________________
परिणाम
(५६८) परिणाम
प्रन्निधानराजेन्द्रः । चतुष्परमाएवात्मकं चतुष्पदेशावगाढं च प्रतरत्र्यनस्यैव त्रि- नव चेव तहा चउरो, सत्तावीसा य अट्ट चउरसे। प्रदेशात्मकस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते, तिगदुगपन्नरसेव य, छच्चेव य आयए होति ॥ ४० ॥ सतो मीलिताश्चत्वारो भवन्ति ३. ओजःप्रदेशं प्रतरचतुरनं पणयालीसा वारस, छब्भेया पाययम्मि संठाणे । नवपरमाएवात्मकं नवप्रदेशावगाढं च, तत्र तिर्यनिरन्तरं धीसा चत्तालीसा, परिमंडलए य संठाणे ॥४॥" इत्यादि । त्रिप्रदेशास्तिस्रः पतयः स्थाप्यन्ते । स्थापना--01 (७) संप्रत्येतेषामेव वर्णाऽऽदीनां परस्परं संवेधमाह+ युग्मप्रदेशं प्रतरचतुरस्रं चतुष्परमाएवात्मकंच
जे वामो कालवस्मपरिणया ते गंधश्रो सुब्भिगंधपरितुष्पदेशावगाढश्च.तत्र तिर्यद्विप्रदेशे वे पछतीस्था 010
णया वि, दुनिगंधपरिणया वि । रसओ तित्तरसपारणता प्येते । स्थापना- ३, ओजःप्रदेशं धनचतुरस्रं सप्तविं.
वि कडुयरसपरिणता वि कसायरसपरिणया वि अंबिलशतिपरमारावा-गात्मकं सप्तविंशतिप्रदेशावगादं च । तत्र नवप्रदेशाऽऽत्मकस्यैव पूर्वोक्लस्य प्रतरस्याध उपरिच नव
रसपरिणया वि महुररसपरिणया वि । फासो-कक्खडनव प्रदेशाः स्थाप्यन्ते-ततः सप्तविंशतिप्रदेशाऽऽत्मकमोजः फासपरिणया वि मउयफासपरिणता वि गुरुयफासपरिणप्रदेशं घनचतुरस्त्रं भवति ,अस्यैव युग्मप्रदेशं घनचतुरनमष्ट- ता वि लहुयफासपरिणता वि सीतफासपरिणता वि उसिपरमाएवात्मकमष्टप्रदेशावगाढं चातचैवम् चतुष्पदेशाऽऽत्म
णफासपरिणता वि णिद्धफासपरिणता वि लुक्खफासपरिकस्य पूर्वोक्तस्य प्रतरस्योपरिचत्वारोऽन्ये परमाणवः स्थाप्यन्ते ३,३। ओजःप्रदेशं श्रेण्यायतं त्रिपरमाणु त्रिप्रदेशाऽवगाद
णता वि। संठाणो परिमंडलसंठाणपरिणता वि वट्टच, तत्र तिर्यग्निरन्तरं त्रयः स्थाप्यन्ते-नगर, युग्मप्र- संठाणपरिणता वि तंससंठाणपरिणता वि चउरंससंठादेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशाऽवगाढं च, तथैवाणुद्वयं णपरिणता वि आयतसंठाणपरिणता वि २० । जे वसस्थाप्यते-101, ओजःप्रदेशं प्रनराऽऽयतं पञ्चदशपर- श्रो नीलवरमपरिणता ते गंधो सुम्मिगंधपरिणता वि माएवात्मकं पञ्चदशप्रदेशावगाढंच, तश पञ्चप्रदेशाऽऽत्मिका
दुब्भिगंधपरिणता वि । रसो तित्तरसपरिणया वि कडुस्तिस्रः पतयः तिर्यक् स्थाप्यन्ते-नगम,युग्मप्रदेशं प्रतराऽऽयतं षट्परमाएवा त्म कंष- यरसपरिणता वि कसायरसपरिणता वि अंबिलरसपरिणदप्रदेशावगाढं च, तत्र त्रिप्रदेशं
पशक्ति- ता वि महुररसपरिणता वि, फासो कक्खडफासपरिद्वयं स्थाप्यते। स्थापना-मनन, ओजःप्रदेश बनाऽऽ णता वि मउयफासपरिणता वि गुरुयफासपरिणता कि यतं पञ्चचत्वारिंशत्परमा- एवात्मकं तावत्पदे- लहुयफासपरिणता वि सीतफासपरिणता वि उसिणफाशावगाढंच, तत्र पूर्वोक्तस्यैव प्रतराऽऽयतस्य पञ्चदशप्रदेशा. सपरिणता वि गिद्धफासपरिणता वि लुक्खफासपरिऽऽत्मकस्याध उपरि तथैव पञ्चदश परमाणवः स्थाप्यन्ते-दै. युग्मप्रदेशं घनाऽऽयतं द्वादशपरमाएवात्मकं द्वादशप्रदेशाऽ.
णता वि, संठाणो परिमंडलसंठाणपरिणता वि वसंघगाढं च, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतराऽऽयतस्योपरि ठाणपरिणता वि तंससंठाणपरिणता वि चउरंससंठाणतथैव तावन्तः परमाणवः स्थाप्यन्ते १,४। प्रतरपरिमण्ड. परिणता वि आयतसंठाणपरिणता वि २०। जे वसओ लं विंशतिपरमाएवात्मकं विंशतिप्रदेशावगाढं च, तच्चैवम्.
लोहियवस्मपरिणता ते गंधो सुब्भिगंधपरिणता वि दुप्राच्यादिषु चतसृषु दिक्षु प्रत्येकं चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदितु च प्रत्येकमेकैकोऽणुः स्थाप्यते।प्र.
म्भिगंधपरिणता वि, रसओ तित्तरसपरिणता वि कडुयरमा० १ पद । परिमण्डलमुक्तन्यायतो विभेदमेव, तत्र प्रतर. सपरिणता वि कसायरसपरिणता वि अंविलरसपरिणता कि परिमण्डलं विंशतिप्रदेशं विंशतिप्रदेशावगाढंच, तत्र च महुररसपरिणता वि, फासो कक्खडफासपरिणता वि प्राच्यादिषु चतसृषु दिक्षु चत्वारश्चत्वारो. विदितु चैकैकः
मउयफासपरिणया वि गुरुयफासपरिणता वि लहुयफास्थाप्यः, मीलिताश्चैते विशतिर्भवन्ति । स्थापना-१, बाग उत्त. १ अ० । धनपरिमण्डलं चत्वारिं
सपरिणता वि सीतफासपरिणता वि उसिणफासपरिणता शत्प्रदेशावगाढं चत्वारिंशत्परमारवा
वि सिद्धफासपरिणता वि लुक्खफासपरिणता वि,संठाणी कात्मकं च.रात्रतस्या एव विंशतरुपरि तथै परिमंडलसंठाणपरिणता वि वसंठाणपरिणता वि ससं
वान्या विशतिरेवस्थाप्यते ३.५॥प्रज्ञा ठाणपरिणता वि चउरंससंठाणपरिणता विनायतसंठाणप°विंशतिश्च द्विगुणा चत्वारिंशद्भवन्ति 10101010 उत्त०१०।
रिणता वि २०। जे वमो हालिहवामपरिणथा ते गंधइत्थं वैषां प्ररूपणमितोऽपि न्यूनप्रदेशतायां यथोक्तसंस्था- ओ सुब्भिगंधपरिणता वि दुम्भिगधपरिणता वि, रसो नाभावात् , एतत्समाहिकाश्चेमा उत्तराध्ययन (प्रथमाऽध्य- त्तित्तरसपरिणता वि कडुयस्सपरिणता वि कसायरसपरियन) नियुक्तिगाथा:
णया वि अंविलस्सपरिणया वि महुररसपरिणता वि, "परिमंडले य वहे. तंसे चउरसें आयए चेव ।
फासो कक्खडफासपरिणया वि मउयफासपरिणया वि घणपयर पढमवज, ओजपएसे य जुम्मे य ॥ ३८ ॥ पंचग वारसगं स्त्रलु. सत्तम वत्तीसगं च वट्टम्मि ।
गुरुयफासपरिणया वि लहुयफासपरिणया वि सीयफासतिय छक्कग पणतीसा, बत्तारि य हॉति तंसम्मि ॥ ३६॥ | परिणया वि उसिणफासपरिणया वि णिद्धफासपरिणया वि
10101
...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org