________________
पमिक्कमण
(२७३) अभिधानराजेन्डः।
पडिक्कमण
पा। वणियाए ओहासणनिक्खाए जं नग्गभेणं उप्पा- | गोयरपभिट्ठो कहं वा विक वा नभयकडं चा पत्थायणेसणाए अपरिमुषं पमिग्गाहियं परिभुत्तं वा जंन प-| वेज वा, उदीरेज वा, कहेज वा, निसामेज वा कहं । रिद्ववियं तस्स मिछा मि मुक्कडं।
गोयमा ! यो य नत्तं वा, पाणं वा, भेसज्ज वा, जेण प्रतिक्रमामि निवर्तयामि, कस्यां?, गोचरचर्यायां योऽतियार विनियं, जं जहा य वित्तियं, जहा य पदिग्गहियं, तं तहाइति गम्यते, तस्येति योगः। गोइसरणं गोचरः चरणं चर्या
सव्वं प्रणाऽऽनोएज्जा पुरिम | महा० १ चू० । गोचर श्व चर्वा तस्यां गोचरचर्यायां, कस्यां भिवार्थ चर्या
(१४) पवं गोचरातिचारप्रतिक्रमणमुक्तं, अधुना स्वाध्यानिकाचर्या तस्यां, तथाहि-बाजालाजनिरपेकः खस्वदीन.
यातिचारप्रतिक्रमणं प्रतिपादयन्नाहचित्तो मुनिरुत्तमाधममध्यमेषु कुखध्वनिष्टानिष्टेषु वस्तुषु राग.
पमिकमामि चाउकालं मज्कायस्म अकरणयाए, उन्नो पापगमेन भिक्कामदतीति । कथं पुनस्तस्यामतिचार?,इत्याह(उग्घामकवाडग्यारणाए ) उद्धाटमदत्तागलमीपत्स्थगितं वा,
कालं मोवगरणस्स अपमिलेहणाए दुप्पमिलेहणाए अकिं तत कपाटं तस्योद्धाटनं सुतरां प्रेरणमुद्धाटकपाटोद्धाट' प्पमज्जणाए दुप्पमज्जणाए अश्क्कमे बइक्कमे अश्यारे अणानमिदमेबोद्धाटकपाटोद्धाटना तया हेतुनूतया, वह चाप्रमार्जिता. यारेजो मे देवसिमो अइयारोको । तस्स मिच्छामि दुक्कर। 5ऽदिज्योऽतिचारःतथा श्ववत्सदारकसंघट्टनयेति प्रकटार्थम,
प्रतिकमामि पूर्ववत् । कस्य चतुकानं,दिवसरजनीप्रथमचर. मएमीप्रानृतिकया, बलिप्रानृतकया,स्थापनाप्रानृतिकया,मासां
मयामेस्वित्यर्थः । स्वाध्यायस्य सूत्रपौरुषीलकणस्थाकरणया, स्वरूपम्
अनासेवमया हेतुनूनयेत्यर्थः। यो मया देवसिकोऽतिचारः कृतः, “मंडीपाहुमिया सा-इंमि आगएँ अग्गकूरमंडी य । तस्येति योगः, तथा उत्नयका प्रथमपश्चिमपौरुषी लक्षणं,जा. अनंमि भावणम्मि, काउं तो देश साहुस्स ॥१॥
पडोपकरणस्य पात्रधनादेः, अप्रत्युप्रेक्षणया पुःप्रत्युप्रेशणया। तत्थ पवत्तपदोसो, न कप्पए तारिसाण सुबिहियाण । तत्राऽप्रत्युप्रेकणा मूखत एव चक्षुषाऽनिरीक्ष्णा, दुःप्रत्युप्रेरणा चसिपादुझिया भयह, चउहिसिं काहं अच्चणियं ॥२॥ दुनिरीकपा तया, अप्रमार्जनया-दुःप्रमार्जनया-तत्राप्रमार्जनाअग्गिम्मि व निविकण, सित्ये तो देर साहुणो निक्ख । मूलत एव रजोहरणाऽऽदिनाऽस्पर्शना, दुःप्रमार्जना तु-विधिमा साचिन कप्पर उवणा, जा भिक्खयराण बिया च ॥३॥" प्रमार्जनेति, तथा-अतिक्रमे, व्यतिक्रमे, अतिचारे,अनाचारे, यो आधाऽऽकर्मादीनामुहमाऽऽविदोषाणामन्यतमेम संकिते गृहीते मया देवसिकोऽतिचारः कृतः, तस्य मिथ्या पुष्कृतमित्येतत्प्रासति योऽतिचारः । सहसाकारे वा सत्यकल्पनीये गृहीत
ग्वत् । श्राव०४ अध०। (अतिक्रमाऽऽदीनां स्वरूप प्राम' इति अत्र च तदपरित्यजतोऽविधिना वा परित्यजतो योऽतिचा. शब्दे गतम्) र, अनेन प्रकारणानेषणया हेतुनुतया, तथा-(पाणभोयणार |
(१५) अयं चातिचारः संतपत एकविधः बिस्तरतस्तु द्वि. त्ति) प्राणिनो रस जादयः, भोजने दध्योदनादौ, संघट्यन्ते
विधास्त्रविधी यावदसंरपेयविधः। संकेपचिस्तरतो पुनर्दिधिविराभ्यन्ते च्यापासान्ते वा यस्यां प्राततिकायां सा प्राणि- धं प्रति संक्षेपः, एकविध प्रति विस्तरः, इत्येवमन्यत्रापि यो. भोजना तया, पतेषां च संघट्टनाऽऽदिदातग्राहकप्रभवं विकेय- ज्यम् । विस्तरतस्त्वनन्तविधसूत्रे एकविधाऽऽदिभेदप्रतिक्रममत पवातिचारः । एवं (बीयभोयणाए) बीजानि जोजने यस्यां णप्रतिपादनायाऽऽहसा बीजभोजना तया, एवं हरितभोजनपा, (पच्चाकम्मियाए, पमिकमामि एगविहे-असंजमे । पमिकमामि दोहिं बंधपुरे कम्मियाप त्ति) पश्चात्कर्म यस्यां पश्चाजलोकनकर्म भवति,
हिं-रागबंधणेणं,दोसबंधणेणं । परिकमामि तिहिं दंमेहिंपुरः कर्म यस्यामादाविति,(अदिट्ठहमार ति) अरष्टाऽऽहतया अस्टोरकेपनिकेपमानीतयत्यर्थः। तत्र च सवसंघट्टनाऽऽदिनाऽति
मणझणं, वयदंडेणं, कायदंझणं । पडिकमामि तिहिं गुत्ती. चारसंभवः। (दगसंसदहमापत्ति) उदकसंबद्धाऽऽनीतया हस्त
हिं-मणगुत्तीए, बयगुत्तीए, कायगुत्तीए । परिकमामि तिहिं मात्रगतोदकसंसृष्टया वा जावना। एवं रजःसंसृष्टाऽऽहतया । न सोहि-मायासोणं,णियाणसनेणं,मिच्छादसण सोणं । पवरम-रजापृथिवीरजोऽभिगृह्यते, (पारिसामणीयाए स्ति) परि
मिकमामि तिहिं गारवेहि-इडीगारवेणं, रसगारनेणं, सायाशाट उज्जनकणः प्रतीत एव तस्मिन् नवापरिशाटनिका तया,
| गारवेध पडिकमामि तिहिं विराहणाहि-नाणपिराहणाए, (पारिहाणियाए ति-(श्राव०) अर्थोऽस्य 'पारिठावाणिया' शब्द) (ओहासणजिक्खाए त्ति) विशिष्टद्रव्ययाचनं,समयपरि
दसणविराहणाए, चरित्तविराहणाए । भाषया “ओहासणं ति भाई" तत्प्रधाना भिक्का तया, कियदत्र (पडिक एगवि०) प्रतिकमामि पूर्ववत् । एकविधे एकप्रकारे भणियामो भेदानामेवंप्रकाराणां बहुत्वात,ते च सर्वेऽपि यस्मा- असंयमेऽविरतिलकणे सति प्रतिषिरकरणाऽऽदिमा यो मया पुरमोत्पादनैषणास्ववतरस्यताह-(जं उग्गमेणं इत्यादि) यत देवसिकोऽतिचारः कृत इति गम्यते । तस्व मिथ्याधुकृतमिति किंश्चिदशनादि, उमेनाऽऽधाकाऽऽदिलक्षणेन, उत्पादनया संबन्धः । पदयति च-(सज्झाए न सझावं तस्स मियामि धायादिलकणया, एषणया शङ्काऽऽदिलकणया, अपरिशुरू- दुक्कडं) पवमन्यत्रापि योजना कार्वा । पाव० ४ ० । मयुक्तियुक्त, प्रतिगृहीतं वा, परिभुक्तं वा,यन्न परिष्ठापित, कथ- (एकविधाडसंयमस्वरूपम् असंजम' शम् प्रथमभागे श्चित्प्रतिगृहीतमपि यनोज्जितं, परिनुक्तमपिच भावतोऽपुनःकः | २३ पृष्ठे गतम् । असंयमस्य बहवो भेदा अपि तत्रैव प्रतिपारणाऽऽदिना प्रकारेण नोज्झितं,एवमनेन प्रकारेण यो जातोति- दिताः) ( रागद्वेषानेदेन वन्धनद्विविधत्वम्-'बंधण' शब्दे. वारः, "तस्न मिच्यामि उकडं" इति पूर्ववन् । प्राव०४०। वहयते । तत्र रागबन्धनव्युत्पत्ति:-' रागवधा 'शम्म एव्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org