________________
(४०४) अन्निधानराजेन्द्रः।
पत्त
स्स गारवेण देति, बहुजणमझ मग्गिो , बहुजणेण
(१७) अयोबन्धनाऽऽदीनिखुत्तो देति मित्ताण पुरो मग्गिो , मित्तेहिं भणिश्री दाते, से भिक्ख वा भिक्खुणी वा से जाई पुण पायाइं जाणेनिस्सो दरिद्दी, तम्मि वा भायणे लुद्धो इमं कुज्जा।
जा विरूवरूवाइं महद्धणबंधणाई । तं जहा-अयबंधणाणि पच्छाकम्मपवहणे, अचियत्ता संखडे पदोसे य ।
वा. जाव चम्मबंधणाणि वा अन्नयराई तहप्पगाराई महएगतर उभयतो वा, कुजा पच्चारतो जो वि ।।१६२।।
भ्रूणबंधणाई अफासुयाई णो पडिग्गहेजा ।।२।। तं दाउं श्रप्पणो विसूरंतो अमस्त भायणस्स मुहकर
प्राचा०२ शु.२ चू०६ १०१ उ.। णं करोति, पच्छाकम्मं वा करति, अमं वा अपरिभोगं
सुत्रंपवाहेजा, संजए गिहत्थे वा चियत्तं करेज, अचियत्तेण
जे भिक्खू पायं एगेणं बंधेण बंधति, बंधतं वा साइजहासंभवं वित्तिवोच्छदं करेज, साहुणा गिहत्थेण वा सद्धि दो विउवितो अ संखडं करेज । साहुस्स, गिहत्थ
जा॥४५॥ स्स वा ओभओ वा पश्रोसेज, पच्छारो वा सव्वसाहूणं
(जे भिक्खू पायं एगण इत्यादि) उस्सग्गेण ताव प्रबंपदूसेज, पत्थारो वा डहण-घाय-मारणाऽऽदि सयं क
धणं पात्रं घेत्तव्वं, एगबंधणमपि करेंतस्स ते चैव श्रादिगो रेज, कारये च।
दोषाः, शेष सभाष्यं पूर्ववत् । कारणी पुण गिहिणा मग्गावेउं कप्पेज
जे भिकाख पायं परं तिएहं बंधाणं बंधति. बंधतं वा सासंतासंतसतीए, थिर अपजत लब्भमाणे वा ।
इजइ ॥ ४६॥ पडिसेधणेसणिजे,असिवाऽऽदी संतो असती ॥१६३।। (जे भिक्ख पायं परं तिराह इत्यादि) उववासग्गियं सुतं, संतं विद्यमानं, असंतं विद्यमानं, संतसु चेव विसूरति, | दोसा ते चैव, मासगुरूंच से पच्छित्तं। असंतेसु वा विसूरेइ । तत्थ संतासंती इमा-अत्थिरं हुंडं तिएह तू बंधाणं, परेण जे भिक्खु बंधती पायं । अपजत्तं वा,अत्थि वा गिहकुलेसुण लभंति, रायादिणा वा विहिणा वाऽविधिणावा,सो पावति प्राणमाईणि॥२४१।। पडितेधिए ण लम्भंति । असिवादीहिं पा संतश्रो असती।
संतासंतसतीए, अथिरअपजत्तलब्भमाणे वा। असिवादी इम
पडिसेधणेसणिज्जे, असिवादी संतो असती ॥२४२।। असिवे प्रोमोदरिए, रायदुट्टे भए व गेलम्मे ।
अखिये ॥२४३॥ सेहे ॥२४४॥ भिमे वा ॥२४५॥ इत्यादि पूर्वत् । असती दुल्लह पडिसे-वो य गहणं भवे पाए ॥१४॥
संतासंतसतीए, परेण तिए ण बंधियव्वं तु । भाणभूमीए अंतरा वा आसवं, एवं श्रेमि रायदुट्टे भए घा गिलाणो ण सकेति पायभूमि गंतुं, दुल्लभपत्ते वा देसे
एवंविधे असते, परेण तिराहं पिबंधिजा ॥ २४६ ॥ राइणा वा पडिसिद्धा, एरिसाए संतासंतीए गिहिगविट्ठ
एवं ताव दिट्ठ अतिरेगवंधणं, तं पुण केवतियं कालं अलस्स गहणं भवे।
ख्खणं धरेयव्वं । नि० चू०१ उ० । ग। श्रसंतासंती इमा
जे भिक्खू अतिरेगबंधणं पायं दिवाओ मासाश्रो परेणं भिशे व झामिते वा, पडिणीए साणतेणमादीसु । घरेइ, धरंतं वा साइज्जइ ।। ४७ ।। एएहि कारणेहि, णायव्व असंतो असती ।।१६शा
(जे भिक्खू अतिरेगेत्यादि) दिवड्डमासातो परं धरंतस्त भिवं, झामियं दड्ड पडिणायसाणतेणमादीहिं हडं, असं
श्राणादिणो दोसा, मासगुरुंच से पब्छितं, ण केवल मतिच णत्थि, एवं असतो असंता सता गया।
रेगबंधणमलक्षणं विवड्डातो परंण धरेयवं, एगबंधणादुविहाऽसतीए इमं विधि कुजा
वि अलक्षणं न घरेयचं । संतासंतसतीए, गवसणं पुव्वमप्पणो कुजा।
अवलक्खणेगवंध, दुगतिगअतिरेगबंधणं वा वि । तो पच्छा जतणाए, णीएण गवेसणं कारे ।।१६६॥
जो पायं परिवह, परंदिवडायो" मासाओं ॥२४७॥ दुविहासतीए पुथ्वं अप्पणो कुजा, सयमलम्भमाणे पच्छा।
कंठा। जयणार णिवेण गवेसावर ।
जो एगबंधणादि धरेति, तस्स इमे दोसाअहवा गविटे अलद्धे इमा विही
सो आणा अणवत्थं, मिच्छत्तविराधणं तहा दुविधं । पुवं भट्ठमलद्धे, णियं परं वा वि पट्टवेत्तर्ण ।
पावति जम्हा तेणं, अन्मं पायं वि मग्गेज ॥ २४८ ॥ पच्छा गंतु जायति, समणुचूहंति य गिही वि ॥१६७।।।
निथाराणं आणाभंगो, अगवत्था रगेण धारितं असो
धि घरेति, भिन्छ तं-ए जहा वाइणों तहा कारिणो, पायपुवं संजयण गावटुं ण लद्धं, ताहे संजतो णियं परं वा
मंजमपिराहणा वस्खभाणगादाहिं अतिरेगबंधणमलक्खपुव्वं तत्थ पट्ठवेति. गच्छ तुम तो पच्छा अम्हे गमिस्लामो, तुझ य पुरतो तं माग्गस्तामो, तुम उबबूहे जासि, जतीण
ण अवि सूरता अजस्खा । भसदाणेण महतो पुण खंघा बझति उवहिते जति ण
हुँदं सबलं वाता-इटुंदुभकत खीलसंठितं चेव । लम्भति पच्छा भगेजालु विदेहि ति । एवं पदोलादयो दोसा परमप्पसं च सवणं, अलक्खणं दडू दुधरणं ।। २४६।। परिहरिया भवंति । नि० चू०२ उ० ।
समचउरंसं जंग भवति हुं, कृष्णाऽऽविचित्तलाणि ज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org