________________
पएस अन्निधानराजेन्डः।
पएस सानादनसम्यक्त्वसम्नवेनाऽऽभिनिबोधिकाऽऽदिशानिनामेका
दण्डकपुरुषदण्ड केषु देवपश्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंउतनां सम्नवात्त एव पर जङ्गाः ह च यथायोगं पृथिव्यादयः । सकदएमकयोस्तु देववानि वाच्यानि, सिरुपदं च सर्वेष्वपि सिकाच नवाच्या,असम्नवादिति । एवमवध्यादिष्वपि भङ्गका
न वाच्यमिति । (अवेयगा जहा अकसात्ति) जीयमनुष्यप्रयभावना,केवसमवधिदण्डकपोरेकेन्द्रियविकनेन्द्रियाः सिका.
सिरूपदेषु भङ्गत्रयमकर्षायिवद्वाच्यमित्यर्थः। (ससरीरी जहा इच न बाच्याः, मनःपर्यायदएमकयोस्तु जीवा मनुष्याश्च पा
ओदिश्रो ति ) औधिकदण्डकवत् सशरीरिदण्डकयोव्याः,केबझदण्डकयोस्तु जीवमनुष्यसिद्धा वाव्याः। मत एव
जीवपेद सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य; नारपाचनान्तरे दृश्यते-“ विश्लेयं जस्ल जं अस्थि ति।" (ओहिए
काऽऽविषु तु बहुत्वे भड़कत्रयम,पकेन्द्रियेषु तु तृतीयभङ्ग इति । प्रमाणे इत्यादि) सामान्ये अक्षाने मत्यज्ञानाऽऽदिजिरविशेषिते
( ओरालियवेब्धियसरीराणं जीवेगिदियवज्जो तियभंगो मत्यज्ञाने श्रुताकाने च जीवाऽऽदिषु त्रिनली जवति । एते हि स. दाऽवस्थितत्वात्सप्रदेशा इत्यैकः, यदा तु तदन्ये झानं विमुच्य
ति) औदारिकाऽऽदिशरीरिसत्त्वेषु जीवपदे एकेजियपदेषु च मत्यशानाऽऽदितया परिणमन्ति तदैकाऽऽदिसम्भवेन सप्रदेशा
बहुत्वे तृतीयभङ्ग एव, बदूनां प्रतिपन्नानां प्रतिपद्यमानानां चा. चाप्रदेशाश्वेत्यादिभाष्यमित्येवं भङ्गकत्रयमिति । पृथि
नुकणं लानात् । शेषेषु भङ्गकत्रयं,बदूनां तेषु प्रतिपन्नानां तथौब्यादिषु तु सप्रदेशाइचाप्रदेशाश्चेत्येक एवेत्यत पाह-(पगि
दारिकबक्रियत्यागेनौदारिक वैक्रियं च प्रतिपद्यमानानामेकाsदियवज्जो तियनंगो तिरह च त्रयेऽपि सिमानवाच्याः। वि. दीनां लानात् । हौदारिकदएमकयोारका देवाश्च न वाच्या, प्ररे तु जीवाऽदिषु भक्तत्रयं तद्भावना च मत्यकामा दिबत्केवः | वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्डिया न बा. लमिहे केन्द्रियविकलेन्द्रियाः सिद्धाश्च न बाच्या इति । (स. च्याः, यश्च वैक्रियदएमके एकेन्छियपदे तृतीयभङ्गोऽभिधीय. जोई जहा श्रोहियो ति ) सबोगिजीवाऽऽपिदण्डकतयेऽपि ते, स चान्यूनानामसइयातानां प्रतिसमयं वैक्रियकरणमाधितथा वाच्यो ययौघिको जीचाऽऽदिः । स चैवम्-सयोगी त्य तथा, यद्यपि पश्चेन्जियतियश्चो मनुष्याश्च वैक्रियलब्धिजीवो नियमात्सप्रदेशो, नारकाऽऽदिक्तु सप्रदेशोऽप्रदेशो मन्तोऽल्पे, तथापि च भङ्गत्रयवचनसामर्थ्यानां चैक्रियाववा । बहवस्तु जीवाः सप्रदेशा एव; नारकाऽऽद्यास्तु त्रिभ. स्थानसंभवः। तथैकाऽऽदीनां तत्प्रतिपद्यमानता चावसेया।(भाअवन्त पकेन्द्रियाः पुनस्तृतीयभङ्गा ति। यह सिद्धपदं नाध्ये. हारगेस्यादि ) याहारकशरीरे जीवमनुष्ययोः पर अङ्गकाः यम् । ( मणजोई इत्यादि) मनोयोगिनो योगत्रयवन्तः संझिन पूर्वोक्ता एवाऽऽहारकशरीरिणामल्पत्वात, शेषजीवानां तु तन्न श्वर्यः, वाग्योगिन एकेन्धियवर्जाः,काययो गिनस्तु सर्वेऽप्येके.
सम्भवतीति । (तेयगेत्यादि ) तैजसकार्मणशरीरे समाश्रित्य निध्याऽऽदयः। एतेषु च जीवाऽऽदिषु त्रिविधो भङ्गः। तद्भाधना च
जीवाऽऽदयस्तथा बाच्या ययौघिकास्त एव, तत्र च जीवाः स. मनोयोम्यादीनामवस्थितत्वे प्रथमः, अमनोयोगित्वाऽऽदित्यागाच प्रदेशा एव वाच्या, अनादित्वात्तेजसाऽऽदिसंयोगस्य । नारका. मनोयोगित्वाऽऽत्पादनाप्रदेशत्वमान्नेऽन्यदलकद्वयमिति, मवरं ऽऽदयस्तु त्रिभङ्गा,पकेन्द्रियास्तु तृतीयभङ्गाः एतेषु च शरीराकाययोगिनो ये एकेन्छियास्तेष्वभङ्गक, सप्रदेशाश्वाप्रदेशा
ऽऽदिदण्डकेषु सिरूपदं नाध्ये यमिति । (सरीरेत्यादि) भशरीश्वेत्येक पच नाक इत्यर्थः। एतेषु च योगत्रयदएमकेषु जीवाऽऽ- रेषु जीचाऽऽदिषु सप्रदेशताऽऽदित्वेन बक्तव्येषु जीवसिद्धपदयोः दिपदानि यथासम्भवमभ्ययानि, सिद्धपदं च न वाच्यमिति ।
पूर्वोक्ता त्रिभङ्गी बाच्या, अन्यत्राऽशरीरत्वस्याभावादिति । (प्रा. (अजोगी जहा प्रलेस ति) दण्डकध्येऽप्यले श्वसमवक्त- हारपजत्तीप इत्यादि) ह च जीवपदे पृथिव्यादिपदेषु च बदः ध्यत्वात्तेषां ततो द्वितीयदएमकेऽयोगिषु जीवसिद्धपदयोज- नामाहाराऽऽदिपर्याप्तीः प्रतिपन्नानां तदपर्याप्तित्यागेनाऽऽदारप
कत्रयं, मनुष्येषु च परभनीति । (सागारेत्यादि) साकारो. र्याप्पयादिभिः पर्याप्तिभावं गच्चतांच यहूनामेब लानात्सप्रदेशापयुक्तचनाकारोपयुक्तेषु च नारकाऽऽदिषु त्रयो भा जीवपदे श्वाप्रदेशाश्वेत्येक एव भङ्ग,शेषे तु अयो भना इति (भासामपृषिव्यादिपदेषु च सप्रदेशाचाप्रदेशाश्वेत्येक एव। तत्र चान्य.
णेत्यादि) इह भाषामनसोः पर्याप्तिः भाषामनःपर्याप्तिः, नाषातरोपयोगादन्यतरगमने प्रथमेतरसमयेध्यप्रदेशत्वसप्रदेशस्वे मनःपर्याप्योस्तु बहुक्षुताभिमतेन फेनापि कारणेनैकत्वं वि. नावनीये । सिकानां वेकसमयोपयोगत्वेऽपि साकारस्येतरस्य बक्तितं, ततश्च तया पर्याप्तका यथा संझिनस्तथा सप्रदेशा55चोपयोगस्यासकृस्प्राप्त्या सप्रदेशत्वं, सकृत्प्रापया चाप्रदेशत्व- दितया बाच्याः, सर्वपदेषु भङ्गत्रयमित्यर्थः । पञ्चेन्द्रियपदान्येमवसेयम । एवं चासकृदयाप्तसाकारोपयोगा बहनाभिस्य स.
व चेह घाच्यानि । पर्याप्तीनां चेदं स्वरूपमादुः-येन करणेन प्रदेशा इत्येको भक्तः। तानेव सदवाप्तसाकारोपयोगं चैकमा
भुक्तमाहारं खरं रसं च कर्तुं समर्यो भवति तस्य करणस्य निश्रित्य द्वितीयः। तथा तानेव सकृदवाप्तसाकारीपयोगांश्च बहु
पत्तिराहारपर्याप्तिः। करणं शक्तिरिति पर्यायौ। तथा शरीरपर्यामधिकृत्य तृतीयः। अनाकारोपयोगे स्वसप्राप्तानाकारोपयो.
प्तिामन्येन करणेनौदारिकवैक्रियाहारकाणां शरीराणां योग्यागानाश्रित्य प्रथमः। तानेव सकृत्प्राप्तानाकारोपयोगं चकमा
निद्रव्याणि गृहीत्वौदारिकाऽऽदिभावेन परिणमयति तस्य करश्रित्य द्वितीयः। उजयेषामप्यनेकत्वे तृतीय शति । (सबेयगा
णस्य निर्वृत्तिःशरीरपर्याप्तिरिति,तथा येन करणेनैकाऽऽदीनामि. जहा सकसा ति) सवेदानामपि जीवाऽऽदिपदेषु भङ्ककत्रय
न्द्रियाणां प्रायोग्यानि द्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं प्रावात्, एकेन्द्रियेषु चैकभङ्गकसद्भावात्। श् च वेदप्रतिपन्ना
समयों प्रवति तस्य करणस्य निर्वृत्तिरिकियपर्याप्तिः,तथा येन न्याहुन श्रेणिभ्रशे च बेदं प्रतिपद्यमानकानेकादीनपेक्ष्य भङ्ग
करणेनाऽऽनप्राणप्रायोग्यानि व्यापयवलम्ब्याऽऽनप्राणतया न. अयं भावनीयम् । (श्धीवेयगेत्यादि) वेदावेदान्तरसं- स्त्रए समयों भवति तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिाराने, कान्ती प्रथमसमये प्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य तथा येन करणेन सत्यादिभाषायाःप्रायोग्यानि व्याण्यवः-- जकत्रयं पूर्ववद्वाच्यं, नपुंसकबेददण्डकयोस्वकेन्धियेको मन्य चतुर्विधनाषया परिणमय्य भाषानिसर्जनसमों भवान भङ्गकः सप्रदेशाश्चाप्रदेशाश्त्यवरूपः, प्रागुक्तयुक्तरेवति । स्त्री- तस्य करणस्य निष्पत्तिभाषापर्याप्तिः। तथा येन करणेन चतुर्विध.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org