________________
पएस अभिधानराजेन्दः।
पएसागया णेन समस्ताऽऽकाशस्याऽनन्तभागेन न्यून सर्वाऽऽकाशमलोक भनु० । एकविध्यणुषु, मनु० । प्रातिशिमके, दे० ना. . इति। (अहेलोगखत्तमोगस्स णं अंते ! पंगम्मि प्रागासप्पएसे बर्ग ३ गाथा। इत्यादि) मोजीवा एकप्रदेशे तेषामनवगाहनात बहूनां पुन
पएसकम्म-प्रदेशकर्मन्-न । प्रदेशा एव पुद्रला एवं यस्य वेजीवानां दशस्य प्रदेशस्याऽवगाहनादुच्यते-(जीवदेसा वि
पन्तेत यथा बद्धोग्सप्रदेशमात्रतया वेचकर्म प्रदेशकर्म । कजीवप्पएसा वित्ति) यद्यपि धमास्तिकायाऽऽद्यशीवरून्यं नै
ममेवे, स्था० ३ ग०३ उ०। कत्राऽऽकाशप्रदेशेवगाइते तथापि परमाणुशाणुकाऽऽदिव्यायां कालरुग्यस्य चावगाहनादुच्यते-(प्रजीषा विति).
पएसग्ग-प्रदेशाग्र-न । प्रदेशप्रमाणे, स्था•४ ग.३७०। काऽऽदिस्कन्धदेशानां त्वत्रगाहनाधुक्तम्- अजीबदेसा वि पएसघण-प्रदेशधन-त्रिका मार निविभप्रदेश, मौ०। ति) धर्माधर्मास्तिकायप्रदेशयोः पुढूगलषव्यप्रदेशानां चायगाहनापुच्यते-(मजीवप्पएसा वि सि)(एवं मज्झिविर
पएसया-प्रदेशार्थता-खी। प्रो देशः प्रदेशः नियोंऽशः हिमोत्ति) दशमशतप्रदर्शिते त्रिकभरे। "भहवा एगिदियदे- सवासावधेति प्रदेशाधस्तस्य भाषः प्रदेशार्थता । गुणपर्यासायबेइंदियस्स य देसा" इत्येवंरूपो यो मध्यमभङ्गस्त.
पाऽऽधाराषयवलक्षणार्थतायाम, स्था०१०। प्रष्टो निरंद्विरहितोऽसौ त्रिकभङ्ग एवमिति सूत्रप्रदर्शितमात्यरूपोऽ.
शो देशःप्रदेशः, स्वासावर्थच प्रदेशार्थस्तस्य भावः प्रदे. भ्येतव्यो, मध्यमभङ्गस्यहाउसम्भवात् । तथाहि-द्वीन्द्रियस्यैक
शार्थता। परमाणुत्वे, अनु ।प्र। स्यैकत्राऽऽकाशप्रदेशे बहवो देशा न सन्ति, देशस्यैवानाबादे- पएमणय-प्रवेशनक-10 । अपदेशे, मा० ५.१.।"पए. वम् (बालविरहिमो ति ) " महबा-पमिदियदेसा य
| सणयं णाम सबएसो, काविहे संप्रेते! पएसमार पसे । तं बेइंदियरस पपसे " इत्येवं sऽरूपाद्यभकविरहितखिकना जहा।" (इति 'पवेसणग' शब्दे पश्यते) एवमितिसूत्रप्रदर्शितनवयरूपोऽध्येतव्यः, प्राधभत्रकस्येहा.
पएसणाम(ण)-प्रदेशनामन-२० । प्रदेशानामायुःकर्मकल्याण ऽसम्भवात् । तथाहि-नास्त्येवेकत्राऽऽकाशप्रदेशे केवलिसमघातं बिकस्य जीषस्यैकप्रदेशसंभवोऽसंख्यातामामेष भाषा
नाम तथाविधा परिणतिः प्रदेशनाम प्रदेशरूप या नाम कर्मवि दिति । (अरिणदिपसु यतियभंगोत्ति) अनिन्छियेषूक्तभङ्गकत्रय
शेष इत्यर्थः । स्था' ६ ग० । प्रदेशानां प्रमितपरिमाणानामपि सम्भवतीति कृत्वा तेषु तहाच्यमिति । (कवी वहेब त्ति)
मायुःकर्मदलिकानां नाम । परिणामोदये प्रात्मप्रदेशेषु कर्मप्रदे
शानां सम्बन्धने जातिगत्यवगाहनाकर्मणां प्रदेशरूपे नामकर्मस्कन्धा देशाः प्रदेशा अणवधेत्यर्थः। (ो धम्मस्थिकाय ति)। मोधर्मास्तिकाय एकत्राकाशप्रदेशे सम्नवत्यसंख्यातप्रदेशाव
णि च । स० गाहित्यासस्यति।(धम्मस्थिकायस्सदेसे सि) ययपि घ-पएसणामणिहत्तान-प्रदेशनामनिधत्ताऽऽयुष-म०प्रदेशनामेन मर्मास्तिकायस्यैकत्राकाऽऽशप्रदेशे प्रदेश एवास्ति तथाऽपि देशो- प्रदेशनाम्ना च निधत्ते आयुषि, साना था। ऽवयब इत्यनन्तरत्वेनाऽवयवमात्रस्यैव विवक्षितत्वानिरंश-पएसत्त-प्रदेशत्व-न० । अविभागिपुले, व्या० ११ अध्या। तायाश्च तत्र सत्या प्रप्यविवक्षितत्वार्मास्तिकायस्य देश इ.
पएसबंध-प्रदेशबन्ध-पुं० । जीवप्रदेशेषु कर्मप्रदेशेषु कर्मप्रदेशास्युक्तमा प्रदेशस्तु निरुपचरित पचास्तीस्यत उच्यते-(धम्मस्थिकायस्स पदेस ति) (पवमहम्मत्यिकायम्स बिति)"नो प्रह
नामनन्तानन्तानां प्रति प्रकृतिप्रतिनियतपरिमाणानां सम्बन्धनम्मरिचकाए भहम्मत्यिकायस्स देसे अहम्मत्यिकायत पदेसे"
रूपे बन्धनेदे, स०४ सम । कर्मपुद्रलानां पदग्रहणं खितिरइत्येवमधर्मास्तिकायसूत्रं पाच्यमित्यर्थः। (भद्धासमा म.
सनिरपेक्षदलिकसंख्याप्राधान्येनैव करोति स प्रदेशबन्ध इति । थि प्राची चवह त्ति) लोके श्रद्धा समयोनास्तीत्यरू
कम०५ कर्म० । क. प्र०। पं० सं०। (प्रदेशबन्धस्य सर्वा पिणश्चतुर्विधा भरूमास्तिफायदेशाऽऽदय ऊर्द्धलोकस्यैकत्राss.
वक्तव्यता 'बंध' शब्दे पक्ष्यते) काशप्रदेशे भवन्तीति । (लोयस्स जहा अहेलोगखेत्तलोगस्स पएसय-प्रदेशक-पुं० । प्रधाने प्रकृष्ट मादी, वा देशके, विशे। पम्मि भागासप्पएसेत्ति) अधोलोककेत्रश्लोकस्यैकत्राकाश- | “तिम्मे सुगगइगए, सिद्धिपहपएसए बंदे ।" विशे०। प्रदेशे यतकन्यं युक्तं तलोकस्याप्येकत्राऽऽकाशप्रदेशे वाच्यमित्य- पएससंकम-प्रदेशसंक्रम-पुं० । “पई नीया व नीता" इति
सदम-"मोगरसभंते ! एगम्मि मागासप्पएसे कि यकपमन्यप्रकतिखनाबेन परिणामेन परिणाम्यतेस प्रदेश जीव पगागोयमा! नो जीव0" इत्यादि प्राग्वत। (भदेसोयनेसंक्रमःउक्तंच." दलियमनप्पगई, निज्जा सो संकमोपए. सलोए अणंता बापजव चि) अधोलोकक्षेत्रलोकेऽनन्ता व. सरू।" स्था.४४ा.२3..सं.1 ("सामान्यलक्षणं संपरर्यवाः, एकगुणकालकाऽऽदीनामनन्तगुणकालकाऽऽद्यषसा- नेदः, साधनाऽदिप्ररूपणा । उस्कएप्रदेशसंक्रमस्वामीति प्रदेनानां पुद्गलानां तत्र नावात् । अधोलोकसूत्रे (नेवस्थि अगरुय. शसंक्रमस्य वक्तव्यता 'संकम' शब्द वश्यते) बहुयपज्जव ति ) । अगुरुलघुपर्यवोपेतद्रव्याणां पुद्रलाऽऽ
|पएससंतकम्म(ण)-प्रदेशसत्कर्मन्-म० । सत्ताकर्मभेदे, 40 दीनां । तत्रामावात् । भ० ११ १० १० उ० । प्रदेशशब्देन |
प्र.१० प्रक-पं० सं०। (संतकम्म' शब्दे व्याख्या) जीवप्रदेशानामप्रकारकर्मपुलैः सर संबन्धाधबोधनास, दर्श० ४ तव । मावः । "पएससि प एमाणंतय-प्रदेशानन्तक-न। माकाशप्रदेशानामानन्स्ये म. पाजीवप्रदेशा जीवप्रदेशा इति । यथा पौरो महाबीर ति। नन्तकनेदे, स्था०१०म०। एक एक चरमप्रदेशो जीव इत्यज्युपगमपरे जीवप्रदेशिकनिह पएसाणेगया-प्रदेशानेकता-स्त्री० । बहुप्रदेशसभावे, सण्या थे, विशे० । प्रकृतः पुफलास्तिकायदेशः प्रदेशः। परमाणी, १२ अभ्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org