________________
(४१२) पत्त अभिधानराजेन्द्रः।
पत्त आयरियाई चत्ता, वारत्तथलाएँ दिट्ठतो ॥२३०॥ मः । ते चाभिग्रहिका नाजनैः कार्यमन्येन चौपधिः कार्यमिति यदि येनैव पतब्रहेण भिक्षामटति तेनैव विचारे विचार- कृत्वा तत्पादाय अब्यापारिता एवं गच्छन्ति, अत एव ते भूमौ गच्छति, तर्हि लोके जुगुप्सा जायते, तथा च सति आत्मबन्दस उच्यन्ते, पात्मनैव परप्रेरणाभावनैव उपधेरानय. भवति प्रवचनस्योडाहः, प्राचार्याऽऽदयश्च मात्रकापरिभोगे नाय उन्दोऽभिप्रायो विद्यते येषां ते आत्मच्चन्दस प्रति व्युत्पत्तेः, त्यनाः । अत्रार्थे वारबस्थल्या दृष्टान्तः।
तेषामसत्यभाव ये योग्याः समर्था द्विविधे औधिके औपग्रहि। उपसंहारमाह
के चोपधाबुत्पाद्ये, तनाचार्यो निर्युक्ते व्यापारयति । सम्हा उ धरेयव्यो, मत्तो य पडिग्गहो य दोमेते ।
दुविहा छिन्नमछिन्ना, भणंति लघुको य पडिसुणते य । गणणाएँ पमाणेण य, एवं दोसा न होतेए ॥२३१।।
गुरुवयण दूरे तत्थ तु, गहिते गहणे य जं वुत्तं ।२३६। यत एवं पात्रस्य मात्रकस्य वाऽधारणे दोषास्तस्मान्मा- अन्निग्रहिका अपि प्राचायमाप्रच्छच पात्राणामानयनाय त्रकं पतहहश्च द्वावप्येतो धारयितव्यो। कथमित्याह-गणना- गच्छन्ति । ये वा नियुक्ताः ते विविधाः। तद्यथा-छिन्नाश्चाऽजिमधिकृत्य एकैकः प्रमाणत ओघनिर्युक्त्यभिहितप्रमाणेन एवं |
माः। जिन्ना नाम- ये भाचार्येण संदिष्टा यथाविंशतिः पात्राएया. चैते अनन्तरोदिता दोषा न भवन्ति ।
नेतव्यानि । अच्चिन्ना येषां न परिणामनिरोधः,तत्र ये तावनियुः (२५) नवपुरासपात्रग्रहणम्
क्तास्तेषां विमानां विधिरुच्यते-तत्र छिन्नषु त्रिभिः प्रकारैतिजइ दोण्ह चेव गहणं, अइरेगपरिग्गहो न संभवति । रिक्तपतद्ग्रहसंभवः,तत्राऽऽऽपि प्रकारे त्रमा प्रकाराः। तद्यथाअह देइ तत्थ एग,हाणी उड्डाहमादीया ॥२३२॥ एकः साधुः चिन्नानां संदेशं श्रुत्वा तत्रैव समकमाचार्यस्य भूत. यदि द्वयोरेव पात्रकमात्रकयोर्ग्रहणं ततोऽतिरिक्तः पत
कमाश्रमणाः! अनुजानीत युष्माकं योग्येषु परिपूर्णषु पनद्महेषु हो न संभवति, तदभावाञ्च कथमध्वनिर्गताऽऽदीनां पतहं।
लब्धेषु यद्यन्येऽपि बनेरन् ततस्तान्यपि मम बोग्यानि गृह्णन्तु ददाति,देयस्याभावात्। अथाऽत्मीयं तमेकं पतहमध्वगाss
एवं ब्राणःशुरूः। अत्रैवमाचार्य नानुकापयति,कि खेवमेव तान् दीनां प्रयच्छति,स्वयं तु केवलेन मात्रकेण सारयति । तत श्रा
बजतो बूते, तर्दि तस्मिन्नेवं भणति प्रायश्चित्तं लधुको मासः, ते ह-अथ तयोः पात्रकमात्रकयोर्मध्ये एकं पतहं ददाति, तदा
चेत् वजन्तः प्रतिशृगवन्ति ग्रहीयाम इति तदा तेषामपि प्राद्वितीयस्य हानिरिति,येनैव भिक्षामटति तेनैव विचारभूमा
यश्चित्तं प्रत्येकं बघुको मासः, हिसायो व्रजतस्तान संजोगि. वपि गच्छतीति लोके जुगुप्साप्रसङ्गतःप्रवचनस्योडाहः,मा.
कान् हवा वचीतिक यूयं संप्रस्थितास्तेरवाचि-पात्राणामानय. दिशब्दादाचार्याऽऽदयश्च तेन परित्यक्ता इति परिग्रहः । त
नायाऽचार्येण प्रेषिताः। ततस्तान्स ब्रूते-यावन्ति युष्माकं सदि. स्मादफलं सूत्रमनवकाशादिति । प्राचार्यों ब्रवीति-सूत्रनि
पानि तापत्सु परिपूर्णेषु यद्यन्यानि यूयं लभध्वं ततोऽस्माकं का. पातः खल्वयं कारणिकः।
रणेन तान्यपि प्रतिगृहीत एवंभणति प्रायश्चित्तं लघुको मासः, किं तत्कारणमिति चेदत आह
तेऽपि यदि प्रतिशृपयन्ति तदा तेषामपि प्रत्येक प्रायश्चित्तं अतिरेग दुविह कारण, अभिणवगहणे पुराणगहणे य ।
लघुको मासः। तृतीखो लजालुतया न शक्नोति स्वयमा
चार्यान् विज्ञापयतुम् । अथवा कोऽपि शउत्वेन अन्येन नाणअभिखवगहणे दुविहे, वावारिऍ अप्पच्छंदे य ॥२३३॥
यति । यथा-कैते प्रेष्यन्ते, तान् यते-यूयमाचार्यान् भणत यु. द्विबिधेन प्रकारेण द्वाभ्यां कारणाच्यामतरेकस्यातिरिक्तस्य
धमाकं परिपूर्णेषु लब्धेषु यद्यन्याग्यपि लभध्य तदा मम कारपतग्रहस्य संभवः। तद्यथा-अभिनवग्रहणेन पुराणग्रहणेन च।
णेन प्रतिगृगहीत, एवं भणति तस्मिन् प्रायश्चित्तं लघुको तत्र यत्तदभिनवग्रहणं तत् द्विविधं द्विपकारम्। तद्यथा-व्यापा.
मासः । सोऽपि यदि शठत्वेन जाणयति तस्य वदीच्छन्ति रिताश्च गृह्णन्ति, प्रात्मकन्दसा च | गाथायां सप्तमी तृतीयाथें, तर्हि तेषां प्रायश्चित्तं मासलघु, तस्मात् तेनेयम, यथा प्राकृतत्वात्।
न प्रणामीति लजालोबचनेन पुनराचार्या भणन्ति तत्र तथ द्विविधमप्यभिनवग्रहण मेभिः कारणैर्भवति
यदा तत्समकमाचार्यो भणितः, प्राचार्यण च समनुज्ञातं. भिन्न व भामिए वा, पडिणीए तेणसाणमादिहडे। तदा यबभ्यते अतिरिक्त लक्षणं युक्तमयुक्तं वा तत्तसेहोवसंपयासु य, अभिनवगहणं तु पायस्स ॥२३४।।
स्यैव दातव्यम् । द्वितीयप्रकारमाह-(गुरुवयणेत्यादि) कोऽपि प्रमादतो भिन्नं वाऽग्रेतनं पात्रमग्निना वा भ्यामितं दग्धं
पथि गच्चतो दृष्टा ब्रूते, यथा- ममापि योग्यानि भाजनानि प्रत्यनीकेन हृतमजिनं वा स्तेनैः श्वाऽऽदिभिर्वा हवमायादिश
गृहीत, तत्र यदि प्रत्यासनस्तदा तद्वच प्रतिग्राह्यम् । किमु
के जवति ?-श्रासनप्रदेशात्प्रतिनिवृत्य गुरुः पृच्छति यो-यथा देनात्र गालाऽऽदिपरिग्रहः शक्कका चा केचिदुपपन्नास्तेषु ना. जतानि दातम्यानि, पतैः कारणैरभिनरस्थ पात्रस्य ग्रहणं भवति।
अम्का साधुरेवं प्रवीति- ममाप्यर्थाय जाजनानि प्रतिगृह्णीत ।
अश्वा-तमेव प्रेघान्त,त्वमेवाऽऽचार्य विज्ञपय,एवं कुर्वत्सु तेषु देसे सखुवहिम्मि य, अभिग्गही तत्थ होंति सच्छंदा ।
प्रायश्चित्तं लघुको मासः । अथ दूरे गतास्तान् सांभोगिकान् तेसिं सति निज्जोए, जा जोग्गा विह उवहिम्मि ।२३५॥
दृष्ट्वा ब्रूयरस्माकमपि योग्यानि भाजनानि गृहीत । ते युः-प्र. तत्र ते व्यापारितानां स्वच्छन्दलांच मध्ये स्वच्छन्दसो. तिगृहीष्यामः,परं तत्र प्रमाणं गुरुवचः। तथा चाऽऽह-तत्र दूरावन्ति अभिग्राहिण अभिग्राहिकास्ते चाभिग्रहिका द्विविधा गतानां प्रार्थने सात गृहीते च तद्योग्ये पात्रे गुरबः प्रमाणीकर्त. भवन्ति। नद्यथा-देशे सबस्मिंचोपवावुत्पाद्ये किमुक्तं नवतीति व्याः, तृतीयो विंशतरधिकं लकणयुक्तं पात्रं दृष्ट्वा स्वयं गृएक पयमनिग्रहं प्रतिपन्नाः,यथा उपधिटेशं, पासादिकं वय- हाति, एवं स्वयं ग्रहण व दुक्तसूत्रे तत्संभवति, अतिरिक्त पात्र मुत्पादयिष्यामः। अपरे चैषं प्रतिपन्ना: समुपधिमुत्पादयिष्या- सम्भवतीति गाथार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org