________________
4
पमायहाय
"
'
G
3
(न) नैव ' कामभोगाः ' उक्तरूपाः, ' समतां 'रागद्वेषाभावरूपाम् उपयान्ति ' उपगच्छन्ति हेतु वेनेति गम्पते। हितेन कचिद्रागद्वेषवान् भवेत् नवाऽपि 'भोगाः ' भुज्यमानतया सामान्येन शब्दाऽऽदयः विकृति starssदिरूपाम्, इहापि हेतुत्वेनापयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात् । कोऽनयोस्तर्हि हेतुः ?, इत्याह-यः त प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् 'परिग्रही च ' परि महबुद्धिमान् तेष्वेव रामीत्युक्तं भवति स तेषु विषये पु. मोहात् रागद्वेषात्मकात् मोहनीयात् विकृतिमुपेति रागद्वेषरहितस्तु समतामित्यर्थावुक्तम् । उक्तं हि पूर्व- सतो रेप रागद्वेषयोरुदीरकपेन शब्द देतयः' इति "समय जो तेस बीयरागो" इत्यनेनैव गतार्थमेतत् त्यं तस्यैव त्वयं प्रपञ्चः । उक्तं हित एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपच्यते इति सूत्रार्थः । किस्वरूपा पुनरसौ विकृतियों रागद्वेषत्रशापैतीत्याहकोहं च माणं च तद्देव मायं,
•
लोभ दुर्ग भर से च हा भये सोगमित्थवेर्य, नपुंसवेयं विवि य भावे ।। १०२ ।। आई एवमग
एवंविहे कामगुणेसु सत्तो । अयप्पभवे विसेसे,
कारुदी हिरमे वस्सो ॥ १०३ ।। क्रोधं च मानं च तथैव मायां लोभं चतुष्टयमप्युक्तरूपं, 'जुगुसांविवित्सा, 'अरतिम्' अवास्थ्यं, 'रवि' विषया
Jain Education International
·
"
सक्रूिर्पा, ' हा च वयत्रिकाशलक्षणं भयं सा यस शोकपुंखमिति समाहारनिर्देशः। ततः शो-त्रिप्रियो मनोः खाऽऽत्मकं वेदं स्त्रीविषयाभिलापं, स्त्रीवेद-पुरुषाभिष्वङ्गं. ( नपुंसवेयं ति ) नपुंसक वेदम् उभयामिलावं, ' विविधांश्च' नानाविधान् 'भावान् ' हर्षविषादाssदीनभिप्रायान् श्रपद्यते ' प्राप्नोति एवम् श्रमुना रागद्वेषयतालक्षणे: प्रकारेण अनेकरूपान् ' बहुभेदाननसानुबन्ध्यादिभेदन तारतम्यमेदेन च विधान उक्त प्रकारान् विकारानिति गम्यते, कामगुणेषु शब्दाऽऽदिषु 'सक्त: ' श्रभिष्वङ्गवान्, उपलक्षणत्वाद् द्विष्टश्व अन्यांश्च 'एतत्प्रभवान्' क्रोधाऽऽदिजनितान् विशेषान् ' परितापदुर्गतिपातादीन् कीदृशः सन् ? इत्याह- कारुण्यास्पदी भूतो दीनः कानो मध्यपदलोपीसमा अत्यन्तदीन इत्यर्थः (हिरिने ति) 'हीवान्' बजवान कोपाध्थापन हि प्रीतिविनाशादिकमिवानुभव परच च तद्विपाकमतिकटुकं विभावयन् प्राप्नोति, दैन्यं लजां च भजते, तथा ( वहस्स ति ) श्रार्षत्वात् ' द्वेष्यः ' तत्तद्देोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति सूपार्थः ।
L
9
6
( ४६४ ) अभिधान राजेन्द्रः ।
•
C
यतश्चैवं रागद्वेषावेव दुःखमूल मतः प्रकारान्तरेणाऽपि तयोरुद्धरणोपायाभिधानार्थ तद्विपर्यये दोषदर्शनार्थ
बेदमादकप्पं न इच्छित सहापलिच्छू,
पमायट्ठाण
पछतावे व तवभावं । एवं विकारे अमियप्ययारे, आवई इंदियचोरवस्से ॥ १०४ ॥
"
9
9
कल्पते- स्वाध्यायाऽऽदिक्रियासु समर्थो भवतीति कल्पोयोग्यस्तम् अपेर्गम्यमानत्वात्कल्पमपि किं पुनरकल्पम् शिष्यामीति गम्यतेने मामिलपे (सहायलि सि) विन्डोरलाक्षणिकत्वात् 'सहायं लिप्तुः ममासी शरीरसंबाधभा5दि साहाय्यं करिष्यतीत्यभिलाषुकः सन् तथा पश्चादिति - प्रस्तावाद् व्रतस्य तपसो वाऽङ्गीकारादुत्तरकालमनुतापः- किमेतावन्मया कष्टमङ्गीकृतमिति चित बाधाSSत्मको यस्य स तथाविधः चशब्दादन्यादृशश्च सम्भूतयतिवद् भवान्तरे भोगस्पृहयालुः तपःप्रभावं प्रक्रमाचे च्छेद्, यथा न शक्यमङ्गीकृतं त्यक्तुं परं यद्यस्य व्रतस्य तपसो वा फलमस्ति तद् एतस्मादिदेवामपीषयादिसन्धिर स्तु तदन्यादृशापेक्षया तु भवान्तरे शक्रचक्रिविभूत्यादि भूयादिति किमेवं निषिध्यते ? इत्याह-' एवम् ' अमुना प्रका रेस, ' विकारान् दोषान् अमितप्रकारान् अपरिमित मेदान 'आपच प्राप्नोति इन्द्रियाणि चोरा हच धर्मसस्वापहरणाद् इन्द्रियः तदायत्तः। उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाववाञ्छारूपेण स्पर्शनाऽऽदीन्द्रिययश्यता अवश्यसंभाविनी ततोत्तरोत्तरविशेषानभि लपतः संयमं प्रति चित्तविष्णुव्यवधावना 55दिदोषा अपि सयस्येवेति । एवं च तोयमाशयः तदनुग्रहया कल्पं पुष्टाऽऽलम्बनेन च तपःप्रभाव व पातोडापे न दोषः अ वापरसहायल यदि कथनामी मम धर्मसहाया भवन्तीत्येवमभिलाषुकमपि, श्रास्तामन्यमिति भाव, जिनकल्पिकात् पतेन च रामस्य हेतुइय परिहरणमुद्धरणोपाय उक्तः उपलक्ष मन्येषा मपि रागहेतूनां च परिद्वारस्य ततः सिद्धं योद्धर णोपायानां तद्विपर्यये च दोषाणामभिसन्धानमिति सूत्रार्थः ॥ अनन्तरं रागद्वेषोद्धरणोपायचिपर्वये दो दोष उक्तस्तमेव दोषान्तरहेतुताऽभिधानद्वारेण समर्थयितुमाहओ से जाति पयोषणाई, निमजिउं मोहमहभवसि । सुहेसियो दुक्खविणोयट्ठा, तप्पच्चया उज्जमए अ रागी ।। १०५ ।।
6
' ततः ' इति विकाराऽऽपतेरनन्तरं (से) तस्य 'जायन्ते ' उत्पद्यन्ते प्रयोजनानि विषयसेवनादीनि निमाज इत्यन्तभीषितरापर्यत्वान्निमयितुमन मज्जयितुं प्रक्रमात्तमेव जन्तुं मोहो महार्णव इवातिदुस्तरतया मोहमहावस्तस्मिन् किमुकं भवति ?-म हमहार्णवनिमय जन्तुः कियते स त्पनविकारतया
मूढ एवाऽऽसीत्, विषयाऽऽ सेवनाऽऽदिभिश्च प्रयोजनैः सुतरां मुझतीति । कीदृशस्य पुनरस्य किमर्थ चैवंविधप्रयेोजननि जायन्ते इत्याह- सुखेषिणा 'सुखाभिलपणशीलस्य 'हु:विनोदार्थं दुःखपरिहारार्थ पाठान्तरतो दुःखविमोचनाये
For Private & Personal Use Only
www.jainelibrary.org