________________
(३०८) पमिक्कम अनिधानराजेन्द्रः।
पमिकमण रणपुरस्सरं उद्घट्टिया चेव मूलुत्तरगुणेसु जं खंडियं तस्स मिति । अत्राऽऽचार्यों ब्रूते-[अहमवि खामेमि तुम्भे त्ति ] पायच्छित्तनिमित्तं उस्साससयतिगपरिमाणं काउस्सगं करें- प्रतीतार्थमेवेदमिति । अत्राऽऽह कश्चित्-"नणु पुव्वमेव सामति । तत्थ चारस उज्जोयगरे चिंतंति । चउमासिए पंचसउ- वो विसेसो विपक्खियावराहखामणं कयं, ता किं पुणो स्सासमाणं उज्जोयगरे वीसं संवच्छरिए अछुत्तरसहस्सु
इयाणिं पक्खियं खामेह ?।" उच्यते-" काउस्सग्गट्ठियाणं स्सासमाणं उज्जोयगरे चालीसं नमोकारं चिंतंति, तो
सुभेगग्गभावमुवगयाणं किंचवराहपयं सुमरियं होजा, विहिणा पारित्ता चउधीसत्थयं पढंति । पच्छा उवविट्ठा मु
तस्स खामणानिमित्तं पुरो खामणगं करेमो ति । अहवाहर्णतगं कायं च पडिलेहित्ता किइकम्मं करेंति, तश्री ध.
सव्वहेह पक्खपडिक्कमणपरिसम्मत्ती, तो पुब्विल्लखामणरणियलनिहियजाणुकरयलुत्तमंगं समगं भणति"
गाणतरं जं किंचि पत्तियं वितहकिरियावइराइणा समु
प्पन्नं तमिह खामिज्जा त्ति । श्रहवा विही चेव सो कम्मइच्छामि खमासमणो ! अन्भुडिओ मि अभितरपक्वियं
क्खयहेऊ भयवया तइयवेजोसहपभोगसरिसो दरिसिखामेउं पन्नरसएहं दिवसाणं पन्नरसण्हं राईणं जं किंचि अप
ओ, ता कायब्वमित्थ वि खामणगं न कोइ पज्जणुज्जोगो त्तियं परपत्तिय भत्ते पाणे विणए वेयावच्चे आलावे संलावे कायब्वो, आणा चेवेह भागवई पमाणं ति। " ततो यथा उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि म- राजानं पुष्यमाणवा अतिक्रान्ते माङ्गल्यकार्ये बहु मन्यन्ते ज्झ विणयपरिहीणं सुहम वा बायरं वा तुब्भे जाणह, अहं
यदुत अखण्डितबलस्य ते सुष्टु कालो गतोऽन्योऽप्येवमे
वोपस्थितः, एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसू. न जाणामि, तस्स मिच्छा मि दुक्कडं। अहमवि तुम्भे खामामि ।
प्रेण तथा स्थिता एव साधव प्राचार्यस्य कुर्वन्ति । अस्यार्थः-इच्छाम्यभिलषामि, क्षमयितुमिति योगः। (ख'
तच्चेदम्मासमणो त्ति) हे क्षमाश्रमण! ओकारान्तत्वं च प्राकृतत्वा
इच्गमि खमासमणो ! पियं च मे जंभे हट्ठाणं तुद्वाणं त्। न केवलमिच्छाम्येव किंतु (अम्भुट्ठिो मि त्ति) अभ्युत्थितोऽस्मि प्रारब्धोऽस्म्यहम् । अनेनाभिलाषमात्रव्यपोहेन क्ष
अप्पायकाणं अभग्गजोगाणं सुसीलाणं सुबयाणं सायमणक्रियायाः प्रारम्भमाह-(अभितरपक्खियं ति ) पक्षा
रियउवज्ज्झयाणं नाणेणं दंसणेहं चरित्तेणं तवसा अभ्यन्तरसंभवमतिचारमिति गम्यते । क्षमयितुं मर्षयितुमिति प्पाणं भावमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो प्रस्तावना । क्षामणमेवाऽऽह ( पन्नरसरह दिवसाणं ति) वइक्कतो अन्नो अभे कल्लाणणं पज्जुवडिओ सिरसा पञ्चदशानां दिवसानां ( पन्नरसरहं ) पञ्चदशानां [ राईणं मणसा मत्थएण बंदामि । ति] रात्रीणामभ्यन्तरमिति शेषः । (जं किंचि ति) यत्कि- (इच्छामीत्यादि ) तत्रेच्छामि अभिलषामि वक्ष्यमाणं वस्तु, श्चित्सामान्यतो निरवशेष वा । (अपत्तियं ति) प्राकृतशैल्या. हे क्षमाश्रमण! कुतोऽपि कारणादप्रियमपि किञ्चिदिष्यत
प्रीतिकमप्रीतिमात्रम् । [परपत्तियं ति ] प्रकृष्टमप्रतिक प. इत्याह-प्रियमभिमतं.चशब्दः समुच्चये। मे मम,किं तदित्याहरप्रत्ययं वा परहेतुकमुपलक्षणत्वादस्याऽऽत्मप्रत्ययं चेति द्र यद् भे) भवतां, हृष्टानांरोगरहितानां तुष्टानां तोषवताम् । अव्यम् । भवद्विषये मम जातं वा, मया जनितमिति शेषः । थवेदं हर्षातिरेकप्रतिपादनार्थमेकार्थिकपदद्वयोपादानम्, अ"तस्स मिच्छा मि दुक्कडमिति" संबन्धः। तत्रभक्त भोजनवि
ल्पा तङ्कानामल्पशब्दस्याभाववचनत्वात् सद्योधातिरोगवषये, पाने पानविषये, विनये अभ्युत्थानाऽऽदिपे, वैयावृत्ये र्जितानां सामान्येन वा नीरोगाणं स्तोकरोगाणां वा,सर्वथा नि
औषधपथ्यदाना दिनोपष्टम्भकरणरूपे, पालापे सकृजल्पे, रुजत्वस्यासंभवात् । (अभग्गजोगाणं ति) अभग्नसंयमयोगानां संलापे मिथःकथायाम् । “उच्चासणे समासणे चेति" व्यक्त- [सुसीलाणं सुब्बयाणं ति] व्यक्तम्। साऽऽचार्योपाध्यायानामम्. (अंतरभासाए त्ति ) अन्तरभाषायामाराध्यस्य भाष- नुयोगाऽऽद्याचार्योपाध्यायोपेतानां ज्ञानाऽदिना आत्मानं भामाणस्यान्तरालभाषणरूपायाम् , उपरिभाषायामाराध्यभा- घयतां बहुशुभेन प्रत्यर्थश्रेयसा ईपदूनशुभेन वा, सर्वथा शु. षणानन्तरमेव तत्तदधिकभाषणरूपायाम् । इह समुच्चया- भस्यासंभवात् ।[भे इति ] भो भगवन्तः! दिवसो दिनं, किंर्थश्चशब्दो लुप्तो द्रष्टव्यः। यत्किञ्चित्समस्तं सामान्यतो वा विधः?, पौषधः पर्वरूपः । तथा-पक्षोऽर्द्धमासरूपो व्यतिका(मझ ति) मम विनयपरिहाणं शिक्षावियुतत्वमनौचि. न्तोऽतिलक्वितः। अन्यश्च पक्ष इति वर्तते। [भ] भवतां कल्यात्यमित्यर्थः । संजातमिति शेषः । सामस्त्यं सामान्यरूपतां वा णेन शुभेन, युक्त इति गम्यते। पर्युपस्थितः प्रक्रान्त इति । विनयपरिहीणस्यैव दर्शयन्नाह-सूक्ष्मं वा, बादरं वा, वाश- एवं पुष्यमाण इव मङ्गलवचनमभिधाय प्रमाणमाह-शिरसा ब्दी द्वयोरपि मिथ्यादुष्कृतविषयतातुल्यतोद्भावनार्थी, (तु- मनसेति व्यक्तम्, चशब्दश्चेह समुच्चयार्थो द्रष्टव्यः। [मत्थ. ब्भे जाणड त्ति) यूयं जानीथ, यत्किञ्चिदिति वर्तते । (अहं पण वंदामि ] नमस्कारवचनमव्युत्पन्नं समयप्रसिद्धमतः नयाणामि त्ति) अहं पुनर्न जानामि, मूढत्वात् । यत्कि- शिरसेत्यभिधायाऽपि यन्मस्तकेनेत्युक्तं तददुष्ट,यथैषां वली. चिदिति वर्तते, अप्रीतिकविषये, विनयपरिहीणविषये च | वहानामेव गोस्वामीति गोस्वामिनशब्दस्य स्वामिपर्याय(मिच्छा मि दुक्कडं ति) मिथ्या मे दुष्कृतमिति । स्वदुश्च- तया लोके रूढत्वादिति। रितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमण
अत्राऽऽचार्य श्राहमिति परिभाषितं वाक्यं प्रयच्छामीति वाक्यशेषः । अ. तुमहिं समं ति। थवा-[ तस्स त्ति] विभक्तिपरिणामात्तदप्रीतिक, विनयपरि- युष्माभिः सार्धं सर्वमेतत्संपन्नमित्यर्थः । हीणं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते [मे] मम अथ चैत्यवन्दापन,साधुवन्दापनंच निवेदयितुकामा भणन्तितथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमण- इच्छामि-खमासमणो ! पुचि चेइयाई वंदित्ता नमंसित्ता
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only