________________
परिडवणा
(५८१) पन्निधानराजेन्मः।
पस्ट्रिवगा
जनपरम्परया तं ज्ञात्वा कश्चिन्मनुष्योऽमीभिरपद्रावित इ- उत्थिते खण्डं देशखण्डं मण्डलाद् वृहत्तरं परित्यक्तव्यम् । ति बुद्धया कुपितः प्रत्यासन्नवर्तिनां द्वित्र्यादीनां ग्रामाणां ब-| उद्यानस्य नैषेधिक्यां चान्तराले उत्तिष्ठति देशः परिहर्नधं कुर्यात्।
व्यः, नैषधिक्यामुत्थिते राज्यं परिहरणीयम् । एवं तावन्नीयअथैतदेव भावयति
मानस्योत्थाने विधिरुक्तः । परिष्ठापिते च तस्मिन् गीतार्था उवगरणमहाजाते, अकरणे उज्जेणिभिक्खुदिटुंतो। एकस्मिन् पायें मुहूर्त प्रतीक्षन्ते, कदाचित्परिष्ठापितोऽप्युलिंग अपेच्छमाणे, काले वइरं तु पाडेति ।। ६३७ । ।
त्तिष्ठेत् । यथाजातमुपकरणं यदि तस्य पार्श्वे न कुर्वन्ति ततोऽसौ
तत्र चाऽयं विधिःदेवलोकगतः प्रत्युक्तावधेरहमनेन गृहिलिङ्गेन, परलिङ्गेन वा
वचंतो जो उ कमो, कलेवरठावणम्मि वोच्चत्थो । देवो जात इति मिथ्यात्वं गच्छत् । उज्जयिनीभिक्षुदृष्टान्त- नवरं पुण णाणत्तं, गामदारे निबोद्धव्वं ।। ६४३ ॥ श्वान भवति,स चाऽऽवश्रकटीकातोश्वगन्तव्यः (५३ गाथा.. व्रजतां निर्गच्छतां कडेवरोस्थाने यः क्रमो भणितः, श्राव०४ अ०) यस्य वा ग्रामस्य पार्श्व परिष्ठापितस्तत्र त-1 स एव विपर्यम्तः कडेवरस्य परिष्ठापितस्य भूयः प्रविशत्पाबें लिङ्गमपश्यन् लोको राजानं विज्ञापयेत् , स च केना-1 ने विशेयो, नवरं पुनरत्र नानात्वं ग्रामद्वारे बोद्धव्यं, तत्र वैऽप्यपद्रावितोयमिति मत्वा काले नयति वैरं पातयति, वैरं परीत्यं न भवति. किं तु तुल्यतैवेति भावः । तथा चात्र वृ. निर्यातीति भावः।
द्धसंप्रदायः-" निसीहियाए परिट्ठविनु जइ उद्देत्ता तत्थेव . (१६) कायोत्सर्गद्वारमाह
पडिजा ताहे उवस्सो मोत्तव्यो, निसीहियाए उजाणस्स उहाणाऽऽई दोसा, हवंति तत्थेव काउसग्गम्मि ।
य अंतरा पडइ निवेसणं मोत्तव्वं, उजाणे पडइ साही
मोत्तब्वा, उज्जाणस्स य अंतरा पडद गामद्धं मोत्तव्वं, गामआगम्मुवस्सयं गुरु-समीव अविहीऍ उस्सग्गे ॥६३८।।
हारे पडद गामो मोत्तव्यो, गाममज्झे पडद मंडलं मोत्ततत्रैव परिष्ठापनभूमिकायां कार्योत्सर्गे क्रियमाणे उत्था
व्वं, साहीए पडइ देसखंडं मोत्सव्वं, निवेसणे पडइ देसो नाऽऽदयो दोषा भवन्ति, अत उपाश्रयमागम्य गुरुसमीपे | मोत्तव्यो, उवस्सए पडइ रज्जं मोत्तव्वं ।" अत्र निर्गमने प्र. अविधिपरिष्ठापनिकाकायोत्सर्गः कर्त्तव्यः ।
वेशने च ग्रामद्वारस्थाने ग्रामत्याग एवोक्त इति ग्रामद्वारे (१७) प्रादक्षिण्यद्वारमाहं
तुल्यतैव भवति, न वैपरीत्यम् । जो जहियं सो तत्तो. णियत्तइ पयाहिणं न कायव्वं । अथ परिष्ठापितो यादिवारान् वसतिं प्रविशति उहाणाऽऽदी दोसा, विराहणा बालवुड्डाणं ॥ ६३६ ॥
ततोऽयं विधिःशबं परिष्ठाप्य यो यत्र भवति ततो निवर्तते, प्रादक्षिण्यं |
विइयं वसहिमिति ते, तगं च अमं च पुचतो रजं । न कर्तव्यं, यदि कुर्वन्ति तत उत्थानाऽऽदयो दोषाः, बालवृ। तिप्पभितिमिति सैव उ, मुयति रजाइँ पविसंते ॥६४४॥ द्धानां च विराधना भवति ।
निर्ग्रन्थो यदि द्वितीयं वारं वसतिं प्रविशति तदा त(१८) अथाऽभ्युत्थानद्वारमाह
चान्यच्च राज्यं मुच्यते, राज्यद्वयमित्यर्थः । अथ त्रीन् चतुजइ पुण अणीणिो वाणीणिजंतो विवित्तिओ वा वि।| रो बहशो वारान् वसति प्रविशति तदा त्रीण्येव राज्याउहेज समाइट्ठो, तत्य इमा मग्गणा होति ॥ ६४०॥ | नि मुश्चति। यदि पुनः स कालगतोऽनिष्काशितो या निष्काश्यमानो असिवाई बहिया का-रणेहि तत्थेव वसंति जो उ तवो। वा विविको वा परिष्ठापितो व्यन्तरसमाविष्टः तिष्ठेत् , | अभिगहियाणभिगहितो,सा तस्स उ जोगपरिवुड्डी ।६४५ ततस्तत्रेयं मार्गणा भवति
यदि बहिरशिवाऽऽदिभिः कारणैर्न निर्गच्छन्ति, ततस्तलेव वसहि निवेसण साहीएँ, गाममज्झे य गामदारे य ।
वसन्ति,यस्य यत्तपो अभिग्रहीतमनभिगृहीतं वा,तेन तस्य वृअंतर उजाणंतर-णिसीहिया उद्वितो वोच्छं ॥६४१॥ द्धिः कर्तव्या, सा च योगपरिवृद्धिरभिधीयते । किमुक्तं भववसती वा स उत्तिष्ठेत् , निवेशने वा पाटके, साहिकायां । ति?-ये नमस्कारप्रत्याख्यायिनस्ते पौरुषी कुर्वन्ति,पौरुषीप्रवा गृहपाक्तिरूपायां, ग्राममध्ये वा.ग्रामद्वारे वा, ग्रामोद्या- त्याख्यायिनः पूर्वार्द्ध कृत्वा शक्तौ सत्यामाचाम्ल पारयन्ति, नयोरन्तरे वा, उद्याननषेधिक्योरन्तरा वा, नैषेधियां शव- शक्लेरभावे निर्विकृतिकमेकाशनकं यावदशनकमपि । यदाह परिष्ठापनभूम्यामेतेषूत्थिते यो विधिस्तं च वक्ष्यामि । चूर्णिकृत्-"सइ सामत्थे श्रायं-बिलं च पारेति,असइ निव्वीप्रतिज्ञातमेव करोति
यं । एकासणयं असणयमसमत्था सवीइयं. पि त्ति ॥१॥" एवं
पूर्वार्द्धप्रत्याख्यायिनश्चतुर्थ, चतुर्थप्रत्याख्यातारः षष्ठं, षष्ठप्र. उवसय निविसण साही, तामद्धे दारे गाम मोत्तबो।
त्याख्यायिनोऽष्टमम् । एवं विस्तरेण विभाषा कर्तव्या। मंडल खंडं देसे, णिसीहियाए य रजं तु ।। ६४२ ॥
एवं योगपरिवृद्धिं कुर्वतामपि यदि कदाचिदुत्थाय आग. तत्कडेवरं नीयमानं यदि वसतात्तिष्ठति तत उपाश्रयो
च्छेत् , तदाऽयं विधिःमोक्तव्यः । अथ निवेशने उत्तिष्ठति ततो निवेशनं मोक्तव्यं, साहिकायामुत्थिते साहिका, ग्राममध्ये उत्थिते प्रामार्द्ध,
अल्पाइसरीरे, पंता वा देव तत्थ उठेजा। प्रामद्वारे उत्थिते ग्रामो मोक्तव्यः । ग्रामस्य चोद्यानस्य चा
काइयं डव्वहत्थेण, भणेजमा गुज्झया गुज्झा ॥६४६।। न्तरा यत्तिष्ठति तदा विषयमण्डलं मोक्तव्यम् । उद्याने गतार्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org