________________
परकिरिया
(५२०) अभिधानराजेन्धः।
परकिरिया
गाहा
ति, संठवेति । केस त्ति सिरजादि विंदति, संठवेति वा, उ- | भुमया अच्छिणिमित्तं, केसा पुण पव्वयंतस्स ।। ८० ॥ तरोटुरोमा दाढियाश्रो, ता छिदति । संठवेति वा ।
दंतेसु दंतामयो दंतरोगो, तत्थ दंतवणादिणा श्राघंसगाहा
ति, एवं णयणामए विणयणे घोवति, रयति,फूमति वा, भुमभमुहाउ दंतसोधण, अच्छीण पमज्जणाइगाई वा । गरोमा वा अतिदीहा अइमहहत्तणेण य अच्छीसु पडते छिमो आणा अणवत्थं, मिच्छत्तविराधणं पावे ।। ७५ ॥ | दति, संठवेति वा, पव्वयंतस्स अतिदीहा केसा लोयं काउं एवं णासिगाभमुगरोमे वि दंतेसु अङ्गलीए सकृदामजणं,
ण सक्कति, सिररोगिणो वा केसे कपिज्जंति । पुणो पमजणं दंतधावणं । दंतं कट्टे अचित्ते सुत्तंतेण एक
सूत्रम्दिणं आघसणं, दिणे दिणे पघंसणं, दंते मति रयति वा
जे भिक्ख अप्पणो कायाओ सेयं वा जल्लं वा पंक वामपादसूत्रवत् । अच्छीणि वा आमजति णाम अक्खिपत्तरो- लं वा णीहरेज्ज वा, विसोहेज्ज वा, णीहरंतं वा विसोहंतं मे संठवेति, पुणो पुणो करेंतस्स पमजणा । अहवा-वीय
वा साइज्जइ ।। ६८॥ कणगादीण सकृत् श्रवणयणे आमजणा, पुणो पुणो पम
सेयो प्रस्वेदः, स्वच्छमलच्छिग्गलं जल्लो भणति, स एव जणा । आदिसहातो जे अच्छीणि पधोवति उसिणाइणा प
प्रस्वेदः पंको भरणति, अराणो वा जो कद्दमो लग्गो, मलो उंछति णाम अंजणणं अंजेति, अच्छीण फुमणरयणा पू
पुण उत्तरमाणो अच्छी रेणू वा सकृत उव्वट्टणं, पुणो पुणो र्ववत् । विशेषो कणगादिसु फुवणं संभवति। एवं करेंतस्स
पव्वट्टणं कक्काइणा वा। प्राणाविराहणादिया दोसा।
जे भिक्खू अप्पणो अच्छिमलं वा कएणमलं वा दंतमलं आमजण सइ असई, पमजणं धोवणं तुऽणेगविधि । ।
वा णीहरेज्ज वा, विसोहेज्ज वा, णीहरंतं वा विसोहंतं वा पादादीण पमजण, फूमणपसइंजणे रागो । ७६ ॥
साइज्जइ ।। ६६ ।। उक्नार्था । पसयमिति पसती चुलुगो भपति, दव्वसंभार
अच्छिमलो दूसिकादि, करणमलो करणगूधादि, दंतकियो कयं तं चुलुगे छोडं तत्थ णिच्छदं अच्छि धरैति, ततो उच्छु
दंतमलो, णहमलो गहविचरेणू णीहरति, अवणेति असेसढं फूमति, रागो लगति, अंजियं वा फूमति, रागो लग्गति ।
विसोहणं । अहवा-पसयमिति दोहिं तिहिं ठाणापूरोहिं अच्छि धोवति,
गाहाततो अंजेति, ततो फूमति रागो लग्गति। इमे दोसा
सेयं वा जल्लं वा, जे भिक्खू णीहरिज कायातो । आतपरमोहुदीरण, पाउसदोसा य मुत्तपरिहाणी।
कम्मच्छिदंतणहमल, सो पावति आणमादीणि ।। ८१ ॥ संपातिमादिघाते, विवज्जते लोगपरिवाओ ।। ७७ ॥
पढमसुत्तत्थो पुब्बद्धन, वितियसुत्तत्थो पच्छद्धेण, प्राणापूर्ववत्।
दिया दोसा । प्रायविराहणा । पंतदेवता छलेज. अप्परुत्तीगाहा
ए वा पाउसदोसा भवन्ति, सुत्तेसु य पलिमंथी। वितियपदं सामामं, सव्वेसु पदेसु होज्जऽणाभोगो।
गाहा
जल्लो तु होति कमढं, मलो तु हत्यादिघट्टितो सडति । मोहतिगिच्छाए पुण, एतो तु विसेसियं वोच्छं ।।७८।। णहसियादि ततो सब्वे सुत्तपडिसिद्धे अत्थे अणाभोग
पंको पुण सेउल्लो, विक्खेवो वा वि जो लग्गो ॥२॥ तो करेज, मोहे तिगिच्छाए वा करेज अतो परं तेरसप- खरंटो उ जो मलो तं कमदं भमति, सेसं कंठं । याण वइसेसियं वितियपदं भरणति ।
गाहागाहा
वितियपदमणप्पज्झ, णयणवणे ओसधामए चेव । चक्कम्मणमावडणो, लेवो देहखत असुइ णक्खेसु । मोहतिगिच्छाए पुण, णीहरमाणे णतिक्कमति ।। ८३॥ वणगंडरती असिय, भगंदलादीसु रोमाई ॥ ७६ ॥
अणप्पज्झो खित्तचित्तादि, सब्वे उब्वट्टणातिपदे करेज, चंकमंतो पायण हा उपले खणुगादिसु अफिडंति पडिलो- णयणे चा दूसिओबद्धा अच्छि रोगेण वा किंचि अच्छीमो. मो वा भजति, हत्थणहा वा भायणलेवं विणासंति, देहं उद्धरियवं, सरीरे चा धूणो, तस्त असासे मलादि फोडि. शरीरं, तत्थ खयं करेज, ताहे लोगो भणेज-एस कामी, अ. जति, मा तेण वणो दझिहिति। अहवा स्यज्जू ददृकिडिभं विरयाए से णहपया दिराणति, पयदोसपरिहरणत्थं छिदंतो असो वा कोवि श्रीम, श्रास श्रोसहहिं उब्बट्टिजति, मोहतिगि. सुद्धो, संठवणं झमेतादिणा घसति । लोगो य भणति-दी च्छाए वा पुणो विसेसेण अराणहा मोहोणावसमतित्ति। एवं हणहतरे समा चिट्ठति. असुइणो एते। अवि य पायणहेसु ही- विशेषे इत्ति एवं करेंतो धम्मापरित्राणं वाणातिकमति । नि. हेसुं अंतरंतरे रेणु चिट्ठति । तीए चक्खू उवहम्मति व्रणगंडं चू०३ उ० (अन्ययूथिकैरात्मनःन पादप्रमार्जना कर्तव्यता'. अरइयंसि भगंदरातिसु रोमा उवधायं करेति, लवं वा अं. मउत्थिय' शब्दे प्रथमभागे ४६६ पृष्ठे 'श्रम मरणकिरिया' शब्दे तरैति, अतो छिदंति, संठवेति वा।
च तस्मिन्नेव भागे ४८० पृष्ठे उक्ना) ('कंटयाइउद्धरण' शब्दे गाहा
तृतीयभाग १६६ पृष्ठे निर्ग्रन्धानां कराटकोद्धरणं व्याख्यातम्) दंताऽऽमय दंतेसु, णयणाणं आमया तु णयणेस सुविशुद्धलेश्ये, "मेहाची, परकिरियं, च बजए नाणी, मण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org