________________
(२७५) पमिकमण अभिधानराजेन्डः।
पडिक्कमण पडिकमामि सत्तहिं भयट्ठाणेहिं । प्रहहिं मयहाणेहिं। पृष्ठे गताः) (त्रयस्त्रिंशदाशातनाभेदा:- अासायणा' शब्दे
द्वितीय जागे ४०१-१२ पृष्ठे, अहरादीनामाशातनास्वरूपं, त. नवहिं बंजनेरगुत्तीहिं । दसविहे समणधम्मे । इगारसहि
द्विवरणं च-तस्मिन्नेव शब्दे ४८३ पृष्ठे, तथा-असज्जाइए सज्झाउवासगपमिमाहिं । वारसहिं भिक्खुपडिमाहिं। तेरसहिं
इयं पाठोऽपि तस्मिन्नेव शब्देऽस्ति । विवरणं च-'असज्काकिरिआगणेहिं । चनदसहिं नूअगामेहिं । पन्नरसहिं प. | श्य' शब्द प्रथमभागे ८२७ पृष्ठऽस्ति) तथा (सज्काइए ण रमाहम्मिएहिं । सोलमहिं, गाहासालसएहिं । सत्तरसविहे समाइयं ति ) तथा-स्वाध्यायिके अस्वाध्यायिकविपर्ययलक्षणे असंजमे । अधारसविहे अबंभे । एगुणवीसाए णाय
न स्वाध्यायितं, इत्थमाशातनाया योऽतिचारः कृतः, सस्य
मिथ्यानुष्कृतमिति क्रिया पूर्ववत् ।। ज्यणेहिं । वौसाए असमाहिट्ठाणेहिं । एगवीसाए सब
"एअं सुत्ताणबद्धं, प्रत्येण पि होर विही अं। लेहिं । बावीसाए परीसरहिं । तेवीसाए सूअगमज्यणेहिं ।
तं पुण अवामोह-त्यमोहश्रो संपवक्खामि ॥ १२ ॥ चनवीसाए देवहिं। पणवीसाए भावणादि। बन्धीसाए द- तित्तीसार उवरि, चौतीसं बुध्वयणप्रतिसेसा। साकप्पववहाराणं उद्देसणकाहिं । सत्तावीसाए अणगा- पणतीसवयण अइसयं-छत्तीसं उत्तरऊयणा ॥१३॥ रमुहिं । अट्ठावीसाए आयारप्पकप्पेहिं । एगुणतीसाए पा
एवं जह समवाए, जा सयभिसरिक्ख होइ सयतारं।
(तथाचोक्तम्-"सतभिसया णखत्ते सतेगतारे तदेव पक्षो।) वमुअप्पसंगेहिं । तीसाए मोहणिघाणेहिं । एगतीसाए सि
असंख असंखेहि, तह य अणतेहि गणेहिं ।। १४॥ घाइगुणेहि । वत्तीसाए जोगसंगहहिं । तेत्तीसाए भासाय- संजममसंजमस्स य, पमिसिद्धारकरणाइआरस्स । ग्णाए । अरिहंताणं पासायणाए० (आर०) सजाइए ण
हो पमिकमणं तं, तेत्तीसेदि तु ताई पुणो ।। १५ ।। सज्काश्यं तस्स मिच्छामि दुक्कडं । (आव०४०)
अपराहपदेखंतु, अंतगया हॉति णियम सम्बे थि । (सतनयस्थानभेदाः- भयाण' शब्दे वक्ष्यन्त) (अष्टौ मद
सम्वो बि इआरगणो, दुगसंजोगादिजो एसो ॥१६॥
एगविहस्साऽसंजम-स्स हब इह दोहपज्जवसमूहो। स्थाननेदाः 'मयहाण' शब्दे द्रष्टव्याः) (नव ब्रह्मचर्यगुप्तयः-बंभ.
एवमि प्रारविसीहि, काउं कुणती णमोकारं ॥ १७॥" चरगुत्ति' शब्द अष्टव्याः) (दशबिधश्च श्रमणधर्मः-'सम
प्राव०४ अ०। णधम्म 'शने कष्टव्यः) ( एकादशोपाशकप्रतिमानां भेदाः, स्वरूपं च-नबासगपडिमा' शब्दे द्वितीयन्नागे १०६४ पृष्ठ
अथक प्राक्तनाया अशुनाऽऽ लेवनायाः प्रतिक्रान्त अपुनःकरघटव्यम्) (द्वादशभिक्षुप्रतिमानां विशेषः--'भिक्खुपरिमा' शब्दे
णाय प्रतिक्रामन् नमस्कारपूर्वक प्रतिक्रमणं प्रतिक्रामयनाद । वयते) (त्रयोदश क्रियास्थानानि किरियाट्ठाण' शब्दे तृती.
अन्न सूत्रम्यभागे ५५३ पृष्ठे गतानि)(चतुर्दश भूतनामा:-'नुयग्गाम' शब्दे
नमो चउन्नीसाए तित्थयराणं उसनाइ-मझवीर-पज्जबवक्ष्यन्ते) (पश्चदश परमाउधार्मिकनिरूपणम्--'परमादम्मिय' साणाणं,इणमेव निग्गंथं पावयणं-सचं, अणुत्तरं,केवलियं, शब्दे अष्टव्यम्)(षोडशभिः-गाथोषोडशः सूत्रकृताङ्गाद्यश्रुतस्क- पडिपुणं,नेयाउयं, संसुधं, सरगत्तणं,सिधिमग्गं,मुत्तिमार्ग, धाध्ययनैः । तेषां स्वरूपम्-'गाहासोझसग' शब्दे तृतीयभा
णिजाणमग्गं, शिवाणमग्गं. अवितह-मविसंधि सम्बदु. गे ८७४ पृष्ठ गतम् ।) (सप्तदशाऽसंयमभेदा:-'असंजम' शब्दे प्रथमभागे ८२३ पृष्ठे गताः) (अष्टादशविधमब्रह्म-'अचंभ'
क्ख-पहीणमग्गं । शब्दे प्रथमभागे ६७५ पृष्ठे गतम्) ( एकोनविंशतिविधं (नमो चमब्बीसाए तित्थयराणं नसभाइमहावीरपजवसाणाश्वाताध्ययनविवरणम्-‘णायज्झयण' शब्दे चतुर्यनागे २००३ णं ति) नमश्चतुर्विशतितार्थडुरेभ्य ऋषनादिमहावीरपर्यवसा. पृष्ठे गतम्) (विशतिरसमाधिस्थानानि ' असमाहिहाण' नेभ्यः, 'प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति।' तथा चोक्तम्-"बहु शब्द प्रथम नागे ७४२ पृष्ठे अष्टव्यानि) (एकविंशतिः श- वयणेण दुवयणं, लिविभत्ती' भा च उत्थी । जह हत्था तह बलपरीषहनामानि..' सबले परीसह ' शब्दे अध्यानि )| पाया,नमोत्यु देवाहिदेवाणं ॥१॥" इत्थं नमस्कृत्य प्रस्तुतस्य गुण(द्वाविंशतिपरीषहाः- 'परिषह ' शब्देऽस्मिन्नेव भागे वक्ष्यन्ते) व्यावर्णनायाऽऽह-"णमेव णिगंध पावयणं सचं अणुत्तरमि. (त्रयोविंशतिः सूत्रकृताताध्ययननामानि-'स्यगम' शब्दे षट स्यादि" इदमेवेति सामायिकाऽदिप्रत्याख्यानपर्यन्तं द्वादशाकं व्यानि ) (चतुर्विंशतिर्देवभेदाः 'देव' शब्दे चतुर्थभागे २६१३ बा गणिपिटक, निर्ग्रन्था बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः पृष्ठे गताः) (पञ्चविंशतिर्भावना:--'भावणा' शब्दे कष्टव्याः) निधानामिदं नैन्थ्य, प्रावचन मिति प्रकर्षणानिविधिनोग्य. (पविशतिर्दशाकल्पव्यवहागेद्देशनकाला:-. नद्देसणकाल' न्ते जीवादयो यस्मिस्तत्प्रावचनम् । इदमेव नैर्ग्रन्ध्यं प्रावधन शब्दे हितीयभागे ८१४ पृष्ठे गताः) (सप्तविंशतिरनगा. किम्?, अत पाह-लतां हितं सत्यं,सन्तो मुनयो गुणाः पदार्थी रगुणाः-'अणगारगुण' शब्द प्रथमजागे २७८ पृष्ठे गताः) | वा सदनुतं वा सत्यमिति । नयदर्शनमपि स्वविषये सत्यं नय. (अष्टाविंशतिविधभाचारप्रकल्पस्वरूपम्-' आधारपका त्येव?,श्रत पाह-(श्रणुत्तरंति)नास्त्यस्योत्तरंसिकान्तं विद्यत शम्मे द्वितीयभागे ३४६ पृष्ठे गतम्) ( एकोनत्रिशद्विधं पाप- श्त्यनुत्तरं, यथावस्थितसमस्त वस्तुप्रतिपादकत्वादुत्तममित्यश्रुतप्रसङ्गम-'पावसुयप्पसंग' शब्देऽस्मिन्नेव भागे पक्ष्यते) र्थः । यदि नामेदमित्यं नूतमन्यदप्येवंभूतं भविष्यतीति ?, प्रत (त्रिशमोहनीयस्थान नेदाः- मोहणिजहाण' शब्द अष्टव्याः) पाह-(केवलियं ति) केवलमद्वितीय, नापरमित्थंनूतमित्यर्थः। (एकत्रिशसिद्धानामादिगुणा:--'सिकाइगुण' शब्द वक्ष्यन्ते) यदि नामेदमित्थंगतं तथाप्यन्यस्याऽसभवात्तथाप्यपवर्गप्रापफै. (द्वात्रिंशोगसंग्रहाः'जोगसंगह' शब्दे चतुर्थभागे १६५० । गणैः प्रतिपूर्ण न नविष्यतीति, अत पाह-(पडिपुन ति) प्रति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org