________________
परिचिय अभिधानराजेन्धः।
परिसिय म कमतो बहूहि विगमेहि।" यस्य भुतम् उत्क्रमतः क्रमेण वर्गे, स्था० ८ ठा० । “ मया परिजनस्याथै, कृतं कर्म च,तथा क्रमेण उत्क्रमेण वा 'एकैकपदाऽसावनेन' इत्यादि- सुदारुणम् । सूत्र०१७०४०१ उ० । शा। भिरपि बहुभिर्गमः स्वनामेव स्वाभिधानमिव परिवितं स पपरिजविय-परिजल्प्य-श्रव्य० । परेण सार्दू भृशमुलापं कृ. शिचतः । व्य. १० उ०। श्रा० म०।।
स्वेत्यर्थे श्रावा० १०१ चू. ३० ३ उ.नि.चू । परिचियगुब्बसुत-परिचतपूर्वश्रुत पुं० । परिवेतं पूर्वस्मिन् पूर्वपर्याये श्रुतं यस्य स परिवितपूर्वश्चतः । यदि वा
परिविच्य अव्य० । पृथक् कृत्वेत्यथै, "परिजविय परिजवि. प्रत्याख्यानगतस्थापि स्वाभिधानमिव परिचितं पूर्वप्रतं
य हंता जाव उवक्खाइत्ता भवर।" सूत्र. २१०२०। पूर्वपठितं यस्य स तथा । ततः पूर्वपदेन विशेषणस
परिजाणंत-परिजानत-त्रि० । अनुभवति.प्रश्न०१ श्राद्वार। मासः। अभ्यस्तपूर्वाधीते, व्य०३ उ० ।
परिजिय परिजित-न• परि समन्तात्सर्वप्रकारेजितं परिजि. परिचियमुत्त-परिचितमूत्र-त्रि० । उस्क्रमक्रमवाबनाऽऽदिभिः तम् । परावर्तनं कुर्वतो यत्क्रमेणोत्क्रमेण वा समागच्छति स्थिरसूत्रे, उत्त०१ अ. दशा।
तादृशे आवश्यका दौ,अनु. । विशे० प्रा० म.पं.चू। परिचियसत्तया-परिचितसूबता-खी। उत्क्रमक्रमवाचना
आ. चू०। दिभिः स्थिरसूबतायाम् , उत्त. १० । श्रुतसंपदभेदे,
परिजुम्म परिजीर्ण पि० । असारे, व्य० । व्य०१०
सम्प्रति परिजीणशब्दार्थमाहपरिचियसुय-परिचितश्रुत-पुं० । परिवितमत्यन्तमभ्यस्तं परिजुम्मो उ दरिदो, दव्ये धणरयणसारपरिहीणो। स्वीकृतं श्रुतं येन स परिचितश्रुतः । अभ्यस्त ते, भावे नाणाऽऽदाहिं, परिजुलो एस लोगो उ ॥ ३॥ व्य०१उ०1
परिजीमोऽपि चतुर्विधः। तद्यथा-नामपरिजीर्णः. स्थापना. परिचइऊण-परित्यज्य-भव्य० । परित्यागं रुत्वेत्यर्थे, "लो- |
परिजीणों, द्रव्यपरिजीणों, भावपारेजीर्णश्च । तत्र नामस्थागसारीणि परिचइऊण पब्धया।" दश २ अ०। पने प्रतीते। द्रव्ये द्रव्यतः परिजीणोनोागमतोशशरीरभव्यपरिच्चा -परित्यज्य-श्रव्य० । परित्यागं कृस्वेत्यर्थे, "हासं प. शरीरव्यतिरिक्लो धनरनसार परिहीनो दरिद्रः। भावे भावतः रियज अलीणगुत्तो परिवए।"श्राचा०१ ९० ३ ० ३ उ.।
परिजीर्णो ज्ञानादिभिः परिहीनः एष समस्तोऽपि लोकः । परिचयंत-परित्यजत-त्रि० । अनाददात, पाच १ श्रु०२/ व्य०४ उ० । स्फटितवस्त्रे " परिजुले मे वरथे।" प्राचा०१ १०४ उ.।
श्रु०६ १०३ उः। उत्त०। दारिद्रये,स्था०१० ठा0। अपरिपलपरिचाय-परित्याग-पुं०। दाने, अनु० । विमोचने, पखा०
वे निःसारे, "अट्टे लोए परिजुम्मे ।' श्राचा०१ श्रु०१ १०२ उ। ११ विव० । उत्त० । संयमे, आचा०२ ० १
परिन-त्रि० । असारे, व्य० । ( एतत्सूत्रगतपरिघुन० ११०
शब्दार्थः 'पुढवीकाय' शब्दे वक्ष्यते) परिच्छम-परिच्छन्न-पुं०। परिवारोपेते, व्य० ४ ० । परि
परिजुमा परिएना-स्त्री० । परिघूनाद् दारिग्यात्काष्टाऽऽहारच्छन्नः द्रव्यपरिच्छदोपेतः, परिवारसहित इत्यर्थः । भाव
कस्येव या सा परिघूना । प्रव्रज्याभेदे, स्था० १० ठा।"प. परिच्छदेन पुनर्द्वयोरपि परिच्छ दोऽस्ति । शिष्याऽऽचार्ययो ।
रिजमोहि सा भणिता।" पं. भा. १ कल्प । पं. चूछ । (व्य. ४ उ० ) नैयत्येन व्यवस्थापिते, विशे० । श्राच्छा
परिजुसार स दमश्री सावरण पब्बाविश्री धम्म सुइ सा. दिते, रा०।
हण सगासे भइया ते दोलंति " पं० चू०१ कल्प। परिच्छद-परिच्छद-पुं० । शिप्याऽऽदिपरिवारे, व्य०३ उ०। परिजनअ-परिजीर्ण-त्रिः । परिपक्के, “परिजूरिश्रपेरंतच
उपकरण, ना १ श्रु. ५भः । वस्खविशेष, और। लतविटं।" परिजीर्ण पर्यन्तं स्वपरिपाकत एव प्रचला बुन्तं पाच्छिदिय-परिच्छिद्य-प्रज्या ज्ञात्वेस्वर्थ, श्राचा०२ वृक्षात्पतद् भ्रश्यत् प्रसवबन्धनं यस्य तत् पत्रम् । अनु। १०३ उ.!
परिज्झामिय परिध्यामित-त्रि०। कृष्णीकृते कृतप्रभाभ्रंश, पारीच्छिएण परिच्छिन्न-त्रि०। गृहीते. प्रा०म० १ ० ! | नि० चू० १ उ०। झाते, श्राव. ४ अ.।
परिझुसियसंपन्न-पयुषितसंपन्न-पुं० ! पर्युषितं रात्रिपरिवसपरिच्छित्ति परिच्छित्ति-स्त्री० । यिनप्ता, बिशे।
नं तेन संपन्नः पर्युषितसंपन्नः । इदुरिकाऽऽदी आहारभेदे ता परिच्छ-देशी-उरिक्षते, देना.६ वर्ग २५ गाथा।
हि पर्युपितकलनीकृता श्राम्लरसाः भवन्ति, श्रारमनास्थिरपरिच्छेज-परिच्छेद्य-ज० । परिच्छेदव्यवहार्थे, ज्ञा०।यद् गुण- ताऽऽम्रफलाऽऽदि वेति । स्था०४ ठा० २ उ.। तः परिच्छधते परीक्ष्यते, यथा-वस्त्रमण्यादि । शा०१७०८परिझसिय-परिजषित-त्रि । सेविते, प्रीत च । " पारश्र०। श्रा० चू०।
सियकामभोगसंपोगसंपउत्ते।" 'जुपो' प्रीतिसेवनयोरिपरिच्छेय-परिच्छेक-त्रि० । लघुनि, ौ । शा० । शानधर्मे, ति वचनात् सेवितःप्रीता या यः कामभोगः शब्दाऽऽदिभो. श्रा०म०१०। ग्रहणप्रकारे, श्रा० च०१ श्र०ा था
गा मदनसेवा या वत्संप्रयोगसंधयुक्तः। भ०२५श. ७ उ । परिजण-परिजन पुं०। दासीदासादिद्वन्द्वे,विपा० १ १०३
निषेधिते, स्था०४ ठा० ३ उ०। श्रानि० चू० दासाऽऽदिमरिकरे, औ० प्रश्न। शिष्य पर्युषित-न । रात्रिपरिवसने, स्था० ४ ठा०२ उ० ।
१४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org