________________
पक्किमपण
वयं च जे पढमाए पोरिसीए अइकंताए तझ्याए पोरिसीए मइताए भने वा पार्थ वा पढिगाहेज्जा वा परिजेज्जावा, तस्स पुरिम | महा० १ ० । " सम्बलो चडत्थं ।" सर्बरिमस्तु प्रतिक्रमणे भते चतुर्थम् । जीत० तथा प्रभातप्रतिक्रमणसमये प्रथमतः कुसुमिमायणियं काउसमा चतुकस्य मार्ग
44
सागर
a:
करोति, तदा " चंदेसु निम्मलयरा " इति यावत् बरगंजीरा" इति तथा प्रभात प्रथमसः "कुसुमिणमिणकाउस्सम " चैत्यन्दनांकृत्या चत्वारि क्षमाश्रमणानि ददाति ततः स्वाध्यायं करोत्युत स्वा. ध्यायं कृत्वा तमाश्रमणानि ददातीति प्रश्ने, उत्तरम् - प्रभातप्रतिक्रमणसमये प्रथमतः "कुसुमिणडुसुमिण ओह डायणियं कामसभां " चतुर्लोकस्य मानं करोति, " तदा बंदेसु नि. उमलयरा इति यावत्सागरवर गम्भीरेति यावद्वेति । अत्र सामान्येन " चंदेसु निम्मलयरा " इति यावत्करोति, यदा पुनः स्यातुर्यतातिचारो जातो भवति तदा नमस्कारमेकमधिकं चिन्तयतीति ॥ २ ॥ तथा--प्रभातप्रतिक्रमणे प्रथमतः कुसुमिणमिणकाउस्सी, "बैत्यन्द चत्वारि कमाश्रमणानि ददाति ततः स्वाध्यायं करोत्युत स्वाध्यायं कृत्वा क्षमाश्रमणानि ददातीति । अत्र प्रभाततिक्रमणे प्रथमतयतुकस्य मार्ग कायोत्सर्गे द कृत्वा चत्वारि कमाश्रमणानि च दवा कमाश्रमणयुगेन स्वाध्यायं च कृत्वा प्रतिक्रमणं करोति । यत उक्तम्-" इरि या कुसुमिलग्गो, जिणमुणिवंदण तहेव सभाओ । सब इस बि सक्कत्थउ, तिनि य उस्ला कायन्वा ॥ १ ॥ 39 एषा गाथा श्री सोमसुन्दरसरिकृत सामाचारीमध्ये वर्तते, तथा श्रीबिजवानसुरयो ऽपीत्यमेव कृतवन्तस्तस्थितया ययमपि तथैव कुर्म इति स्वाध्यायानन्तरं चत्वारि माश्रमानि देया नीतिवापि प्रन्ये वर्तते तस्यापि प्रतिषेधो नास्ति, परं यथा वृद्धाः कृतवन्तस्तदानीं कुर्म इति ॥ ३ ॥ ० ४ प्रका० वर्षमध्ये कति प्रतिक्रमणानि चतुर्मास पूर्णिमायामनुसदा प्रतिक्रमणानि पञ्चविंशतिरावितिय बभूवुः, तथा तामि शाखा करवलेन विधीयमानानि परम्परातो शाखारभिधानं प्रसाद्यमिति प्र सरम् अत्र वर्षमध्ये प्रतिक्रमणानि पञ्चविंशतिराि तिर्थेति कापि कामात शाखमध्ये तु देव किचातुर्मासिकांसानि पञ्च प्रतिक्रमणानि प्र तिपादितानि सम्तीति । १५ । ही० ४ प्रका० । रात्रौ ये सुबत्रक्षिकां भक्तयन्ति तेषां साम्ध्यप्रानातिकप्रतिक्रान्तिः किमती यथा वा इति प्र उत्तरम्-रात्री सु प्रतिकां प्रणयन्तीत्यत्र "अविधिकया वरमक वस् वणं कहंति गोत्था। पायच्डिसं जम्दा, अकप गुरु कप ॥ १ ॥ इति प्रतिकमचहेतुमगाथानुसारेण प्रतिष मकरणमेव सुन्दरं प्रतिभाति १२ । ६ ० ३ प्रका० । पाक्तिक प्रीतकमणगताऽर्थः कामणावसरे "निरपारगपारगा हो " इति कथ्यते तदा आपका दिभिरपि किमेतदेवी"" इति तत्र आपकाऽऽदिभिः स" कथनीयं न तु नित्यारा हो" इति तथा-पक्षिमिपर्यन्ते गायार्थस्य
99
66
33
( ३१८ )
अभिधानराजेन्द्रः |
Jain Education International
9
पडिकमा
देशहित्यादिपाप्रतिक्रमणाः कथयिता अतधकस्य कासमेकं कविता शान्ति कथयति एतावतैत्र शुद्ध्यति, द्वितीयवारं "पंच सोगहल काउस्लग्गस्ल" करणे विशेषो ज्ञातो नास्तीति १ । ४०४ प्रका० तथा तेलान इति प्ररम-तथा-खादिमानमेन प्रतिक्रमणा55देशप्रदानं न सुविदिताऽऽचरितं परं कापि तदभावे जिन 35 दमदासंभवेन निवारथिनशक्यमिति २२ । ६० ३ प्रकार | पाक्तिका ऽऽदिप्रतिक्रमणमध्ये वैस्यबन्दनादारभ्य कि सूयात्पश्यन्निवार्यते २४ पाक्षिकादिप्रतिक्रमणे मारा
66
नारिक स्थानं यावत्पुनः प्रतिक्रमणं क्रियते ३५ इति प्रश्ने, उस रम- पाक्षिका ऽऽदिप्रतिक्रमणमध्ये त्यचन्दनादारभ्य मोस" यावत्पचेदिनिवार्यमाणं परम्परया दृश्यते परं ताराणि नोपल ३४ पाक्षिकतिक्रमणे पाक्षिकाविचाराचादजायते सदा सत्यवमरे चैत्यन्दनादि पुनः कर्तव्यमिति संय दायः ॥ ३५ ॥ ही ० २ प्रका० ।
(३०) प्रतिक्रमणफलम् -
पडिक्कमणें भंते ! जीवे किं जणयइ ?| पडिक्कमणेणं वयच्छाई पेहेरे, पिरियवयच्छिदे पुरा जीवे निरुद्धासने अ सवलचरिते असु पवयणमायासु उवउत्ते अपुहते सुप्पfure विहरइ ॥। ११ ॥
हे भदन्त ! प्रतिक्रमणेन जीवः किं जनयति । गुरुराह हे शिय! प्रतिक्रमणेन अपराधेभ्यः पश्चानिवर्तनेन वाणि पिदधाति, व्रतानां प्राणातिपातविरमणाऽऽन छिद्राणि श्रतीचारान् स्थगयति रुणद्धि, पिहितव्रतच्छिद्रः सन् पुनर्जीवो निरुद्धाऽभ्यो भवति निरुद्धाश्रव नरशवलचारिणोऽष्टसु प्रवचनमातृषु उपयुक्तः सन् समितिगुप्तिषु सावधानः सन् अपृथकृत्यः संयमयोगेभ्योऽभिन्नः सन् प्रणिहितो विहरति, सुप्रणिहितानि असन्मार्गात् निषेध्य सन्मार्गे व्यवस्थापितानीन्द्रियाणि येन स सुप्रणिहितेन्द्रियः सन्मार्गप्रस्वापितेन्द्रियः साधुः खमार्गे विहरतीत्यर्थः ॥ ११॥ उत०२४ अ०] प्रतिक्रमलाई प्रायश्चित्तभेदे व्य०१ ४० भाष०| आ०चु०| मावश्यकान्तर्गते स्वलननिन्दाप्रतिपादकेऽध्ययनविशेषपा (३२) श्रायाः प्रतिक्रमणं कुर्माया बन्दनकदानावसरे कि मुख afai शुद्धभूमौ मुञ्चन्ति किमुत पादपुञ्छनोपरि मुखव
कां मुक्त्या बन्दनकादि ददतीति मझे, उत्तरम् -प्रति*मणं कुर्वाणाः श्राद्धा बन्दनकदानावसरे मुखवस्त्रिकां शुद्धभूमी रजोहरसोपरि वा मुखन्ति नान्यत्रेति विधिरिति १७। प्र० सेन० १ ० तथा गुरुपादुका प्रतिक्रमणादिकं शुद्धयति न वेति प्र उत्तरम् - केवलदेववन्दनं विना सर्वप्र तिक्रमणादिकं शुद्धयतीति नयपादुकापुष्पादिभिरत ह ति प्रतिक्रमणाऽऽदिन शुद्ध्यतीति वाच्यं, पुष्पाऽऽद्यर्चितजिनप्रतिमानामप्रेsपि प्रतिक्रमणा-विक्रियायाः शुद्ध्यमानत्वादिति । ४४२० | सेन०२ उल्ला० तथा पाक्षिकप्रतिक्रमणमुखपत्रिकाप्रतिलेखनानन्तरं पौषधि बिना प्रतिक्रमणसूत्रादेशो दत्तो शुद्धयति न वेति मने, उत्तरम् - मुख्यवृष्या पौषधिकस्य दी यते वृद्धचरित, परमेकान्तो हातो नास्तीति । १२०
For Private & Personal Use Only
www.jainelibrary.org