________________
(४१०) अभिधानराजेन्द्रः |
पत्त
मनापृच्छय अनामन्त्र्य वा अन्येषां यदृच्छया दातुं वा अनुप्रदातुं वा कल्पते ( से तस्य तान् आपृच्छत्र आमन्त्र्य च अन्येषां दातुं या अनुमानुं वा एष तुषार संस्कारः ॥१०॥ अधुना भाष्यकृत्सामान्यविशेषव वनरूपयोरुदेश निर्देशयोः
स्वरूपमाह-
साहम्मिय उद्देसो, निदेसो होइ इत्थि पुरिसाणं । गशिवाय उदेसो, अय गणी बायो इयरो ।। २११ ॥ साथमिक इत्युद्देशो भवति स्त्रीयां पुरुषाणां वाऽभिया नमिति निर्देशः । श्रथवा--गणी वाचक इत्युद्देशः अमुको ग णी, अमुको वाचक इतीतरो निर्देशः ।
सम्प्रति निर्युक्तिविस्तरःऊणातिरितघर, पउरो मासा हवंति उन्धाया । आगाइयो व दोसा संपट्टणमादि पलिमंथो । २१२ ॥ गणनया प्राणेन च ऊनस्यातिरिक्तस्य वा उपकरणस्य धरणे प्रायश्चितं चत्वारो मासा उद्घाता लववः, श्रज्ञाऽऽदयश्च दोषाः । तथा पात्रपरिकर्म्मणां कुर्वन् तज्जातान् प्राणान्तादिशब्दात्परितापयति अद्रावयति वा, ततस्तनिमित्तमपि तस्य प्रायश्चित्तम् । तथा प्रतिदिवसभयकालं पात्राणि अन्यजातिरिक्तमुपकरणं प्रत्युपे क्षमाणस्य परिप्रन्थः सूत्रार्थव्याघातः तस्मात् गणनया प्र मायेन सूधीमुपकरणं धातव्यम् ।
तपात्रमधित्यतिरेकेावनदो पापा अतिरंग तययं पमाणातो ।
,
धारते व भारे पडिलेह परिबंधो।। २१३ ।। पात्रे तीर्थकराने तथा पात्रमव तत्र यदि तृतीयं युद्धात तदातिरेकं भवति च प्रमाणं पा वस्योकं ततो यदि वृहत्तरं गृह्णाति तदा प्रमाणतोऽतिरेकम् । तत्र गणनया प्रमाणेन चातिरिकं पात्रं धारयति कर्मणा तज्ज्ञातप्राप परितापनमपद्रावणं च । तथा श्रध्वनि तद्वहने भारः, उभयकालं प्रतिदिवस प्रति परिमन्थः ।
श्रपरः प्रश्नमुपदर्शयति
चोदेसी अतिरेगे, जह दोसा तो परेड ओम तु एकं बहूण कप्पर, हिंडंतु य चक्कत्राणं ।। २१४ ॥ अत्र परश्वोदयति यद्यतिरेके पात्र गृह्यमाणेऽनन्तरोक्तदोषात (वमं गणनया हीनं पात्रं धारयतु, यथा यथा श्र ल्पोपविता तथा बहुबहुतरगुण संभवात् । कथं तथा हीनं धारयत्वानां जातां करते नाश्वक्रव सेन एकस्मिन् दिने एको द्वितीय इत्यादिरूपेण हिण्डन्तान् ।
एतदेव स्पष्टयतिपंचमेगपा, दसमेत एक एको पारे । संघट्टणादि एवं न होंति दुविहं च मम्मि | २१५ । पञ्चानां जनानामेकं पात्रं भवतु तेषां च मध्ये एकैकमे
चक्रचालन मे पातु यस्मिन् दिवसे पारण कं सत्यमेव तेषां परिपाख्या दश
Jain Education International
पत्त
मदशमातिक्रमे दिवसे वारको भवति। एवं च संघट्टना 55यो दोषा न भवन्ति । किं च तेषां यद् द्विविधमवममवमौदर्य पञ्चानामेकस्य पात्रस्य भवेत्तदमोदये च दशमदशमाति क्रमेण वारणात् तद् गुणो भवति । एतदेवाऽऽह
9
आहारे उवगरणे, दुविहं ओमं च होति तेसिं तु । सुत्ताभिहिद च कथं बेहारियलक्खां चैव ।। २१६ ।। द्विविधं द्रव्यभावभेदती द्विप्रकारमवमं भवति, तेषामाहारे उपकरणे व आहारविषयं भावपकरणविषयं यावम मित्यर्थः । सूत्रे यामिति वैहारिकलक्षणं गच्छतामल्योपधिताऽल्पोहारता च प्रकृतं भवति ।
एतदेवाह
बेहारिया मध्ये, जह सिं जण महलिये अंग । मइला य चोलपट्टा, एगं पायं च सव्वेसिं ॥ २१७॥ मन्ये यथाऽमीषां देहारिकाण जवेन शरीरोच्छेदेन म लिनमङ्ग, यथा च मलिनाश्वोलपट्टास्तथा सर्वेषामेकं पात्र भवति । न एकपात्रग्रहणे विहारिकलक्षणं कृतं भवति । अत्राऽऽचार्य श्राह
जेसि एसवदेसो तित्गरागं तु कोरिया आणा । चउरो य घाया, रोगे दोसा इमे होंति ।। २१८॥ येथामेष उपदेशस्तैस्तीर्थकराणामाज्ञा कोपिता, तीर्थकरैः पात्रद्वयस्य प्रत्येकमनुज्ञानात् तेषां च प्रायश्चित्तं चत्वारो मा सा श्रनुद्धाता गुरवः, यत इमे वक्ष्यमाणा अनेक दोषा भवन्ति ।
तानेवाऽऽहअद्धा गेलने, अप्पर बयाईँ भिमारिए |
देसबालबुड्डा, सेहा खमगा य परियन्त्ता ॥ २१६ ॥ श्रध्वनि ग्लानत्वेन च श्रात्मा परश्च तैस्त्यक्तः । इयमंत्र भावना-ये अध्वनिर्गता विस्मरणतः पतितोपधयः स्तेनोपहूतोपधयो वा भिन्नपात्रा वा तद्विषये श्रात्मा परो वा त्यक्को भवति, यदि तेषां पात्रं ददाति तदा श्रात्मा त्यक्तः, पात्राभाषे भिटानासंभवात् । अथ न ददाति अध्वनितस्त्य त्या अपि बहुनामे पातित एकेन पात्रेण य दानीतं न तेन पदवोऽध्वनिर्गताः संस्तरेषु तथा सान विषयेऽप्यात्मा परो वा त्यक्तः स्यात् । तथाहि--यदि ग्लानस्य ददाति तत्पार्थं तदात्मा त्यक्तोऽथ न ददाति तदा परो ग्लान इति अन्यस्याध्यनिर्गतानां ग्लानस्य या तत्या स्वयं कुलालभाण्डं वाचतिकं स्यात्तथाऽनीनं यांचे कथमपिभित तदा तन्मूल्यदाप्ये कलहा उदयो वा दोषाः स्यु (बयाई ति) बताम्यपि च परित्यज्ञानि स्युर्यतः प्रत्येक पात्रग्रह से एकत्र
भक्तपानं वा गृहीत्वा प्रत्युदान्य प्रक्षिपति महतां त्वेकपात्राभ्यनुज्ञाने शीतोष्णानि संसक्तासंलक्लपानानि गृह्णतः प्राणानां त्रिराधना । तथा च व्रतानि परित्यक्तानि (भिन्न ति) एकं पार्थ कदायि निषं स्यात् तदा कुतंम्पसका लभ्यते उत्पत्र मायतः स एव परिमन्यदोषः कुलालभड प्रदोषाला एकपात्रपरि प्राचार्या आदेशाः प्राघूर्णका बालबुद्धा: शैक्षकाः क्षपका परित्यका यत ए
1
For Private & Personal Use Only
www.jainelibrary.org