________________
(३७३) अभिधानराजेन्डः।
पढम.
पढम
तत्रत्या वक्तव्यता चैवम्-तत्र प्रथमोद्देशकार्थप्रतिपाद- । सिद्धिए वि । णोभवसिद्धिप्रणोप्रभवसिद्धिए णं भंते ! नार्थमाह
जीवे णोभव० पुच्छा, गोयमा ! पढमे, णो अपढमे । णो" तेणं कालेणं, तेणं समएणं रायगिहे. जाव एवं व
भवसिद्धिणोअभवसिद्धिए णं भंते ! सिद्धे णोभव०, एवं यासी-जीवे णं भंते ! जीवभावणं किं पढमे, अपढमे ।
पुहत्तेण वि दोएह वि। गोयमा ! णो पढमे, अपढमे । एवं णेरइए जाव वेमाणिए।
('भवसिद्धिए' इत्यादि ) भवसिद्धिक एकत्वेन, बहुत्वेन सिद्ध ण भंते ! सिद्धभावणं किं पढमे, अपढमे ?। गोयमा!
च यथा आहारकोऽभिहित एवं वाच्यः-अप्रथम इत्यर्थः । पढमे, णो अपढमे । जीवा णं भंते ! जीवभावणं किं प- यतो भव्यस्य भव्यत्वमनादिसिद्धम्, अतोऽसौ भव्यत्येन ढमा, अपढमा ?। गोयमा ! णो पढमा, अपढमा । एवं जा- न प्रथमः । एवमभवसिद्धिकोऽपि । ('नोभवसिद्धिअनोत्रव वेमाणिया । सिद्धाणं पुच्छा, गोयमा ! पढमा, णो
भवसिद्धिए णं' इत्यादि) इह च जीवपदम्, सिद्धपदं च षअपढमा ।
ड्विंशतिदण्डकमध्यात् संभवति, न तु नारकादीनि, नोभ
वसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाऽभिधानात् । त('तेणं' इत्यादि) उद्देशकद्वारसंग्रहणी चेयं गाथा क्वचिद्
योश्चैकत्वे, पृथक्त्वे च प्रथमं वाच्यम् । दृश्यते-"जीवा-5ऽहारग-भवसरिण-लेसा-दिट्ठी य संजयकसाए । नाणे जोगु-वोगे, वेए य सरीर-पज्जती” ॥ १॥
संक्षिद्वारेअस्याश्चार्थ उद्देशकार्थाधिगमाधिगम्यः । तत्र प्रथमद्वाराभि. सएणी णं भंते ! जीवे सरिणभावेणं किं पढमे पुच्छा, धानायाऽऽह-('जीवे णं भंते !' इत्यादि) जीवो भदन्त!जी- गोयमा ! णो पढमे, अपढमे । एवं विगलिंदियवज्जं जाव वभावेन जीवत्वेन,किं प्रथमः प्रथमताधर्मयुक्तः। अयमर्थः
वेमाणिए । एवं पुहत्तेण वि । असणी एवं चेव एगत्तकिं जीवत्वमसत् प्रथमतया प्राप्तम्, उत ( ' अपढमे 'त्ति) अप्रथमोऽनाद्यवस्थितजीवत्वः? इत्यर्थः । श्रनोत्तरम्-('नो
पुहत्तेणं, णवरं-जाव वाणमंतरा। णोसपणीणोअसली जीवे, पढमे, अपढमे ' त्ति) इह च प्रथमत्वा-प्रथमत्वयोर्लक्षण- मणुस्से, सिद्धे पढमे, णो अपढमे । एवं पुहत्तेण वि। गाथा-"जो जेण पत्तपुवो, भावो सो तेणऽपढमश्रो होइ । ('सराणी' इत्यादि) संशी जीवः संशिभावेन अप्रथमः, जो जं अपत्तपुब्वं, पावइ सो तेण पढमो उ ॥१॥ ति ।
अनन्तशः संशित्वलाभात् । (“विगलिदियवज्जं जाव वेमा('एवं नेरइए' त्ति) नारकोऽप्यप्रथमः, अनादिसंसारे नार
णिए 'त्ति) एक द्वि-त्रि-चतुरिन्द्रियान् वर्जयित्वा शेवा नाकत्वस्य अनन्तशः प्राप्तपूर्वत्वादिति । ('सिद्धे णं भंते !')
रकादिधैमानिकान्ताः संशिनोऽप्रथमतया वाच्या इत्यर्थः । इत्यादौ ('पढमे त्ति) सिद्धेन सिद्धत्वस्य अप्राप्तपूर्वस्य प्राप्त
एवमसंयपि । ('नवरं-जाव वाणमंतर' त्ति) असंशित्वत्वात्-तेनाऽसौ प्रथम इति । बहुत्वेऽप्येवमेवेति ।
विशेषितानि जीव-नारकादीनि व्यन्तरान्तानि पदानि अप्रआहारकद्वारे
थमतया वाच्यानि, तेषु हि संज्ञिपि भूतपूर्वगत्याऽसंज्ञिआहारए णं भंते ! जीवे आहारभावणं किं पढमे, अ
त्वं लभ्यते, असंधिनामुत्पादात् । पृथिव्यादयस्त्वसंक्षिन एव, पढमे । गोयमा ! णो पढमे, अपढमे । एवं जाव वेमाणि- | तेषां चाऽप्रथमत्वम्, अनन्तशस्तल्लाभादिति । उभयनिषेधए । पोहत्तिए वि एवं चेव । अणाहारएणं भंते ! जीवे अ- कपदं च जीव-मनुष्य-सिद्धेषु लभ्यते, तत्र च प्रथमत्वं णाहारभावेणं पुच्छा, गोयमा ! सिय पढमे, सिय अपदये।। वाच्यम्, अत एवोक्तम्-('नोसरणी' इत्यादि) णेरइए जाव वेमाणिए णो पढमे, अपढमे । सिद्धे पढमे, णो
लेश्याद्वारेअपढमे । अणाहारगाणं भंते ! जीवा अणाहारगा पुच्छा,
सलेस्ते णं भंते ! पुच्छा, गोयमा ! जहा आहारए, एवं गोयमा ! पढमा वि, अपढमा वि । णरइया जाव वेमाणि
पुहत्तेण वि । कराहलेस्से जाव सुकलेस्से एवं चेव । णवरं या णो पढमा, अपढमा । सिद्धा पहमा, णो अपढमा । ए
जस्त जा लेस्ता अस्थि । अलेस्से णं जीवा, मणुकेके पुच्छा भाणियन्वा । ..
स्सा, सिद्धा, नोसामीणोअसामी ॥ ('श्राहारए णं' इत्यादि) आहारकत्वेन नो प्रथमः,अनादिभवे
('सलेस्से णं ' इत्यादि) ('जहा श्राहारए ' ति) श्रअनन्तशः प्राप्तपूर्वत्वाद् श्राहारकत्वस्य । एवं नारकादिरपि ।
प्रथम इत्यर्थः, अनादित्वात् सलेश्यत्वस्य इति । ('वरं सिद्धस्तु आहारकत्वेन न पृच्छयते,अनाहारकत्वात् तस्येति ।
जस्त जा लेस्सा अत्थि ति) यस्य नारकादेर्या कृष्णादि('अणाहारए गं') इत्यादौ (सिय पढमे' त्ति) स्यादिति
लेश्याऽस्ति, सा तस्य वाच्या । इदं च प्रतीतमेव । अले. कश्चिज्जीवोऽनाहारकत्वेन प्रथमः, यथा-सिद्धः । कश्चिच्चा
श्यपदं तु जीव-मनुष्य सिद्धध्वस्ति, तेषां च प्रथमत्वं याच्य प्रथमः, यथा संसारी, संसारिणो विग्रहगतावनाहारक
नोसंज्ञिनोअसंक्षिनामिवेति । एतदेवाऽऽह-('अलेस्से णं' त्वस्य अनन्तशो भूतपूर्वत्वादिति । ('एक्केके पुच्छा भाणि
इत्यादि )। यब्व' ति) यत्र किल पृच्छावाक्यमलिखितं तत्र एकैक
दृष्टिद्वारेस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः।
सम्मदिट्ठीए णं भंते ! जीवे सम्मदिष्टिभावेणं किं पढमे ? भव्यद्वारे
पुच्छा , गोयमा! सिय पढमे, सिय अपढमे । एवं एगिदिभवासिद्धिए एगत्त-पुहत्तेणं जहा आहारए । एवं अभव- यवज्जं जाव वेमाणिए । सिद्धे पढमे, णो अपहमे । पुहति
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org