनां लूषका-हिसकाः सदनुष्ठानस्य वा
ध्वंसकाः, ते एवंभूता गन्तारो यास्यन्ति 'पापं लोकं' पापकएबमनन्तरोतया नीत्या कामानां शब्दाऽऽदीनां विषयाणां
मंकारिणां यो लोको नरकाऽऽदिः "चिररात्रमिति" प्रभूतया गवेषणा प्रार्थना तस्यां कर्तव्यायां विद्वान् निपु
कालं तन्निवासिनो भवन्ति । तथा बालतपश्चरणादिना य. णः कामप्रार्थनासक्तः शब्दा:दिपके मनः स चैवंभूतो.
द्यपि तथाविधदेवत्वाऽऽपत्तिस्तथाऽप्यसुराणामियमासुरी ऽद्य श्वो या संस्तवं परिचयं कामसंबन्धं मजह्यान् किलति. तां दिशं यान्ति, अपरप्रेप्याः किल्पिपिका देवाऽधमा भवएवमध्यवसाय्येव सर्वदाऽवतिष्ठते, न च तान् कामान् श्र
'तीत्यर्थः॥६॥ यला बलीवर्दवत् विषमं मार्ग त्यक्तमलं, किश्चन चैहि
किश्चकाऽमुष्मिकापायदर्शितया कामी भूत्वोपनतानपि कामान्
__ण य संखयमाहु जीवितं, तह वि य बालजणो पगभई। शध्दाऽदिविषयान् वैरस्वामि-जम्वूनामाऽऽदिवद्वा कामयेत् अभिलपेदिति । तथा क्षुल्लककुमारवत् कुतश्विनिमित्ता
पच्चुप्पन्नण कारियं, को दई परलोकमागते ॥ १० ॥ त् "सुठु गाइयं" इत्यादिना प्रतिवुद्धो लब्धानपि प्राप्ता- (ण य संखयत्यादि ) न च नैव त्रुटितं जीवितमायुः सं. नपि कामान् अलब्धसमान् मन्यमानो महासस्वतया तन्नि- स्कर्तुं संधातुं शक्यते पवमाहुः सर्वज्ञाः । तथाहि--" दंडकस्पृहो भवेदिति ॥ ६॥
लियं करिता, पञ्बंति दु राइनी य दिवसा य । आउं सं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org