________________
परिसह
भनिधानराजेन्द्रः।
परिसह
स एकस्यां दिशि शीतमन्यस्यां चोष्णमित्येवं न्योरपि शी. मग्गिल्लम्मि पुरिल्ले, लग्गइ तो दसणस्लावि ॥२॥ तोष्णपरीषहयारस्ति सम्भवः । नैतदैवम् काल हतशीतोष्णा. लभा पपसकम्म, पदुश्च सुबमोवो तो अट्ठ ।
श्रयत्वादचिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण न. तस्स भणियान सुहुमे,न तस्त सुहुमोदओ वि जो ॥३॥" पस्विनामभावादिति । तथा-(जं समयं चरियापरीसहमि- इति। यश्च सूचमसम्परायसूदप्रलोभकिट्टिकानामुदयो नासो त्यादि) तत्र चर्या प्रामाऽऽदिषु सश्चरणं, नैवेधिकी च ग्रामा- | परीवहतुलाभहेतुकस्य परीषहस्यानभिधानात् । यविच कोऽऽदिषु प्रतिपनमासकल्पादेः स्वाध्यायाऽऽदिनिमित्तं श- ऽपि कश्चिदसौ स्यात्तदा तस्यैहात्यन्ताल्पन्धेनाविवक्षेति । प्यातो थिविकोपाश्रये गत्वा निवदनम्। एवं चानयोर्विहारा- (एगविबंधगस्स त्ति ) घेदनीयबन्धकस्पेत्यर्थः । कस्य तस्येषस्थानरूपत्वेन परस्परविरोधान कदा संभवः । अथ नैषेधि- त्यत पाह-(वीपरागछ उमत्थस्स सि)। उपशान्तमोहकीवच्छय्याऽपि चर्यया सह विरुद्धेति न तयोरेकदा सम्भ स्य, क्षीणमोहस्य चेत्यर्थः । (एवं चैवेत्यादि) । चतुर्दश घः, ततश्चैकोनविंशतेरेव परीपहाणामुत्कर्षेणैकदा वेदनं प्रा- प्रज्ञप्ता द्वादश पुनर्चेदयतीत्यर्थः ॥ शीतोष्णयोश्चर्याशय्ययोश्च समिति । नैवम् । यतो ग्रामाऽदिगमनमवृतो यदा कश्चिदौ- पर्यायेण वेदनादिति । भ०८ श०८ उ०। प्रव० । पं० सं० । त्सुक्यादनिवृत्ततत्परिणाम एव विश्रामभोजनाऽऽद्यर्थमित्वरं (जिनस्पैकादश ११ परीषहा वेद्या इति केवल्याहारचिशम्यायां वर्तते तदोभयमप्यविरुद्धमेव, तत्वतश्चर्याया श्रतः न्तायामुक्ताः) द्रव्यभावपरीषहेषु उदाहरणम् । एते च परीमासत्वादाश्रयस्य चाश्रयणादिति । यद्येवं हि कथं पड़ि- | पहा द्विविधाः । तद्यथा-द्रव्यपरीषद्दा भावपरीषहाश्च । तत्र धबन्धकमाश्रित्य वक्ष्यति । (जं समयं चरियापरीसहं वेए- द्रव्यपरीषहा नाम य इहलोकनिमित्तं बन्धनाऽऽदिषु या
नो तं समय सेजापरीसहं वेएईत्यादि)। श्रोच्यते-प. परवशनाधिसह्यन्ते । तत्रोदाहरणं यथा-सामायिक वक्रहविधबन्धको मोहनीयस्याविद्यमानकल्पत्वात्सर्वत्रौत्सुक्या- पान्ते इन्द्रपुरे इन्द्रदतपुत्रस्या भावपरीपहा ये संसारव्यभावेन शय्याकाले शय्यायामेव वर्तते, न तु बादररागवदी- वच्छे दमनसानाऽऽकुले ना स नाधिसह्यन्ते तैरेव वासाधित्सुक्येन विहारपरिणामाविच्छेदाचर्यायामप्यतस्तदपेक्षया त
कारः । प्रा०म०१०। श्रा० चू। योः परस्परविरोधायुगपदसम्भवस्ततश्चासाध्येवं (जं स.
पञ्चभि प्रकारः छमस्थपरीसहाःमयं चरिएत्यादि) (छावहवंधत्यादि) पड्डियबन्धकस्याss.
पंचहि ठाणेहिं छउमत्येणं उदिखे परीसहोवसग्गे सम्म युर्मोहवर्जानां बन्धकस्य सूक्ष्मसम्परायस्येत्यर्थः, पतदेयाss. सहेजा, खमेजा,तिनिक्खेजा,अहियासेजा। तं जहा-उदिह-(सरागछ उमत्थस्सेत्यादि) सूक्ष्मलोभाणूनां वेदनात्स
नकम्मे खलु अथं पुस्सेि उन्मत्तगभूए तेण मे एस पुरिसे रागोऽनुत्पन्न केवलत्वाच्छमस्थस्ततः कर्मधारयोऽतस्तस्य । (चोइसपरीसह ति) अष्टानां मोहनीसम्भवानां तस्य मो.
अक्कोसइ वा, अवहसइ वा, णिच्छोडइ वा, णिभत्थेइ वा, हाभावेनाभावाद् द्वाविंशतेः शेषाश्चतुर्दश परीषहा इति । ननु
बंधइ वा,रुंधइ वा,छविच्छेयं करेइ वा,पमारं वा, णेइ उद्दवेह सूक्ष्मसम्परायस्य चतुर्दशानाभवाभिधानात् मोहनीयल- वा,वत्थपडिग्गहं कंबलं पायपुंछणमाछिदइ वा, विच्छिदइ म्भवानामष्टानामसम्भव इत्पुक्त, ततश्च सामर्थ्यादनिवृत्ति -
वा, भिदइ वा, अवहरइ वा ॥१॥ जक्खाइटे खलु अयं बादरसम्परायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः
पुरिसे तेण मे एस पुरिसे अक्कोसइ वा,तहेव०जाव अवहरइ प्राप्तः,कथं चैतयुज्यते,यतो दर्शनसप्तकोपशमे बादर कषायस्य वर्शनीयोदयाभावन दर्शनपरीवहाभावात्सतानाभैध सम्भवो,
वा ॥२॥ ममं च णं तब्भववेयणिजे कम्मे उदिने भवह नाष्टानाम् । अथ दर्शनमोहनीयसत्ताऽपेक्षयाऽसावपीयत तेण मे एस पुरिसे अक्कोसइ वा० जाव अबहरइ वा ॥३॥ इत्यष्टावव, तर्युपशमकत्वे सूक्ष्म सम्परायस्यापि मोहनीय- ममं च णं सम्मं असहमाणस्स अक्खममाणस्स अतितिसत्तासद्भावात् कथं तदुत्थाः सर्वेऽपि परीवहा न भवन्ती
क्खमाणस्स अणहियासेमाणस्स किम्मन्ने कजइ एगंतति, न्यायस्थ समानत्वादिति । अत्रोच्यते-यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाऽद्युपशप्रकाले अनिवृत्तिवादरस
सो मे पावकम्मे कजइ ।। ४ ।। ममं च णं सम्म सहमाम्परायो भवति,स चाऽऽवश्य काऽऽदिव्यतिरिक्तप्रन्थान्तरमतेन
णस्सजाव अहियासेमाणस्स किम्मन्ने कजइ ?,एगंतसोमे दर्शनत्रयस्य वृद्धति भागे उपशान्ले शेषे चानुपशान्ते ए- निजरा कजइ ।। ५ ।। इच्चेएहिं पंचहि ठाणेहिं छउमत्थे घ स्यात् । नपुंसकवेदं चाऽसौ तेन सहोपशमयितुमुक्रमते, उद्दिन्ने परीसहोवसग्गे सम्मं सहेजा० जाव अहियासेजा।। ततश्च नपुंसकवेदोपशमावसरे अनिवृत्तिबादरसम्परायस्य (पंचहीत्यादि) स्फुटं, किं तु छाद्यते येन तत् छम ज्ञानाss. सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति, न तु सत्तव. ततस्त. वरणाऽऽदिघातिकर्मवतुय्यं, तत्र तिष्ठतीति छमस्थः, सकस्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति । ततश्चाष्टावपि भवन्ती. पाय इत्यर्थः । उदीर्णानुदितान् परीपहोपसर्गानभिहितस्वरूति;सूचनसम्परायस्य तु मोहसत्तायामपि न परीपहहेतुभूतः पान सम्यक्तत्कयायोदयनिरोधादिना सहेत भयाभावेना. सूचमोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीषदसंभवः। विचलनाद्भट भटवत् क्षमेत, क्षान्त्या तितिक्षेत अदीनतया, प्राह च
अध्यासीनपरीषहाऽऽदावेवाऽऽधिक्येनासीनं न चलेदिति. "मोहनिमित्ता अट्ट वि, बायररागे परीसहा किहणु। उदीमुदितप्रबलं वा कर्म मिथ्यात्वमोहनीयाऽऽदि यस्य स किहि वा सुहुमसरागे, न हुंति उवसामर सम्॥१॥" उदीर्ण कर्मा, खलुक्यालङ्कारे, श्रयं प्रत्यक्षः पुरुष उन्मत्तआचार्य श्राह
को मदिराऽऽदिना विप्लुतवित्तः स इव उन्मत्तकभूतो भूत"सतगपरउबिय जे-ण बायरो जंच सावलम्मि। शब्दस्योपमानार्थत्वात् उन्मत्तक एव वा उन्मत्तकभूतो भूत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org