________________
पज्जसवणाकप्प
प्राभिधानराजेन्द्रः ।
पट्टावलि
(१८) ऋतुबद्धकाझे संस्तारकग्रहणाविषयविचारः।
ज्ञा० । परिधानपट्टे, विपा. १ श्रु०३ अ० । त्रयः पट्टाः। तद्यथा(१६)उच्चारप्रश्रवण जमिः।
संस्तारपट्टः, उत्तरपट्टः, चोलपट्टश्च । पि० । पं० । (२०) मायकद्वार।
पट्टो वि होइ इक्को,देहपमाणेण सो य नइयो (२१) लोचविचारः।
।(४०१) (३२) अधिकरणम।
पट्टोऽपि गणनयको नवति, सच पर्यन्तभागवर्तिवाटकब(२३) उपाश्रयाः।
न्धयः पृपुत्वेन चतुरङ्गलप्रमाणः समतिरिक्तो वा दोघेण तु (२४) योजनान्यवग्रहश्चा
स्त्री कटीप्रमाणः, सच देहप्रमाणेन वक्तव्यः, एलकटीभागा(२५) सचित्तलानः।
या दीर्घः संकीणकटीभागायास्तु हस्व इत्यर्थः । (४०१) वृ०३ (२६ ) वर्षासु यत्कर्तव्यं तनिरूपणम् ।
उ० । नि० चू० । ललाटाऽभरणे, विपा० १५०६०। (२७) पर्युषणाकल्पकर्षण सामाचारी।
पट्ट-देशी- धा० । पिवतीत्यर्थे, दे० ना०६ वर्ग १४ गाथा। (२८) यस्मिन् काले वर्षावाले स्थातव्यं यावन्तं वा घालं येन
पट्टडा-पट्टवत-पुं० भूमिकरनिधनपट्टोऽस्त्यस्य । प्राकृते म. बा विधिना तदुपदर्शनम्। (२५) द्विविधपर्युषणाद्वारनिरूपणम् ।
स्वर्थीय इल्ला प्रधानकृषके राज्ञा प्रकृती, जं० ३ बक्क । पज्जसवणाकप्प-पर्युषणाकस्प-पुं० । वर्षाकालसामाचार्यामः। पट्टकार-पट्टकार-पुं० । पट्टकूमकुविन्दे, प्रका• १ पद। पञ्चा० १७ विव।
पट्टण-पत्नन-न०। पतन्ति तस्मिन् समस्तदिग्भ्यो जना इति पत्त. पजाइय-प्रधोतित-पुं० । वह्निना ज्वालिते, सूत्र० १०५ नम । उस०३० अ०"पट्टणं वा" उभयत्रापि प्राकृतत्वेन निदें अ० १ उ०।
शस्य समानत्वात् । प्रज्ञा• १ पद । जनस्थलनिगेमप्रवेश,
जलस्थल योरन्यतरेण पर्याहारप्रवेशे, प्राचा०२०१०१ पजोत-प्रद्योत-पुं० । प्रकाशे,स०१ समाप्रा सूमा स्वनाम
अ.न.कल्प। विविधदेशाऽऽगतपण्यस्थाने, ज०१श. ज्याते सज्जयिनीराजे, श्रेणिकभार्यायाश्वेटलणाया भग्निन्याशि
१ विविधदेशपायान्यागत्य यत्र पतन्ति ताशे नगरपायाः पत्या, (आवश्यकनियुक्ति १०३ मूलगाथायामियकथा)
विशेषे, स०४८ सम । रत्ननोएयाम्, सत्र.२० २० । "प्रद्योतनृपतेश्चास्ति, दिव्या रत्नचतुथ्य। (१८)
रक्षखनी, नस०३० म. गछ । स्था० । “जलपट्टणं ख थल. लोहजयो लेखहारी, अग्निभीरुस्तथा रथः ।
पट्टणं च भवे ऽविद।" परनं द्विधा जनपसन,स्थापत्तनं च । स्त्रीरत्तं च शिवा देवी, गजोऽनलगिरिः पुनः ॥ १६ ॥
यन्न जनपधेन नाबादिवाहनादढं जाएगमपति तज्जलपत्तनं य. लोहजयोऽन्यदाऽगच्चद, भृगुकच्चं नृपाशया ।
था द्वीपं, यन्त्र तु स्थापथेन शकटाऽऽदो स्थापितं नायकमादभ्यो तदीशोऽह्त्येष, पञ्चविंशतियोजनीम ॥२०॥"
याति तत् स्थलपस,यथा आनन्दपुरम । ५.११.२ प्रक.. प्रा. क०४०। आ०म० | आ०० । व्यानि.१०।। नि० ० । जलपत्तनं याजसमध्यवर्ति, यथा काननद्वीपः । प्राव. । (श्रेणिकशब्दे विस्तरः) (राजगृहनगराऽबरोधो. स्थापत्तनं च निर्जननूभागमाधि, यथा मथुरा । उत्त० ३० उभय कुमारेण तत्पराजयोऽन्यत्र)
। स्था। प्राचा। जलस्थन्ननिर्गमप्रवेशे, यथा भृगुकपजोयगर-प्रद्योतकर-त्रि०। प्रद्योतं करोतीति प्रद्योसकरः ।। भवः । उक्तंच-"पत्तनं शकटैगम्यं, घोटकैनौजिरेव च । नौभि. प्रकाशकरे, ज०१ श० १ उ० ।
रेव तु यद गम्य,पट्टनं तत्प्रचक्षते ॥" व्य०१उ०। ओघ०।
प्रश्न । जी० । प्राचा० । छादनकोशक, भौ० । पज्जोयगारि-प्रद्योतकारि (ए)-पुं०। श्रीरामशयबतीर्थे पूज्यमानवर्धमानप्रतिमायाम, ती०४३ कल्प।
| पट्टबंध-पट्टबन्ध-पुं० । यस्य शिरसि पहो बदः तस्मिन्, प्रद्योत. पज्जायण-प्रद्योतन-पुं० । चन्द्रकुलीने देवसरिशिष्ये, ग.३
राजाय बमोन्मुक्ताय उदायनराजेन मस्तके पट्टो बकः । “त.
प्पभिई पट्टयका रायाणो, पुच्वं मामबद्धा श्रासी।" श्रा. म. अधिक।
१०। प्रा० चू०। पऊऊमाण-प्रझञ्झायमान-त्रिका शब्दायमाने, जं०१ वक्त।।
पट्टसंठिय-पट्टसंस्थित-त्रि । पदवत शिनापट्टकाऽऽदिवत, शिपज्कर-प्रकर-पुं० । जलप्रस्रवणमार्गमिशेष, प्रज्ञा०२ पद। सापट्टकाऽऽकृती, "पट्टसंथियपसत्यविधिमपिहुल सोणीओ।"
पवत शिलापट्टका:ऽदिवत् संस्थिता पसंस्थिता प्रशस्ता पकरिअ-प्रतरित-त्रि० । पतिते, " निदृश्यं खिरिमं निप्पियं
प्रशस्तलकणोपेतत्वात विस्तीर्णा कांधः पृथुना दक्विणीसपनीसंदिपज्करिनं।" पाइ. ना.८० गाथा।
रतः श्रोणिः कटेरग्रभागो यासांसाः पसंस्थितविस्तीर्णपृथु. पकाय-अध्यात-न० । चिन्तिते, अनु।
बश्रोणयः । जी०३ प्रति.४०। पत्त-प्रयुक्त-त्रि० । खचिते, " वेअमिश्र पज्युक्तं, स्खचिरं पट्टमुत्त-पट्टसूत्र-न. मनयकीटजे सूने,प्रा० म०१ अाअनु। विच्छुरि जमिश्र।" पा३० ना० ८० गाथा ।
पट्टाकिद-पट्टाऽऽकृति-वि०। पसंस्थिते, स्था०६ वा। पट्ट-पट्ट-पुं० । सुवर्णसूत्रे, ( 'कलावत' इति भाषायाम) स्था०पावलि-पट्टावलि-स्त्री० । पट्टपरम्परायाम्, ताश्चानेकविधा ५ वा. ३२० । तत्प्रचुरे वस्त्रे. ज्ञा० १ श्रु० १ अ०। । पट्ट | अने करने कत्र दर्शिताः, यथा गच्चाउचारटीकाकृता विजयवि. सूत्रमये वस्त्रे. भ. ११ श.११ २० । शाके, सूम.१० पाहु। मलगणिना गच्छाऽऽचारवृत्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org