________________
(६३०) अभिधान राजेन्द्रः ।
परियारणा
चारभावात् । ग्रैवेयकानुत्तरोपपातिनो देवा देवी का, देवीनांतश्रोत्पादाभावात् । अपरिवारा अप्रवीचाराः, अत्यन्त मन्द पुरुष येदोदयतया मनसाऽपि प्रवीचारासंजकत् न पुनस्ते देवाः सदेवीका अपरिचाराः, तथाभवस्वामान्यात् । ( से नेणमित्यादि) निगमनवाक्यम् । प्र३० ३४ पद । वेदप्रतीकारे,
स्था० Jio २ उ० ।
देवाः सदेबीकाः सपरिवारा इत्युक्तं तत्र परिचारणामेव जिज्ञासुः पृच्कृति
कतिविहा गं भंते! परियारणा पम्मत्ता ? । गोयमा ! पंचविहा पत्ता । तं जहा - कायपरियारणा, फासपरियारणा, रूवपरियारणा, सद्दपरियारणता, मणपरियारणता । से केलट्ठेयं भंते ! एवं बुच्चइ-पंचविहार परियारणता पत्ता । तं जहा कायपरियारण्या० जाव मणपरियारणता ?। गोयमा ! भवणवः वाणमंतरजोइससोहम्मीसाणेसु कप्पेसु देवा कापरियारगा, संकुमारमाहिंदेसु कप्पेसु देवा फास परियारगा, बंभलोयलंतगेसु कप्पसु देवा रूवपरियारगा, महासुक्कसहस्सारस देवा सदपरियारगा, आणयपाणयचारणाच्चु - ए कप्पे देवा मणपरियारगा, गेविजाणुत्तरोववाइया देवा परियारगा, सेराट्ठेणं गोयमा ! तं चैव जाव मणपरियारगा ।
(वाणमित्यादि) सुगमम् । भगवानाह - (गोयमेत्यादि) गताश्रम नवरम (काय परिचारगा इति ) कायेन शरीरेण मनुष्ध स्त्री । पुं. सानामिव परिचारी मैथुनोपसेवनं येषां ते काय परिचारकाः । किमुक्तं भवति ? - भवन पत्यादय ईशान देवलोक पर्यन्ताः संकिष्टो
पुरुष वेदकर्मज्ञातो मनुष्यवत् मैथुनसुखप्रतीयमानाः सवीणं कायक्लेशजं संस्पर्शसुखमवाप्य प्रीतिमासादयन्ति नान्यथेति । सनत्कुमार माहेन्द्रयोः कल्पयो वा स्पर्शपरिचारकाः स्पर्शन स्तनभुजो रुजघनाऽऽदिगान संस्पर्शेन परिचारः प्रबीचायो येषां ते तथा । ते हि यदा प्रवीचारमभिलषन्ति तदा प्रवीचा राभिलाषुकतभ्या प्रत्यासन्नी भूतानां देवीनां रतनाद्यवयवान् संस्पृशन्ति तावत्राले च तेषां कायप्रवीचारादनन्त गुणसुखं बेटोपशान्तिश्चोपजायते । ब्रह्मलोकान्तकयोः कल्पयोर्देवा रू. पपरिचारका रूपेण रूपमा श्रदर्शनेन परिचारी मैथुनोपसेवनं येषां ते तथा । ते हि सुरसुन्दरीणां मनोभव राजस्थानीयं दि यमुन्मादजनकं रूपमुपलभ्य कायमची चारादनन्नगुणं सुरतसुसमासादयन्ति तावन्मात्रेणैवोपशान्तवेदा नृपजायन्ते । महा शुक्रढ खानेषु कल्पेषु देवाः शब्दपरिचारकाः शब्देन शब्द मात्रश्रय जैन परिवारो येषां ते तथा । ते हि विषयीकृतदे वीरगति सविकारभाषित नूपुराऽऽविध्वनिश्रवणमात्रत एव कायमचा रादनन्तगुणं सुखमुपज्जले, तावन्मात्रेणैव च तेषां वेद उपशान्तिमेति । आगतप्राणवारणाच्युतेषु कल्पेजु देवाः मनःपरिचारकाः मनसा मनोजवविकारोपष्टमित परस्परोश्चावच मनः संकल्पेन परिवारो मैथुनोपसेवनं येषां से तथा । ते हि परस्परोश्चावचमनः संकल्पमात्रेणैव कायप्रश्री बावन्तगुणं सुखमाप्नुत्रम्ति, तृप्ताश्च तावन्मात्रेणैवोपजायते । बेथकानुत्तरोपपातदेवा अपरिवारका न विद्यते परि
Jain Education International
परियारणा
चारो मिथुनोपसेवनं मनसाऽपि येषां ते तथा तेषां प्रतनुमहोदयतया प्रशमसुखान्त लीनत्वात् यमेवं कथं न ते ब्रह्म. चारिणः ?, उच्यते चारित्रपरिणमाभावात् । " से तेणट्टेणं" इत्यादि निगमनवाक्यम् |
तत्र ये काय परिचारका देवास्तेषां कायपरिवारं विनावयिषुरिदमाह
तत्थ गं जे ते कायपरियारगा देवा, तेसि णं इच्छामणे समुपज्जर, इच्छामो अच्छराहिं सद्धिं कायपरियारं करे
तर तेहिं देवेहिं एवं मासी कए समाणे खिप्पामेव ताओ अराओ उरालाई सिंगाराई मणुनाई मोहराई मोरपाई उत्तरविडम्बियाई रुवाई विउम्बिति विउव्वंतितातेसिं देवा अंतियं पाउब्भवंति । तए सं ते देवा ताहि अच्छराहिं सद्धिं कायपरियारणं करंति, करंतित्ता से जहानामए सीता पोग्गला सीतं पप्प सीतं चैव अश्वत्ता सं चिट्ठेति, उसिया वा पोग्गला उसिणं चैव अवइत्ता गं चिति । एवमेत्र तेहिं देवहिं ताहिं अच्छराहिं सद्धिं कायपरिवार कए समाणे इच्छामणे खिप्यामेवावेति । अस्थि
भंते ! तेसिं देवाणं सुकपुग्गला : हंता अत्थि । ते भंते! तासं राणं कीसत्ताए भुजो भुजो परिणमति ।। गोयमा ! सोइंदियत्ताए चक्खिदियत्ताए घाणिदियत्ताए रसिंदियत्ताए फासिंदियत्ताए इट्ठत्ताए कंतताए मगुत्ताए मणामत्ताए सुभगत्ताए सोभग्गरूव जोन्वण गुण लावसचाए ते तासिं भुज भुजो परिणमति । तत्थ णं जे ते फासपरियारगा देवा तेसि णं इच्छा मणे समुप्पञ्जइ; एवं जव परियारगा तहेव निरवसेसं भाणियन्त्रं । तत्थ गं जे ते परियारगा देवा तेसि णं इच्छा मणे समुप्पञ्जइइच्छामो अच्छराहिं सद्धिं रूवपरियारणं करेताए; तए गं
देवहिं एवं मणसी कए समाणे तहेब ० जाव उत्तरवेउforeit mari aaiति, विउव्वंतित्ता जेणामेव ते देवा तेणामेव उवागच्छंति, उनामच्छित्ता तेसिं देवाणं अदूरसामंते ठिच्चा ताई उरालाई ० जाव मणोरमाई उत्तरवेउच्त्रियाई रूबाई उवदंसेमाणी उवदंसेमाणी उवचिद्वेति । तए गं ते देवा ताहि अच्छराहि सद्धिं रूपपरियारणं करंति, सेसं तं चेत्र० जाव भुजो जो परिणमति । तत्थ गं जे ते सहपरियारगा देवा तेसिं इच्छा मणे समुप्पअइ-इच्छामो गं अच्छराहिं स
सदपरियार कस्तए; तर गं तेहिं देवेहिं मणसी कए समाणे तत्र जाव उत्तरवेउत्रियाई रुवाई विउति विउत्ता जेणामेव ते देवा तेणामेव उवागच्छंति, उवागच्छित्ता तेसिं देवाणं अदूरसामंते ठिच्चा उच्चावयाई सहाई समुदीरेमाणीओ समुदीरेमाणीओ चिट्ठेति । तर यं ते देवा नाहिं अच्छराहिं सद्धिं सदपरियारं करं
For Private Personal Use Only
www.jainelibrary.org