________________
पडिक्कमण
(२७०) अभिधानराजेन्डः।
पाडिकमा
मरिहते सरणं पवजामि, सिके सरणं भवज्जामि, साहू
तह मोदअंतराश्य-निस्सेसखयं पदुध पतसिं । सरणं पवजामि, केवलिपपात्तं धम्म सरणं पवजामि ।।
भावस्खप लोयस्स उ, हवंति ते उत्तमा नियमा!। १०।।
हवा पुण सनिवाए, उदयभावे जे भणिया । । (करेमि नंत, सामाइयं इत्यादि । जाब बोसिरामित्ति) अस्य
पुव्वं भरदंताणं, जे भणिया खाड्या भावा ।। ११॥ व्याख्या समक्षणं चेदम्-"संहिता च पदं चैव" इत्यादि। म.
तेहि सया जोगेणं, निप्पज्जा सन्निवाश्मो नावो। धिकृतसूत्रस्य व्याख्यानलकणा योजना सामायिक दृष्टव्या।
तस्स वि य भाषलोग-स्स उत्तमा होति नियमेणं ।। १२॥" माहे स्वस्थान एव सामायिकाभ्ययने उक्तं सूत्रं,पुनः किमभिः
सिकाः प्राइनिरूपितशब्दार्थाः एव, तेऽपि च त्रिलोकस्य काधीयते । पुनरुक्तदोषप्रसङ्गात् । उच्यते-प्रतिषिकाऽऽसविता.
यिकभाव लोकस्य चोत्तमाः प्रधाना लोकोतमाः। दिसमभावस्थितेनेव प्रतिक्रान्तव्यमिति ज्ञापनार्थम । अथवा
तथा चोक्तम्पविषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति, तन्द्रागविषघ्नं
" लोउत्तमत्ति सिद्धा, ते उत्तमा होति खत्तलोयस्त । पुनरुक्तमकुष्मपदम् ।
तेलोकमत्थयस्था, जं भणियं होति ते नियमा ॥१॥ रागविषघ्नं चेदं यतश्च मनमपूर्वकं प्रतिक्रान्तव्यम् । भतः सूत्र
निस्सेसकम्मपगती-ण वा वि जो होति खाइयो भायो। कार एष तदभिधित्सुराह
तस्स वि हु उत्तमा ते, सम्बपथमिवज्जिया जम्हा ।।२॥" (चत्तारि मंगलं) मसलं प्राक्निरूपित शब्दार्थम् । तत्र चत्वारः
साधवः प्रारूनिकपित शब्दार्था एच, ते च दर्शनकानचारित्रपदार्था मझलमिति। क एते चत्वारः । तान् प्रदर्शयन्नाद-(प.
नावलोकस्य उत्तमाः प्रधाना लोकोत्तमाः । तथा चोक्तम्रहंता मंगलमित्यादि ) अशोकाचष्टमहाप्रातिहादिरूपां पू.
"लोगुचमति साह, पडते भावलोयमेयं तु । दसणणाणजामहन्तीत्यहन्तस्तेऽन्तो मालमा बितं मातं येषां ते सि
चरिता-णि तिनि जिणइंदनणियाणि ॥१॥" केलिप्राप्त कास्ते व सिखा ममम । निर्वाणसाधकान् योगान् साधय
धर्मः प्राकनिरूपितशब्दार्थः। स च क्षायोपशमिकापशमिकक्काम्तति साधवस्ते च मङ्गलम् । साधुग्रहणाच्चाचार्योपाध्याया
यिकभावलोफस्योत्तमः प्रधानः लोकोत्तमः तथाचोक्तम्-"धगृहीता पकव्याः ,यतो न हि तेन साधधः। धारयतीति धर्मः
म्मो सुयचरणी य, पुहा विमोगुत्तमो सि नायबो। खयश्चमकेवलमेषां विचत इति केलिना,केवलिभिः सह प्राप्तः प्रसा
मिभोवसमिय-खश्यं च पश्च लोग तु॥"यत एवं लोकोत्तमाः। पितः केमिप्रकप्तः, कोऽसौ धर्मः श्रुतधर्मः, चारित्रधर्मश्च मालम् । अनेन कपिलादिप्राप्तधर्मव्यवच्छेदमाह । अईदादीनां
अत एव सरण्याः । तथा चाह-" चत्तारि सरणं पवजामि" च ममता।
अथवा-कथं पुनः लोकोत्तमत्वम् ? । आश्रयणीयस्वात् । श्रातेभ्य पव हितमामात्सुखप्राप्तेः, अत एव च लोकोत्तमत्वात्तेषा. श्रयणीयत्वमुपदर्शयन्नाह-(चत्तारि मरणं पवज्जामि) चतु. मिति, पादच-"वत्तारिनोगुत्तमा"। अथवा-कुतः पुनरहदा रससंसारनयपरित्राणाय शरणं प्रपद्ये,प्राश्रयं गच्छामि । देन पीता मगमता?, लोकोत्तमत्वात् । तथा चाह-"चत्तारि तानुपदर्शयन्नाह-( अरहंतमित्यादि ) अर्हतः शरणं प्रपद्ये सांलागुत्तमा" चत्वारः खल्वनन्तरोक्ता बक्ष्यमाणा वा सोकस्य सारिकदुःखत्राणायातः श्राश्रयं गच्छामि,क्ति करोमीत्यर्थः। भाबलोकादेरुत्तमाः प्रधाना लोकोत्तमाः। क पते चत्वारः१।। एवं सिमान् शरणं प्रपद्ये । साधून शरणं प्रपये। केवसिप्र. तान्प्रदर्शयन्नाद-(अरहंता लोगुत्तमा इत्यादि) अर्हन्तः प्रा. क्षप्तं धर्म शरणं प्रपद्ये। इनिरूपित शब्दाधाः । शोकस्य भावलोकस्य उत्तमा प्रधानाः। इत्थं कृतमङ्गोपचारः । प्रकृतं प्रतिक्रमणसूत्रमादतथा चोक्तम्
इच्छामि पनि कमिठं, जो मे देवसि प्रो अध्यारो " अरहंता ताव तहिं, तु उत्तमा होति भावसोयरस ।
कओ, काइओ वाइओ माणसिओ, नस्सुत्नो उम्मग्गो कम्हा जं सन्नासिं, कम्मपगीए सस्था ॥१॥ भुणभावं तु पमुच्च, वेयणियाऊ य णामगोसस्स ।
अकप्पो अकरणिज्जो पुज्माओ विचिंतिओ प्रणायारो नावस्सोदश्यस्स, नियमाते उत्तमा होति ॥३॥
अणिच्छियव्यो अस्समणपाउग्गो, नाणे दंसणे चरित्ते मुए एवं चेव य नूत्रो, उत्तरपगतीविसेसणविसि ।
सामाइए,तिएहं गुत्तीणं चउएहं कसायाणं पंचएई महन्बयाणं भन्न हु उत्तमत्त, समासो से निसामेह ॥ ३ ॥
छाहं जीवनिकायाणं सत्तएहं पिंझेमणाणं अट्ठए पत्रयणसायमणुयात. दोन्नी, उ नाम गतीसिमा पसस्था या
माऊणं नवएहं बंजचेरगुतीणं दसविहे समणधम्मे समणाणं मणयगतिपणिदिजाइ-ओरालियतेयकम्मं च ॥४॥ ओरालियगुवंगा, समच नरसं तहेव संगणं ।
जोगाणं जं खंमियं जं विराहियं तस्स मिच्छा मे उक्कम ।४। वारोभसंघयणं, वझा रसमंधफासा य ॥५॥
" इच्छामि पमिक्कमि " इत्यादि यावत् तस्स मिच्छा अगुरुलहुं उबघायं, परघाउसासविहगगति पसस्था । मे पुक्क ति" इन्गमि प्रतिक्रमितुं यो मया देवसिक तसवायरपजत्तग-पत्तेयधिराधिराच ॥ ६॥
अतिचारः कृतः इत्येवं पदानि वक्तव्यानि । अधुना पदार्थः-इ. सुभमुज्जोयं सुजगं, सूसरं चापज्ज तह य जसकिती। च्यामि अनिवषामि, प्रतिक्रमितुं निवर्तितुं, कस्थ?, यः, त्यतितत्तो णिमिणतित्यग-रणाम इगतीसमित्ता॥ ७॥
चारमाह-मयेत्यात्मनिर्देशो, दिवसेन निवृत्तो दिवसपरिणामो तत्तो उच्चागोयं, चोत्तीसहि लह उदयभावहिं।
वा दैवसिका, अतिचरणमतिचारः, अतिक्रम्य गमनमित्यर्थः । ते अत्तमा पढाणा, अणपतुल्लाजवंतीद ॥ ८॥
कतो निर्वतितस्तस्येति योगः, अनेन क्रियाकालमाद-"मिछासवसमिश्री पुण भावो, अरहंताणं न बिज्जए सो ह। मे दुक" अनेन तु निष्ठाकालमिति भावना । स पुनरतिचार खाइगनावस्स पुणो, आवरणाणं वनं ति ।।
पाधि नानेकधा नवत्यत आह-कायेन शरीरेण निर्वृत्तः का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org