________________
(२५२) अभिधानराजेन्द्रः ।
पज्जुसवणाकप्प
लग्भति । कालवरिसी पाम-रातो वास, ण दिवा । महवा नि कलावे. चानृभिगमणयेच मोतुं वासति अथवा वाखासु पासति जो उब मकालरिसाए य जमतातो सिवादिकारणेहि चुना णाणद्वितवस्तिभधिया से तितिष्ठि बि एगगाद्दाए वक्खाणेति ।
गाढा
वादी पासति वं च जातो पचलो पत्तुं ।
可
खमगमय पारणए, चरती असहू व बालादी ॥२८७॥ माभिजुयल परिवारिं अकुलो पुव्वाधीतं लासेति, निवास हातो ग्रहीतुमसमय भवति सम गपारण वा वसति बालादी असढू वा वा संत असमत्या उपवास काता मे उत्तरकरण गच्छति ।
गाडा
बाले यसती कुत्र पलाम र य प लाडिया तपस्सी, अणडियामि उत्तरविसेसो २००
रिसंवास कायव्वो, असहू कारणे वा (बालेति) उ दिवसा पोस्त ब ण अमति, उट्टियासति कुतवेणं, जाहे य एयं पत्लासप तहि वागमेण विणो उत्तयं कौर, तं सिरं काउं हिंरुति । तस्सऽसति विलमादितपणे दिडति पत्रम सादियान वासास वा उत्तरकरणविसेसो भणितो । सन्चो य एस पज्जोसवणाविधी भणितो । चितियपदेण पोसवणार ण पजोसवैति, अपजोसवणार वा सजाइदिकारणेदि
सिप्रोमोयरिए, रायपुडे भए व गेलसे । अगरोह वा दो विसु
॥ ५८ ॥ पज्जो लचणाकाले पत्ते असिवं दोहिति सि णो तेख पसविता ओमर व पति या पा महलडाणातो वा चिरेण जिन्गया, तेण पज्जोसवणाय पज्जो. सवेज्जा, वोदियभरण वा निभाता अतितो पज्जोसवेति। एबं दोसु वि पत्तेसु अप्पा बहुं खाऊण पज्जोसविति, श्रपजोसवा वा पज्जो सर्वेति । नि० ० १० उ० । पर्युषणाकल्प सामायारी
जे भिक्खू अस्थिर वा गारस्थिएव वा पज्जो सबे, पोवा साइनइ ॥ ५२ ॥
गादा
पोसाकप्पं पज्जोसवाय जो तुना । गिद्दि ऋष्वतित्थियोस-नसंजतीयं च प्राणादी ||२७|| पोसणा ग
स्थी असतित्थणीणं ओसवाण य संजतीण थ जो पते प उनोसवेति । एषामग्रतः पर्युषणाकल्पं पठतीत्यर्थः । तस्स गुरू, आणादिया य दोसा ।
गाहा
गिरिमयतित्यिप्रस भगते विषा
Jain Education International
I
पज्जुस कप्प
सम्मीववाससंका-दिलो य दोसा समरिणवग्गे ||२८|| गिहत्था मित्थी एवं डुगं, अदवा अमतिस्थिगा ब्रह्मतिथि दु
मंडिया रो लेखि पुरतो तथा-एहि सह समीपवासे दोसा भवंति इत्थीसु व संक्रमादिया दोला भवंति, संजती जर संजमगुणेहिं जबबेयाओ तथा चि समीपवासादीओ, संकादोसो य ।
गाहा
दिसतो न चैव कप्पति, स्वेतं पच सुजितेसिं । सती पढ तारसिं दंडगमादित्यतो कडे ॥५एए॥ पज्जोसवणकप्पो दिवसतो कविज्जति, तस्य वि साहूण पति तं सा सुजाण होतो, पाचस्थाण वा कमुगस्ल असति मिमिगेण वा भज्जट्टिभो, सहि बतादे दिवसतो कहुति ।
.
(२७) पर्युषण कल्पकपर्णे सामाचारी
पज्जोसवणकपणे श्मा सामायारी- अपनी उचस्स पा दोसिए आवस्सए कते कालं घेतुं काले सुद्धे वा पशुवेत्ता कविज्जति । एवं उस वि रासोसु । पज्जोसवणारातीय पुण कपि सब्वे साधू समप्यावर्णीयं काउस्सगं करोति । पज्जो' सवणकपणस्स समप्यावणी करेमि काउस्सगं जं खंमियं जं चिराहियं पूरियंस को जाखिरा मि"जोकर" विशेष उस्सारता पुणो"कोयस्सुज्जोय करें" कढत्ता सम्बे साहवो किसीयति, जेल क ह्नितो तो ताहे कालस्स पडिक्कमति, ताहे वरिलाकालवऐ विज्जति । एसा विधी भणिता । कारले गित्य अतिथियपासस्थेय पज्जोसवेति । कई १, जघाति ।
गाड़ा
विनयं गिरिओमा कति रचि एग्जादि । असती असंजतीणं, जयलाए दिवमतों कप्पे ॥ ६०० ॥ जति थियो वा भाग तो कि बेजा । एवं सेजियमादिइत्थी सुवि संजतीतो ति अपणो परिस्लए चेव रातो करूंति । ज पुण संजतीण संभोतियाण कझुंतियाण होज्ज तो अहाणाणं कुत्राणं आ
पडिदुवारे संतोए साडी व अंतरे चिलिमिलि दाउ दिवस जति पूर्व
जे भिक्खू पढसमोर देवपत्ताइ चीवराई परिणा परगावासा ॥ ५३ ॥
प
चितिसमोर दुवतं पचासाचा मसमोसरणं जयंति। सेसा सुत्तपदा कंजा । तं वत्यपादादिगणं मागेजति प्राप्नोति
कि
उम्मसि
पाति गुरु पावति । इमो सुध
पद ति समोसरणे, वत्यं पायें व जे पडिम्गादे | सो आणा प्रणवत्यं मिच्छत्तविराहणं पांवे ॥। ६०१ ।। जो गेराहरु सो भाणाइक्कमं करेति, प्रणवत्था यते कता भ घति, मिच्छतं च जऐति, न यथा वादिनस्तथा कारिण इति मायविराणं पात
For Private & Personal Use Only
www.jainelibrary.org