________________
पभावग
म्दाविचारयनत्रयोदशोऽधिकारः । जीवा० १३ अधि० । दश० । नि० ० । संथ ० । ध० ।
(४३८) अभिधानराजेन्द्रः ।
प्रभावणा प्रभावना - स्त्री० । जिनशासनोद्भावनायाम्, पञ्चा० ६ विव० । स्वतीर्थोन्नतिकरणे, उत्त० २८ श्र० । धर्मकथाssदिभिस्तीर्थापनायाम् ०१ अधि० प्रभाग्य विशे पतः प्रकाश्यते इति प्रभावनान्युत्पत्तेः शिए।" श्वासथो०॥३ ॥३॥ १०७ ॥ इत्यादिना ( पाणि० ) भावेऽनप्रत्ययः । स चार्थात्प्रवचनस्य | व्य० १ उ० । वृ० । प्रभावना धर्मकथा प्रतिवादिनिर्जय पुष्करतपश्चरणाऽऽदिनिर्जितवचनप्रका शनं, यद्यपि च प्रयचनं शाश्वतत्वात
3
सुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते, तथाऽपि दर्शनशुद्धिमात्मनो येन गुणेनाधिकः सत्य प्रभावयति यथा भगवदाचार्यवज्रस्यामिप्रभूतिक इति । प्रव० ६ द्वार । जिनशासनस्योत्सर्पणकरणे, ध० ३ अधि० । प्रभवति जैनेन्द्र शासनं, तस्य प्रभवतः प्रयोजकत्वे, ध० २ अधि० । धर्मकथाऽऽदिभिरर्थख्यापनायाम्, “पभावणाए उ दाहरणं ते वेच अजवारा अहा तेहि अगनिहाय सु मकाइगाई आऊण सासणस्स उम्भावना कता, एवमक्खारायं जहा श्रावस्सए तहा कहेयव्वं । " ( तचाख्यानकम् 'अजवइर' शब्दे प्रथमभागे २१८ पृष्ठे विस्तरत उक्तम् ) "एवं साहुणा वि सव्वपयत्तेण सासणं उष्मावेयव्वं ।" दश० ३ ० | ग० । संथा० । जीत० । नि० चू० ।
"चोदग आह सु जिणारां पचयणं सभावसिद्धं स इयाणि साहियव्वं ? गुरू भाइ
कामं सभावसिद्धं, तु पवयणं दिप्पते सयं चैव ।
तह वि य जो जेहिओ, सो तेरा पभावए तं तु ॥ ३१ ॥ कामसदोऽभिचारिवरथे अमवस्ये या इद तु अत् agat | सो भावी सभावो सहजभावः श्रादित्यतेजोयक्ष परकृतेत्यर्थः । तेन स्वभावेन सिद्धं प्रख्यातं प्र चितमित्यर्थः । तुः पूरणे। 'प्र' इत्ययमुपसर्गः नितंब पर्ण पाचपणं पय पहाणं वा वयपययपगतं वा
3
पस पायपदीयते भावते सोमते इति भणियं भवति । सयमिति प्यासी अन्धक सणे । एवसहो श्रवधारणे । (तह वि य त्ति) जइ वि य एवस. देणावधारियं पवयणं सयं पसिद्धं तह वि य पभावणा भ राखति शब्द जहासम्भवं योजो, जोगापु रिसो विद्वेष अति अधिक प्रबल जो गारुद्दिgea सोगारो गिदेसे. तेगारो वि जेगारस्त गिद्देसे प्रख्यापयति तदिति प्रवचनम् । श्रमूदिहथि रीकरणयच्पभावणारां सरूचया भणिता। निचू० १४० तीर्थभावनानिमित्तं प्रतिवर्षयोऽपि गुरुप्रवेशः संघपरिधापनिका प्रभावनाऽऽदि च कार्यम् । ध०२ अधि० | धर्मार्थिना भावशुद्धिर्विधेयेत्युपशमतामिच्छता शासनमालिन्यं सर्वथा रक्षणीयम् । श्रन्यथा महाननर्थ इतेि दशयन्नाह -
Jain Education International
यः शासनस्य मालिन्थे नाभोगेनाऽपि वर्तते। स तन्मिथ्यात्वहेतुत्वादन्येषां प्राणिनां ध्रुवम् ॥ १ ॥
बघ्नात्यपि तदेवालं, परं संसारकारणम् । विपाकदारुणं घोरं, सर्वानर्थविवर्धनम् ॥२॥
पभावणा
यः कोऽपि श्रमणाऽऽदिः शासनस्य जिनप्रवचनस्य मालि लोकविरुद्धाचरणेनोपघाते । श्राह च "दा तो विजतो दुशमं कुसर मोहिं चहारे नीहारे, टि डिगणे ॥ १ ॥" अनाभोगेनापि अज्ञानेनापि किं पुनराभोगेनाऽपि, व्याप्रियते स प्राणी तेन जिनशासनमालिन्येन करणभूतेन मिथ्या बहेतुर्विपर्ययोजनफलमिध्यात्पतुः तद्भावस्तत्वम् । अथवा - तस्मिन् जिनशासनविषये मिथ्यात्वहेतुत्वं मिथ्यात्वभावजनकत्वन- तन्मिथ्यात्वहेतुत्वं तस्मातन्मिथ्यात्व हेतुत्वात् केषां मिथ्यात्वहेतुत्वादित्याह श्रन्ये पामात्मव्यतिरिक्रानां ये हि तस्यासदाचारेण जिनशासन हलियन्ति तेषां प्राणिनां जीवानां भुवमवश्यन्तया बनात्यपित्प्रदेशेषु संवन्धयत्यपि न केचलं तेषां तञ्जनयति तदेव मिध्यात्वमोहनीयकमैव यद्यप्राणिनां जनितं नयन्यच्छुभं कर्मान्तरम्, अलमत्यर्थे निकाचनाऽऽदिरूपेण, परं प्रकृष्टं, संसारकारणं भवहेतुं, विपाकदारुणं दारुणविपार्क, घोरं भ वान, सर्वार्थविवर्धनम् निखिलप्रत्यूह हेतुम् । ननु सम्यम्दृष्टिर्न मिथ्यात्वं बध्नाति मिथ्यात्वहेतुकत्वान्मिथ्यात्वप्रकृतेः। श्रयते शासनमालिन्योत्पादनाऽवसरे मिथ्यात्यो दयात् मिथ्यादृष्टिरेवाऽसावतो मिथ्यात्वबन्ध इति ॥ १ ॥ २ ॥ उक्तविपर्यये गुणप्रतिपादनायाऽऽहread यथाशक्ति, सोऽपि सम्यक्त्वहेतुताम् | अन्येषां प्रतिपद्येतदेवाऽऽप्नोत्यनुत्तरम् ||३||
,
यस्तु यः पुनः प्राणी, उन्नतौ प्रभावनायां, शासनस्य इति वर्तते । यथाशक्ति सामर्थ्यानुरूपं वर्तत इत्यनुवर्तते । तंत्र साधुः प्राचनिकत्वाऽऽदिना शासन वर्तते । यदाह - " पावयणी धम्मकही. " ( ६४८ गाथा प्रव० २३ द्वार • पभाव शब्दे साथ दर्शिता ) धावकस्तु कार्यप रिहारतो विधिमता जिनविवस्थापनयात्राकर शेन जिनभयनगमन जिनपूजनाऽऽदिना साधुसाधर्मिककृपणाss@चितकरणपुरस्सरभोजना चेति । सोऽपि शासनप्रभावकः प्राणी, न केवलं शासनमालिन्यकारी स्वय्यापारानुरूपं फलमासाद्यति. शासनप्रभावकोऽपि स्वप्पापानुरूपमेव फलमवाप्नो तीत्यपिशब्दार्थः । सम्यक्त्यनुतां तरणेन सम्यग्दर्शनलाभस्य निमित्तभावम् अन्धेषामात्मव्यतिरिक समुपजनितशाखनपक्षपातानां प्रतिपद्य स्वीकृत्य दन्यस्मि न् जन्मनि तदेव सम्यक न तु मिध्यात्वम् आप्नोत्या सादयति, अनुत्तरम् - सर्वोत्तममज्ञाविकमित्यर्थ इति ॥ ३ ॥
सम्यक्त्वस्वरूपमाह
प्रचीती संप्रेशं, प्रशमाऽऽदिगुणान्वितम् । निमित्तं सर्वसौख्यानां तथा सिद्धिमुखावहम् ॥ ४ ॥ प्रो निःसताफतां गतस्तीय उत्कटः संशोऽनन्ताऽनुबन्धिकपायलक्षणो यस्तित्तथा । पतोऽनन्तानुबन्ध्युदये तन्न भवतीति । यदाह - " पदमिल्नुपाण उदय, नियमा संजोयशा कसावाणं सम्मतंभ, भयसिद्धी यापि न लहंति ॥ १ ॥ "प्रशसाऽऽदिगुणान्वितं प्रथम
For Private & Personal Use Only
www.jainelibrary.org