________________
पनमरवइया
अभिधानराजेन्द्रः।
पउमवरखेडया
केण सुवर्णपत्रकेण मरिकतानि सुवर्मप्रतरकमरिकतानि (नाना- हयपतीमो गयपंतीयो" इत्यादि, नवरमेकस्यां दिशि था श्रेणिः मणिरयणविविहहारकहार उवसोभियसमुदया इति) ईषत् ना ! सा पङ्किरभिधीयते उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन यत् नारूपाणां मणीनां रत्नानां च ये विविधा विचित्रवर्या हारा। श्रेणिद्वयं सा बीथी, पसिंघाटा हयाऽऽदीनां पुरुषाणामुताः। अष्टादशसरिका अर्यहारा नवसारिकाः,तेरुशोजितः समुदा- साम्प्रतमेतेषामेव हराऽऽदीनां स्त्रीपुरुषयुग्मप्रतिपादनार्थ "मिदु. यो येषां तानि तथा। (ईलिमन्त्रमन्नमसंपत्ता इति) ईषत मनाक गाई" इत्युक्तम् । उसनेव प्रकारेण यादीनां मिथुन कानि अन्योऽन्यं परस्परमसंप्राप्तानि संलग्नानि पूर्वापरदकिणोत्तरा- स्त्रीपुरुष युग्मरूपाणि काच्यानि । यथा-"तत्य २ देसे तहिं तदि गतैर्वातैर्मदायन्ते मम्दायन्ते इति मन्द मन्दम्, पजमानानि कम्प. पपसे बहुर्दि हयमिहगाई गयमिहुणगाई।" इत्यादि। मानानि भृशा॥५४॥४२॥ इत्यविच्छेदे द्विः प्रोक्तमवादः । तसे पलमवर इयाए तत्थ ५ देसे तहिं २पएसे बहवे इत्यविच्छेदे द्विवचनं, यधा पचति पचतीस्था । एवमुत्त
पनमसयाओ नागल्याप्रो एवं असोगचंपगचूयवणवासंतिरत्रापि। पित्कम्पनवशादेव प्रकर्षत इतस्ततो मनाक चलनेन लम्बमानानि नम्बमानानि, ततः परम्परसंपर्कवशतः शब्दाय
पमतिमुत्तगकुंदलयाओ णिचं कुसुमियामोजाव मुविजत्त. मानानि, उदारेण स्फारेण, शब्देनेति योगः। स च स्फारशब्दो
पमिमंजरीवटेंसकर यो सम्वरयणामतीओ साहाओ न. मनःप्रतिकूलोऽपि जबात,तत माद-मनोझेन मनोऽनुकूलनातच एहाम्रो घट्ठायो महायोणारयानोनिम्मन्नाओ निप्पंकाओ मनोऽनुकूलं वेशतोऽपि स्यादत आह-मनोहरण मनांसि श्रोतृणां
निकंकमगयाओ सभाओ ससिरियाओ सज्जायाओ हरति श्रात्मवश नयतीति मनोहरः । सिदाऽऽदेराकृतिगणस्वा.
पासादीयाो दरिसज्जिाओ अनिरुवामो पडिरूवाओ दचप्रत्ययः । तेन । तदपि मनोहरत्वं कुत इत्याह-"कर्ममनोनिवृत्तिकरेण । "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोद.
तीसे पउमवरचेदियाए तत्थ श्देसे तहिं २पएसे बहवे र्शनम्।" इति वचनात देतो तृतीया। ततोऽयमर्थः-प्रतिश्रोतृक
अक्खया सोस्थिया पामत्ता सम्वरमणामया अच्छा। योर्मनसश्च निवृतिकर: सुखोत्पादकः,ततो मनोहर,तेन इत्थं
तीले णमित्यादि) तरूपांणमिति पूर्ववत । पावरवेदिकायां भूतेन शब्देन तान् प्रत्यासन्नान प्रदेशान् सर्वतो दिनु,समन्ततो तत्र तत्र (तहि तर्हि इति तस्यैव देशस्य तत्र तत्र एकदेश, अ. चिदिक्षु श्रापूरयन्ति, शत्रन्तस्य शाविदं रूपम् । अत एवं श्रिया
त्रापि “तत्य २ देसे तहिं २” इति बदता यनैका लता तत्रत्या शोजया अतीव शोभमानानि उपशोभमानानि तिष्ठन्तीति। भपि बचा लताः सम्तीति प्रतिपादितं कष्टव्यम् । (बहुयानो प. तीसे णं पनमवरवेइयाए तत्य तत्य देसे तहिं तहिं पदेसे
उमलयाभो इत्यादि) बयः पद्मलताः पमिन्यः, नागलताः नागा
मुमविशेषाः, त एव लताः तिर्यक्शाखा प्रसराभावात् नागमताः। बहवे हयसंघामा गयसंघामा नरसंघामा किपरसंघामा
एवमझोकलताः, बणलता वणास्तविशेषाः,वासन्तिकास ताः किंपुरिससंघाडा महोरगसंघामा गंधनसंगाडा उसभसं. प्रतिमुक्तकलता,कुम्द सताः,कलताः,नित्यं सर्वकाल षट्स्वपि घाटा सब्बरयणामया अच्छा सएहा लएहा घट्टा मट्ठा णी- ऋतुषु इत्यधः । कुसुमिताः कुसुमानि पुष्पाणि संजातान्यास्विति स्या निम्मला निष्पका निकंकाच्छाया सपना सस्सिरीया
कुसुमिताः, तारकाऽऽदिदर्शन दितप्रत्ययः। यावत् करणात् एवं म उज्जोया पासादीया दरिसणिज्जा अनिरूवा पभिरूवा ॥
नित्यं मुकुलिता मुकुलामि नाम कुइमलानि,कलिका स्ययः,नि.
स्य (पञ्चपायानो इति) पल्लविता,नित्यं (नवश्याओरति) स्तव. (तीस णमित्यादि ) तस्याः पद्मवरवेदिकायाः, तत्र तत्र देशे किता:,नित्यं (गुवाओ)गुटिगताः,स्तवक गुल्मा गुच्छकविशेषौ, (तहि तहि शति) तस्यैव देशस्य तत्र तत्र एकदेशे । एतावता निग्य गुञ्छिता,नित्यं यमलिता यमलं नाम-समानजातीययोलतकिमुक्तं नवति?-यत्र देशे एकस्तत्रान्ये ऽपि विद्यन्त इति। यहवा वोर्युग्मं तत् संयातमास्थिति यमलिताः, नित्यं युगलिता युगलं हयसंघाटा हय युग्मानि,सवाट कशब्दो युग्मवाची, यथा साधु
सजातीयविजातीययोल तपाईन्छम् तथा नित्यं सर्वकालं फल भ. संघाट इत्यत्र । एवं गजनरकिम्पुरुषमहारगगन्धर्ववृफ्नसंघा
रेण नता ईपन्नता नित्यं प्रणता माइता फलभारेण दूरं नताः,तथा रा अपि वाच्याः । एते च कथंभूता इत्याद-(सब्बरयणामया)
नित्यं (मुविभक्तेत्यादि) सुविभक्तिका सुविच्छित्तिकः प्रतिविशिसर्वाऽऽत्मना रत्नमयाः, अच्छा आकाशस्फटिकदतिस्वच्छाः।
टो मन्जरीरूपायोऽवतंसकस्तारास्तद्धारिण्यः। एवं सवाऽपि कु. जाव पडिरूवा इति) यावत्करणात्-" सपना सराहा घा
सुमितत्वाऽऽदिको धर्म एकैकस्या लताया उक्तः। साम्प्रतं कासा. महा" इत्यादि विशेषणकदम्बकपरिग्रहः, तञ्च प्राम्यत् । एते
चिलतानां सकलकुलुमितत्वाऽऽदिधर्मप्रतिपादनार्थमाह-( नियं सर्वेऽपि च संघाटाः पुष्पावकीर्णका सक्ताः।
कुसुमियमचलियलवश्यथवश्यगुलायगोच्चियघिमियपणमिसंप्रत्येतेषामेव हयाऽऽदीमां पयादिप्रतिपादनार्थमाह
यसुविभत्तपडिमंजरिवहंसगधरीनो) एताश्च सर्वा अपिलता तीसे एं परमवरवेदियाए तत्थ तत्थ देसे तहिं तहिं पदेसे
एवं रूपा प्रत्याह-(सव्वरयणामईश्रो) सर्वात्मना रत्नमय्यः
"अच्चा अपहा" इत्यादि विशेषणः कदम्बकं प्राग्वत् । बहवे हयपंतप्रो तहेवजाव पमिरुवाओ,एवं दयवीही श्री अधुना पावरवेदिकाशब्दप्रवृत्तिम.मित्तं शिकासुः पृच्छति
जाव पमिरुवाओ, एवं हयमिहणाईजाव पडिरूवाई॥ से केपट्टेणं जंते ! एवं वुच्चइ-गोयमा ! पउमवरवेदि( एवं पंतीओ बीदीयो एवं मिहुणमा इति ) यथा अमीषां
याए तत्थ २ देसे तर्हि पएसे वेदियासु वेतियबाहास इयाऽऽदीनामटाना-संघाटा उक्तास्तथा पञ्जयोऽपि वक्तव्याः। बीथयोऽपि, मिपुनकानि च। तानि चैवम्-" तीसे णं
वेतियासीसफलएम वेतियापुडंतरे खंभे खंभवाहास पनमयरवेश्याप तत्थ तत्थ देसे तर्हि तहि पपसे बहयाओ। खंभसीसेसु खंज पुमंतरेसु सूर्यामु स्यीमुहेसु सूयीफलएम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org