________________
( ६२८ ) अभिधानराजेन्द्रः ।
परिपट्टिय
तार्थ क्षेमङ्करसाधुनिमि परिवर्तनं कृतं ततः संखयं कल हः, ततो 'बोधिः' प्रव्रज्या ॥ २२४ ॥ अभ्या एव गाथाया विवर भूतमुत्तरं गाथाद्वयम्, तदपि च सुगमं, नवरम् (मच्छर ति) विभक्लिपात् मत्सरेण (नि) परिवर्तने अकथिते ( पंतावे ) श्रताडयत् । ( श्रसवियाण त्ति ) उपशमितानां, मनु परिवर्तनमपीदं प्रवज्यायाः कारणं वभूव ततो विशेषतः साधुभिरिदमाचरणीयमत श्राह - ( कह व ति ) कति वा कियन्तो या नरसाखा भविष्यन्ति ये इत्थं परिवर्ण क्षेमङ्कर साधुसदृशा । समुरर्थ कसमपनीय प्रज्यां प्राहविष्यन्ति तस्मादमाचरणीयम् । उक्रं लौकिकं परिवर्तनम् अथलोको तप तत्र यत्साधुः खाधुना सह बखादिपरिवर्तनं करोति शोको परिवर्तनम् ।
तत्र दोषानुपदर्शयति
हिय दुब्बलं था, खर गुरु च्छिम महलं असीयसहं । दुब्व वा नाउं विपरिणमे अभ िवा ।। ३२७ ॥
परिवर्तने कृते सति इदं न्यूनं यतु मदीयं च बभूव तत् मानयुक्तं प्रमाणोपपन्नम् । यद्वा इदमधिकं मदीयं पुनर्मा नयुक्तम् । एवं सर्वत्र भावना। नवरं दुर्बलं जीर्णप्रायं, खरं कर्कशस्पर्श, गुरु स्थूलनिष्पतया भारनिपुष्पकं, मलिनं मलाऽऽबिलम्. अशीतसहं शीतरक्षणाक्षमं, दुर्बर्ण विरूपच्छायम् इत्थंभूतं स्वयमेव ज्ञात्वा विपरिणमेत् । पृष्टोऽहमिति विचिन्तयेत् या अन्येन साधुना सम्पूदन भणित उपासितो विपरिणमेत् ।
1
अत्रैवापवादमाह
एगस्स माणजुतं, न उ बिइए एवमाइ कजेसु । गुरुवाले उपणं, सो दलबद्द अमहा कलहो । ३२८ ॥ एकस्य साधार्यस्य सत्कं तं न भवति तस्य मानयुक्तं प्रमालोपपन्नं बाऽऽदि, न द्वितीये द्वितीयस्य साधोर्यस्य सत्कं तस्य मानयुकं किं तु ? --न्यूनमधिकं वा तत एवमादिषु कार्येषु समुत्पन्नेषु परिवर्तनस्य संभवो भवति, तत्र परिव नस्य संभव सरकं तत् यखाऽऽदितेन गुरुपादमूले तरूपाऽऽदेापनं कर्तव्यं गुरुपादमूले माध्यमित्य र्थः । ततो वृत्तान्तः कथनीयो. वृत्तान्ते च काथते सति स गु रुर्ददाति. अन्यथा गुरुपाद मूलस्थापनाऽऽद्य भावे कलहः पर स्परं राठि संभवतीति । उक्तं परिवर्तितद्वारम् ||३२|| पिं० सुतंजे भिक्खु परिगाई परिवहे, परिवहावे, परियहियमाहड दिजमार्ग पडिग, पडिग्गईतं वा साइनइ ॥ २ ॥ अयदेति परसंतियं गरइति नि परिस्थि उल हुँ । नि ० चू० १४ उ० । परिषड पर्यटनन० गमने विशे० । परियण- परिजन - पुं० । स्वजनवर्गे, उस० ६ अ० । परियंता - पर्यन्तयुग न० । सकलयुगान्तिमयुगे प्रश्न ३
श्राश्र० द्वार ।
परिया परिवर्तनम० इतरस्यां दिशि स्थापने, पृ० ३ उ० नि० चू० ।
Jain Education International
परियाय
परियचणा परिवर्तनाखी घोपादिशुद्धगुणने, घ०३ अधि० परियत्तमाणा - परावर्तमाना स्त्री । तदा तदा प्रतिबन्धोदयसंभवे यथायोगं स्वपद हेतुभिधान बन्यमुदयं या
- ।
चित् परावर्तते न भूयो भवतीति परावर्तमानाः पं० सं० ३ द्वार अपरावर्तित कर्मप्रतिपु पं० सं० ३ द्वार ( एतालां स्वरूपम् परावचमाणा शब्देऽस्मिन्नेव भागे ५५० पृठे उपदर्शितम् ) परिवत्तिय परिवर्तित भि० परावृत्ते " पालियं परि श्रं ।" दे० ना० २६५ गाथा । परियचे पराव अन्य परावर्त हत्तं परियर - परिकर - पुं० । परिवारै स्था० ४ ठा० ४ उ० । रा० । परियाइसकेकलाव-पर्यातकाकलाप वि० विचित्रकाडायोगात् संपूर्ण काण्डकलापे, रा० । जी० । परिपाचा पर्यादाय श्रन्यदीय स्था० ७ डा० । परिवाइवल पर्यायानन० समन्ता पाने स
1
पर्यादानन० शरीरनिष्पत्तेरारभ्य यथायोगमङ्गल माहारादीनां समन्ततः पुद्गलदाने, प्रज्ञा० ३४ पद । भ० । परिभाईय - पर्यायातीत त्रि० । विवक्षित पर्याय मतीते, स्था० २
ठा० ३ उ० ।
पर्याप्त - त्रि० । सामस्त्यगृहीते, स्था० २ठा०३ उ० । परिवागत पर्यायागतत्र सर्वांगा १ श्र० ७ श्र० ।
परिराय परिधानन० परिपाल्बु "अधिपरी" १४८३॥ इति पा०) कर्मप्रववीध उप निषेधान्न णत्वम् । देशान्तरगमने. स्था० १० ठा० । तिर्यग्लोकावतरणाऽऽदौ, स्था० ३ ठा० ३ उ० । परियायते गम्यते येनेति परिधान परियार स्वा० डा० । परित्राण न० परिजायत इति परिमाणम्। ० १ श्रु० १ ० २३० ॥
।
परिपाणियविमाण परियानिकविमानन० परिवायते गम्ब ते यैस्तानि परियानानि तान्येव परियानिकानि । परियानं वा गमनं प्रयोजनं येषां तनिं परियानिकानि तानि च विमानानि । धानकारकाभियोगिकपालका देवतेषु पालका
ssदिषु स्था० ।
एएसणं अस कप्पे अट्ठ इंदा पस्मता । तं जहा - सके ० जाव सदस्सारे । एएसं अट्ठएवं इंदाणं श्रट्ट परिवाणिया विमाथा पता जहा - पालए, पुष्कर, सोपस, सिवि दिवाले, काम कमे, पीमणे, बिमले स्था०८ डा०] परिवाद पर्याय- पायस्यास्या
,
Ssvaौ, श्रा० म० १ श्र० । (वस्तुमः स्वपर्यायाः परपर्यायाश्च ' अकबर शब्द प्रथमभागे १४२ पृष्ठे गताः ) " परियाश्र दुबिहो- जम्मणश्रो, पध्वजाए य ।" नि० यू० १ ३० | पर्या यो द्विचा जन्मनः प्रवव्यथा च जन्मना जन्मपर्यायः, प्र व्रज्या प्रवज्यापर्याय इति । तत्र जन्मपर्यायः जन्मलक
For Private & Personal Use Only
www.jainelibrary.org