________________
(३२१) पडिक्कमणारिह भाभिधानराजेन्सः ।
पमिग्गहेत्ता उपलक्षणमेतत् , तेन समितिरहित एव केवलमित्यपि द्र-| संप्रति यद् मूलगाथायाम्-" अतिक्कमे अणाभोगे" इत्युव्यम् । केवलग्रहणमगुप्तत्वमसमितत्वं चैकं केवलं, न तु पन्यस्तं, तयाख्यानयनाहगुप्तत्वासमितत्वप्रत्ययं प्राणिव्यापादनमापन्न इति प्रतिपा- अवराह अतिक्कमणे, वइक्कमे चेव तह प्रणाभोगा । दनार्थम् । तथा चाऽऽह-अप्पहिंसा] अल्पशब्दोऽभाववाची।
भयमाणे य अकिच्चं, पायच्छित्तं पडिक्कमणं ॥१६॥ अल्पा नैव काचन प्राणिनो हिंसा,भवेदिति शेषः। कथमगुप्तोउसमितो वेत्यत आह-[सहसा पदैकदेशे पदसमुदायोपचा
अपराधे उत्तरगुणप्रतिसेवनरूपे अतिक्रमणे, तथा व्यतिरात् सहसाकारोऽनाभोगतो वा । तत्र सहसाकारो नाम
क्रमे च , तथा अनाभोगतोऽकृत्यमिति मूलोत्सरगुणप्रति"पुव्वं अपासिऊणं, छूढे पाए कुलिंगयं पासे । न य तरह नि
सेवनालक्षणं भजमाने प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तम्। यत्तेउं, जोगं सहसाकरणमेयं ॥१॥" इत्येवंरूपः । अनाभोगो
तदेवमुक्तं प्रतिक्रमणार्ह प्रायश्चित्तम् । व्य० १ उ० । विस्मृतिः । (तहियं तु पडिक्कमणमिति ) तत्र सहसाकार
स्था० । ग०। तोऽनाभोगतो वा केवल एवागुप्तत्वे असमितत्वे च सति पडिक्कमिउं-प्रतिक्रमितुम्-अव्य० ।प्रतीपं क्रमितुमित्यर्थे, "इ. प्रायश्चित्तं 'पडिक्कमणं,' यदि पुनः (आउट्टि त्ति) उपेत्य अ. च्छामि पडिक्कमिउं।" ध०२ अधिक। गुप्तत्वमसमितत्वं वा करोति तदा प्रायश्चित्तं तपोऽह, न वा पडिक्कमित्तए-प्रतिक्रान्तुम्-अव्य० । प्रतिक्रमणं कर्तुमित्यर्थे, दानं, तपस इति गम्यते। कथमदानमिति भावत उच्यते
स्था० २ ठा० १ उ०। यदि स्थविरकल्पिका उपेत्यागुप्तत्वमसमितत्वं वा मनसा समापन्नास्ततस्तपोऽहं प्रायश्चित्तं तेषां न भवति; गच्छनि
पडिक्कमित्ता-प्रतिक्रम्य-अन्य० । प्रतिक्रमणं कृत्वेत्यर्थे, प्रा. गैतानां तु मनसाऽप्यापनानां चतुर्गुरुकं प्रायश्चित्तमिति ।
चा० २ श्रु० ३ चू०। तदेवं गुप्तिषु समितिषु वेति व्याख्यातम् ॥ ६॥ पडिक्कमियव्य-प्रतिक्रान्त त्रि० । मिथ्यादुष्कृतदानेन पापाइदानी प्रतिरूपयोगपदव्याख्यानार्थमाह
निवर्तितव्ये, प्रा० म०१०। पडिरूवग्गहणेणं, विणो खलु सूइयो चउविगप्पो।
पडिक्खर-देशी-पुं० । रे, दे० ना.६ वर्ग २५ गाथा। नाणे दंसणे चरणे, पडिरूवचउत्थो होति ।। ६२ ।।
पडिक्खलण-प्रतिस्खलन-न० । स्थित्युष्टम्भकाभावात् पतने, प्रतिरूपशब्दोपादानेन चतुर्विकल्पः चतुष्पकारः खलु वि
आ० म०१०। नयः सूचितः । चतुष्पकारतामेव दर्शयति-शाने ज्ञानविषयः, दर्शने दर्शनविषयः, चरणे चरणविषयः, चतुर्थः प्रतिरूपको
पडिखंध-देशी-पुंन । जलवहने,जलवाहे च ।देना०६ बर्ग विनयो भवति । व्य०१ उ०।
२८ गाथा। संप्रति "गुत्तीसु य समिईसु य" इत्यादिगाथायां यदुक्तम्- | पडिखंधी-देशी-स्त्री०। जलवहन, जलवाहे च । देना.६ "पसत्थे य" इति, तत्र प्रशस्तग्रहणव्यवच्छेद्यं दर्शयति- वर्ग २८ गाथा। तत्थ उ पसत्थगहणं, परिपिट्टणछेजमाइ वारेइ । दिगमण-प्रतिगमन-न। व्रतभजने,बतमोक्षे,व्य०१०उ० ।
ओसन्नगिहत्थाण य, उहाणाई य पुव्वुत्तो ॥१७॥ पडिगय-प्रतिगत-त्रि० । यत प्रागतस्तत्र गते, सू०प्र०१ पा'जोगे तहा पसत्थे य' इत्यत्र यत्प्रशस्तग्रहणं कृतं तत् अप्र
| हु. १ पाहु०पाहु । रा०। स्वस्थानं गते,भ.१श०१०। शस्तयोगपरिपिट्टनच्छेदाऽऽदिकं वारयति निराकरोति,न त.
पडिग्गह-पतग्रह-पुं० । आचेलकाऽऽधारे, है । पत भक्तं दकरणे प्रतिक्रमणं प्रायश्चित्तं भवतीति भावः। तस्या-प्रशस्तत्वेन तत्करणस्यैव प्रायश्चित्तविषयत्वात् । तथा ये अवस
पानं वा गृह्णाति इति पतग्रहः। लोहाऽदित्वादच् प्रत्ययः । सानाम् उपलक्षणमेतत्, पार्श्वस्थकुशीलादीनांच,तथा-गृ
पात्रे, दशा०१० अ० कल्प० भ०। प्रश्नः। पा०/प्राचा हस्थानां, पूर्वोक्ता उत्थानाऽऽदयो भ्युत्थानाञ्जल्यासनप्रदाना
भारडे, शा०१श्रु०५०। वृ० औ । प्रवः । नि.चू०। दयस्तानपि वारयति, तेषामपि तान् प्रति अप्रशस्तत्वात्।
दृष्टिवादस्य सिद्धश्रेणिकापारकर्मभेदे,स०१२ अङ्ग। व्या(पा
त्राधिकारः सर्वोऽपि 'पत्त'शब्दे वक्ष्यते ) पतन् ग्रह इव अत्रैव प्रायश्चित्तयोजनमाह
पतग्रहः । संक्रम्यमाणप्रकृत्याधारे, क० प्र०। जो जत्थ उ करणिज्जो, उहाणाई उ अकरणे तस्स ।
परिणमई जीसे तं, पगइऍ पडिग्गहो एसा। (२) होइ पडिक्कमियव्वं, एमेव य वाएँ माणसिए ॥६॥
यस्यां प्रकृती आधारभूतायां तत् प्रकृत्यन्तरस्थं दलिक यो योग उत्थानाऽऽदिरभ्युत्थानाञ्जालप्रदानादिको यत्र | परिणमयति आधारभूतप्रकृतिरूपतामापादयति, एषा प्रकआचार्याऽऽदिविषये करणीय उक्तस्तस्य तत्राकरणे प्रति- । तिराधारभूता पतग्रह इत्युच्यते ॥२॥क०प्र० २ प्रक० । क्रमितव्यं भवति, मिथ्यादुष्कृतं प्रायश्चित्तं भवतीति भावः।। पं०सं०। तदेव तत्कायिकप्रतिरूपयोगविषये उनमेव, अनेनैव प्र. प्रतिग्रह-पुं० । प्रतिग्रहपतग्रही पर्यायौ। है । कारेण वाचिके मानसिकेअप योग प्रतिरूपे वक्तव्यम् । य
पडिग्गहधारि (ण)-प्रतिग्रहधारिन्-त्रि० । पात्रधारिणि था-वाचिको मानसिकोऽपि यः प्रतिरूपयोगी यथा यत्र करणीय उक्तस्तस्य तथा तत्राकरणे मिथ्यादुष्कृतं प्राय
स्थविरकल्पिकाऽऽदौ,कल्प.३ अधि. क्षण। प्राचा। श्चित्तमिति । चशब्दोऽनुक्नसमुच्चयार्थः। तेन इच्छामीत्यादि-पडिग्गहेत्ता-परिगृह्य-श्रव्य स्वीकृत्येत्यर्थे, "पिंडवायं पप्रशस्तयोगाकरणेऽपे मिथ्यादुष्कृतं द्रष्टव्यम् ।
डिग्गहेत्ता।" आचा०२ १०१ चू०१० ३ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org