________________
परिक्खेव अभिधानराजेन्दः।
परिगह अधिः । भिज्यादः परिधी, नगरपरिखा दौ च । अनु० । | इति परिभाव्य तदीयं नगरं यदन्ये राजानः परिहरन्ति संक्षेपे, प्राचा. १ श्रु०८१०२ उ० ।
तत्तदीयेन सत्वसाराऽऽदिना भावेन परिक्षिप्त प्रतिपत्तव्यम् । अथ परिक्षेपपदं निक्षिपन्नाह
व्याख्यातं परिक्षेपपदम् । वृ०१ उ०२ प्रक० । नाम ठवणा दविए, खित्ते काले तहेव भावे य । परिगमण-परिगमन-न । परि समन्ताद् गमनम् । गृहभावगएसो उ परिक्खेवे, निक्खेवो छविहो होइ ॥ ३१६ ॥ मने, नि० चू, ३ उ०। नामपरिक्षेपः,स्थापनापरिक्षेपो, द्रव्यपरिक्षेपः, क्षेत्रपरिक्षेपः, | परिगय-परिगत-त्रिक । व्याप्ते, उत्त०२ मा परियेटिते,ौः। कालपरिक्षपो, भावपरिक्षेपः । एष परिक्षेपे निक्षेपः पविधो | परिगलंत-परिगलत-
त्रिमरति, " परिगसंतसोया"। श्राभवति, तत्र नामस्थापने गतायें ।।
. | चा०१ श्रु०५०५ उ० । द्रव्यपरिक्षेपं प्रतिपादयति
परिगालण-परिगालन न० । शुक्लिशङ्खमत्स्याऽऽदिग्रहणार्थ सञ्चित्ताऽऽदी दब्बे, सञ्चित्तो दुपयमादिगो तिविहो। ।
जलनिःसारणे, प्रश्न १ आश्र द्वार। मीसो देसचिताऽऽदी, अञ्चित्तो होइमो तत्थ ॥ ३१७॥
परिगिझिय-परिगृह्य-अव्यः । अङ्गीकृत्वेत्यर्थे,उत्त०५०। द्रव्यपरिक्षेपविविधः सचित्ताऽऽदिः-सचित्तः, अचित्तो, मिश्रश्चेत्यर्थः । सचित्तस्त्रिविधो-द्विपदचतुष्पदापदभेदात् ।
परिगिलायमाण -परिग्लायत्-त्रि० । ग्लायति, प्राचा० १ तत्र ग्रामनगराऽऽदेर्यन्मनुष्यैः परिवेष्टितं स द्विपदपरिक्षेपः, | ध्रु०८ अ०३ उ०। यत्र तुरजमहस्त्यादिभिः स चतुष्पदपरिक्षेपः । यत्पुनर्वः परिगुवंत-परिगुप्यत-त्रि० । व्यावु.लीभवति सततं भ्रमति, सोऽपदपरिक्षेपः । मिश्रोऽप्येवमेव विविधः। परं (देसचिः परि-गु-यत् । 'गुरु' धातोः शब्दार्थत्वात्। संशब्दमाने, साऽऽदि त्ति) देशे एकदेशे उपचितः सचेतनः,आदिशब्दाहे- | स्था० १० ठा। शे अपचितो व्यपगतचैतन्यः । किमुक्तं भवति? यथके मनु-परिग्गह-परिग्रह-पुं०। परिगृह्यते आदीयतेऽस्मादिति परिप्याश्च हस्त्यादयो जीवन्ति, अपरे तु मृताः, परं प्रामाऽदि.
ग्रहः । परिग्रहणं वा परिग्रहः । प्रव० ६३ द्वार । धनधान्याकंपरिक्षिप्य व्यवस्थिताः। स मिश्रपरिक्षेपस्त्वयं भवति ।
ऽऽदिस्वीकारे, श्री प्रश्न सूत्र द्विपदचतुष्पदधनधान्या तमेवाह
ऽऽदिके, सूत्र०२ श्रु०६ अा अान्तरममरूपत्वे, सूत्र०१ शु०६ पासाणिट्टगमट्टिय-खोडगकडगकंटिगा भवे दवे ।
अाधन्यधान्याऽऽदिद्विपदचतुष्पदाऽऽदिसंग्रहे. सूत्र०१ खाइयसरनइअगडा, पचयदुग्गाणि खेत्तम्मि ॥३१८॥ शु०५ अगसाधुमर्यादाऽतिक्रमेण आहे. या चू०४०। सच पाषाणमयः प्राकारी यथा द्वारिकायाः, इधकामयः प्राकारो बाह्याऽऽभ्यन्तरभेदाद् द्विधा । तत्र बाह्यो धर्मसाधनव्यतिरे. यथा नन्दपुरे, मृत्तिकामयो यथा सुमनःसुखनगरे (?) (खोड कधनधान्यभेदादनेकधा आभ्यन्तरस्तु मिथ्याविरतिकषात्ति) काष्ठमयः प्राकारः कस्यापि नगरादेर्भवति, कटकोचं. यप्रमादाऽऽदिरनेकधा । परिग्रहणं वा परिग्रहो, मूछेत्यर्थः । शबलाऽऽदिमयः, कण्टिका बब्बुलाऽऽदिसंबन्धिम्यः, तन्मयो स्था० १ ठा। प्रश्न । उत्त । भाचा व्यि० । धर्मसाधवा परिक्षेपो प्रामाऽऽदेर्भवति एष सर्वोऽपि द्रव्यपरिक्षेपः, नव्यतिरेकेण धनधान्याऽऽदौ, स्था० २ ठा०१ उ०पं० व.। तथा खातिका वा सरो वा नदी वा गर्ता वा पर्वतो वा दु प्राचा। सूत्र.। परिगृह्यत इति परिग्रह तस्य, कीदृशम्य ?
णि वा जलदुर्गाऽऽदीनि. पर्वता एव दुर्गाणि वा । एतानि कृत्स्नस्य, नवविधस्येत्यर्थः । स चायम-धनं १, धान्यं २, नगराऽऽदिकं परिक्षिप्य : बस्थितानि क्षेत्रपरिक्षेप उच्यते । क्षेत्र ३. वास्तु ४. रूप्यं ५, सुवर्ण ६, कुप्यं ७, द्विपदः कालपरिक्षेपमाह--
८, चतुष्पदश्च इति अतिचाराधिकारे व्याख्यास्यमानः ।
श्रीभद्रबाहुस्वामिकृतदशवकालिकनियुक्तौ तु-गृहिणामर्थपवासारते अइपा-णियं ति गिम्हे अपाणियं नच्चा।
रिग्रहो धान्य १-रत्न २-स्थावर ३-द्विपद ४-चतुष्पद ५कालेन परिक्खित्तं, तेण तमन्ने परिहरति ।। ६१६ ॥ कुप्य ६-भेदात् सामान्येन पड्डिधोऽपि तत् प्रभेदश्चतुःषवर्षरात्र अतिपानीयमिति कृत्वा, ग्रीष्मे उष्णकाले अपानी- ष्टिविधः प्रोक्नः। (ध०) (धान्यानि चतुर्विंशतिः · धरण' यमिति कृत्वा रोमुं न शक्यते इति ज्ञात्वा तेन कारणेनं तन्न- शब्दे चतुर्थभागे २६५६ पृष्ठे गतानि) गरादिकमन्ये परराष्ट्रराजानः परिहरन्ति तत्कालपरिक्षितम् ।
रत्नानि चतुर्विंशतिर्यथाभावपरिक्षेपमाह
" रयणाई चउव्वीसं, नचा नरवइणो स-त्तसारबुद्धीपरक्कमविसेसे ।
सुवन्न १ तर २ तंब ३ रयय ४ लोहाई ५।
सीसग ६ हिरण्ण ७ पासाभावेण परिक्खित्तं, तेण तमने परिहरंति ॥६२०॥
ण ८ वहर : मणि १० मोत्तित्र ११ पवालं १२॥१॥ सायं धैर्य सारो द्विधा-बायः, पाभ्यन्तरश्च । बाह्यो बलवा- संखो १३ तिणिसा १४ ऽगुरु १५ चंहनाऽऽदिः,आभ्यन्तरो रलसुर्वणाऽऽदिः। बुद्धिरौत्पत्तिक्या दणाणि १६ वत्था १७ ऽमिलाणि कट्ठाई १६ । दिभेदाचतुर्विधा, यथा अभयकुमारस्य । पराक्रम औरस. तह चम्म २०दंत २१ वाला २२, बलात्मकः । एतान् सत्त्वसारबुद्धिपराक्रमविशेषान् , वि. गंधा २३ दब्बोसहाई २४ च ॥२॥" पक्षितनरपतः संबन्धिनो शात्वा, यद्यनेन सार्द्ध विग्रहमार- प्रसिद्धान्यमूनि, नवरं रजतं रूप्यं. हिरण्यं रूपकाऽऽदि, स्यामह तत उत्खनिष्यन्ते सपुत्रगोत्राणामस्माकमनेन कन्दा ! पाषाणा विजातिरत्नानि, मणयो जात्यानि, तिनिसो वृक्षवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org