________________
परिढवणा
अनिधानराजेन्छः ।
परिवणा
जायइ, जाइत्ता उच्चारं पासवणं वा परिवेइ, परिहवित्ता अभिग्गहिय त्ति कए, कहणं पुण होति मोहपडिमाए। अणुग्गए मूरिए पाडेइ, पाडतं वा साइजइ ।। ८१॥ । अप्पो त्ति अप्प मोहं, मोदमभी भवति अप्पा ॥१०६ ।। राउत्ति निसा, वियालो त्ति संझावगमो, उत्प्राबल्येन बा- | पुव्वद्धं कंठं, अप्पमिति मोहं अप्पं पुणो भवति, काइयभू. धा उब्बाहा, अप्पणिो सरणामत्तो सगपायं भरणति, मी वा अप्पा, तेण मत्तए वोसिरति। अप्पणियस्स अभाव परपाते वा जाइत्ता चोसिरह, परं एतेहिं कारणेहिं, वोसिरणं दिवसतो व रत्ती वा। अजाइनो बोसिरंतस्स मासलहुँ, अणुग्गए सूरिए छड़ेति
पगतं तुण होति दिवा, अधिकारो, रत्तिवोस? ।।११।। मासलहुं, मत्तगे णिक्कारणे वोसिरति मासलहुं । णिज्जुत्ती
इह सूत्रे दिवसतो णाधिकारो, रातो वोसिरितेणाहिकारो। णो कप्पति भिक्खुस्सा, णियमत्ते तह परायए वा वि ।।
सगपातम्मि य रातो, अधवा परपायगंसि जो भिक्खू । वोसिरिऊ णुच्चारं, वोसिरमाणे इमे दोसा ।। १०४॥
उच्चारमायरित्ता, सूरम्मि अणुग्गए राओ ।। १११ ॥ णियमत्तर, परायत्तए वा णो कप्पति भिक्खुस्स वोसि
उचारो सरणा, पासवणं काइया, जो राश्रो बोसिरिर्ड रिउ । जो वोसिरति तस्स इमे दोसा।।
अणुग्गए सूरिए परिटुवेति, तस्सेयमुत्तम् । सेहाऽऽदीण दुगुंछा, णिसिरेज्ज तं व दिस्स ऽगारीणं ।
सो आणा अणवत्यं, मिच्छत्तविराहणं तहा दुविधं । उड्डाहभाणभेयण-तिसुपावणमादिपलिमंथो ॥१०५॥
पावति जम्हा तेणं, सूरम्मि उग्गए राम्रो ॥११२।। सेहा गंधेणं वा दट्ठण वा विपरिण मेज्ज, दुगुंछ करेज्ज,
कंग।
रातो परिटुवेतस्य इमे दोसा- . इमेहिं हड़सरक्खा वि जिता अगारिणो वाणिसिरिजंतं दर्द उडाई करेज्ज-"अहो इमे असुइणो सबलोगं विट्टालेति ।" तेणाऽऽरक्खिय सावय-पडणीयणपुंसइथितरिच्छा । भाणभेयं करेज्ज, उभेदिते आइये जाव परिटुवेति तिसु- ओहाणपेहि पेहा-णसे य वाले य मुच्छा य ॥११३ ।। आवेति ति जाव उव्ववेति जाव सुत्तत्य पलिमंथो भव
राश्रो णिग्गो तेणाऽऽरक्खिएहिं थेप्पेज्ज, सीहमाइणो वा ति, आदिसहातो परेण दिट्टे संकामोतिगाऽऽदिपसंगो।
सावया, तेहिं स खज्जेज्जा पडिणीश्रो वा पडियरिउं राश्रो चोदगाऽऽह
असागारिते पतावेज्ज, पडिणीअोवा भणेज्ज एस चोरोपारएयं सुत्तं अफलं, अत्था वा दो वि वा विरोघेणं । दारिश्रो, जेण राश्रो णिग्गच्छति, णपुंसगो वा रातो बला चोदग दो वि असत्या, जह होति तहा णिसामेहि ।१०६।।
बेरहेज्ज, इत्थी वा गेरहेज्जा । अहवा-बहभावेणं साधू सुत्ते वोसिरणं न पडिसिद्ध तुमं पुण अत्येण पडिसेह
इत्थी य जुगवं णिग्गता, तत्थ संकाइया दोसा, एवं महासि, एवं एगतरेण अफलेण भवितव्वं, दो वि वा परोप्परं
सहियादितिरिक्खीए वि संकेज्ज, अधवा णपुंसकइत्थीतिविरोधेन ठिता। पायरियाऽऽह-चोदग पच्छद्धं कंठं।
रिच्छीए वा कोवि अणायारं सेविज्ज, ओहाणपेही वा सुत्तं कारणीयं, के ते कारणा ? । इमे
दिवसतो छिदं अलभमाणो रातो समाहिपरिट्ठवणलक्खेण गेलसमुत्तमद्वे, रोहग अद्धाण सावए तेणे ।
श्रोहावज्जा, एवं वेहाणसं पि करेज्जा, सप्पाऽऽदिणा वा
बालण खइतो ण तरति अक्खाउं, मुच्छा वा से होज्ज । जमेहे दुविधरुयाए, कहगदुग अभिग्गहाऽऽसरणे ॥१०७॥
म्हा एते दोसा तम्हा ण परिट्टवेयब्यो। गिलाणो काइयसरणाभूमी गंतुं ण तरति, अणासगमु- समाहिमत्तश्रो अणुग्गए वि परिटुवेतित्तिमटुं, तं पडिवरणो ण तरति गंतुं, रोधगे काइयसम्मा
बितियपदे सागारो, संसत्तप्पेच्छणाण हेतुं वा । भूमी णत्थि, सागारियपडिबद्धा वा, श्रद्धाणे सचित्तादी पुढवी, रात्री वा, वसहीअो णिग्गच्छंतस्स सावयभयं पि य,मेहे
एतेहि कारणेहिं, सूरम्मि अणुग्गए राम्रो॥११४॥ मुत्तसुक्कराए य एयाए दुविधरुजाए पुणो पुणों वोसिरति,
उग्गए सूरिए परिट्टवेज्जमाणे सागारियं भवति, अंतो वा अणिोगकहणे धम्मकहणे य, अभिग्गहे मोहपडिम पडि
कायभूमी, अप्पा संसत्तो वा, ताहे दिवसतो वि मत्तए वोघराणो, भावाऽऽसण्णो वा काइयसरणाभूमी गंतुं ण तरति ।
सिरिउं राश्रो अप्पसागारिए, परि?विज्जति, उग्गते सूरिए अप्पे संसत्तम्मि य, सागरऽवियत्तभावपडिबद्ध।
जाव परिटुवेति वि सुवावेति वा सुत्तपरिमंथो महतो
भवति त्ति अणुग्गए सूरिए परिवेति, परिवेतो सुद्धो पाणिदयाएँ मणो वा, वोसिरणं मत्तए भणियं ॥१०८।।
भवतीत्यर्थः। नि० चू० ३ उ०। अप्पा काइयभूमी, संसत्ता वा काइयभूमी, साधुस्स वा (२६)अङ्गारदाहाऽऽदिषु स्थएिमलेषु उच्चारप्रश्रवणे करोतिबाहिरे सरणायगादि सागारियं, सेज्जायरस्स वा अंतो वो. जे भिक्खू इंगालदाहंसिग खारदाहंसि वा भुसदाहसि वा सिरिज्जमाणे अवियत्तं इत्याहिं वा समं भाषपडिबद्धा काइ- उच्चारं वा पासवणं वापरिटवेइ, पग्विंतं वा साइज्जइ।।७४॥ यभूमी, पाणिदयट्ठा वा वासमिहियासु पडतीसु विज्जाए
इमो सुत्तत्थोउवयारो काइयाए प्रायमियब्वं काउं; एतेहिं कारणहिं मत्तए घोसिरिउ बाहिं जयणाए उदिते सूरिए पट्टवेति ।
इंगालखारदाहे, खदिरादी वत्थुलादिया होति । अभिग्गह अप्पदाराणं इमा दोरह वि व्याख्या
गोमाऽऽदिरोगसमणो, दहति गच्चे तहिं जासि ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org