________________
( २३१ ) अभिधानराजडः ।
पज्जा
1
मं० । पर्यायो विशेषो धर्म इत्यनर्थान्तरम् । स्था० ४ ठा० २ उ० । अनु० | विशे० स्वपरपर्यायादयोऽनेकप्रकाराः पर्यायाः विशे० तेच पर्याया विविध रूपरसादयो यु गद्भावनादयस्तुमभाविनः पुनः दा ययात्सर्वे विविधाः । इन्द्रो यो हरिरित्यादिशब्देऽनिष्यन्ते ते सर्वेऽपि शब्दपर्यायाः । ये त्वभिन्नापयितुं न शक्यन्ते श्रुतज्ञानविषयत्वादतिक्रान्ताः केवलाऽविज्ञा नविषयास्ते ऽर्थ पर्यायाः । पुनरेते द्विविधाः स्वपर्यायाः परपयवाध पुनस्तेऽपि केचित्स्वाभाविक केचित्पूर्वापरादिश यापेकिकाः पुनरेते सर्वे मार्तमानकाल मे त्रिविधाः । विशे० | नं० श्र० प्र० । ( अक्षरस्य के स्वपर्याबा के परपर्याया इति ' अक्खर' शब्दे प्रथम नागे १४१ पृष्ठे कम) गुणपर्याययोर्भेदः- सहवर्तिनो गुणाः, क्रमवर्तिनस्तु पर्यायाः । प्रा० म० १ ० । सदवर्तिनो गुणाः शुक्र. स्वाऽऽदयः । क्रमवर्तिनः पर्याया नवपुराणाऽऽइयः । श्रा० म० १ अ० इति गुण देतीया २०६ पृष्ठे विस्तरः)
6
3
दूरे ता अर्थ, गुणसद्दे चैव जान पारिच्छं ।
किं पज्जवाहिए हो-ज्ज पज्जने चेत्र गुणसया || || दूरे तात गुणगुणिनोरेकान्तेनाम्यत्वम, असंजावनीयमिति, यावद्गुणामक द्रव्यन्यप्राधितत्वादेकान्तगुणगुणिभेदस्य न च समवायनिमितोऽयमभेदपानमस्ति किं पयोयादधिके गुणशब्द उत पर्याय एव प्रयुक्त इति भभिप्रायश्चन्न पर्यायादन्यो गुणः पर्यायश्च कथञ्चिद् व्याssमकम् इति विकल्पः कृतः। यदि पर्याया गुणसं ततः । दो पुछ नया भगवया, दरिया नियया । एतोय गुणविसेसे, गुडियो वि जुज्जंतो ॥ १० ॥ द्वावेव मूलनयौ भगवता द्रव्यार्थिकपर्यायार्थिको नियमित त प्रातः पर्यायादधिके गुणविशेषे ग्राह्ये सति तद्प्रादकगुणास्तिकनयेोऽपि नियमितुं युज्यमानः स्यात्, अन्यथा अव्यापकत्वं नयानां भवेत्, अर्हता वा तदपरिज्ञानं प्रसज्येत ।
न च जगवताऽसावुक इत्याह
जं च पुण अरिया ते सुते गोयमाई | पज्जन्समा यिया, बागरिया तेल पज्जाया ।। ११ ।। यतः पुनर्भगवता तस्मिंस्तस्मन्पुत्रे वएणपजवेहि गंधपखवेहि" इत्यादिना पर्याय संज्ञा नियमिता वर्णाऽऽदिसु गौतमाssदियो व्याकृता, ततः पर्याया पत्र वर्णादयो गुणा इत्यभिप्रायः । अय तत्र गुण एव पर्यायशब्देनो कस्तुल्यार्थत्वादागमाचा य एव पर्यायः स एव गुण इत्यादिकात् ॥ ११ ॥
and ass
परिगमणं पज्जाओ, अडेगकरणं गुणोति एगस्यं । तह वि न गुण चिजाइ, पज्जत्रणय देसणं जम्हा ||१२|| परि समन्तात्सहभादिभिः क्रमभाविनिश्वस्त प रिणतव्य गमनं परिच्छेदो यः स पर्यायो विषयविषयिणोरदेनेका वस्तुकरणं कलेशांनावानं विष परिभेदादेव गुण इति तुल्यार्थी गुणपर्यायी तथा न गुणार्थिक इत्यभिहितस्तीर्थकृता पवनपद्वावेव देशना यस्मात क्रेता जगवतेति ।
Jain Education International
पज्जा
गुणद्वारेापदेशनायां भगवतः प्रवृत्तिरूपम्यस्थतेन गु
भाव इत्याद
पति अस्थि समये, एगगुणो दसगुण अांतगुणो | रुवाईपरिणामो भावम्हा गुणविसेसो || १३ || जल्पन्तियगुणाम्यत्यवादिनो विद्यत एव सिकाए गुणकालय गुणकामद" इत्यादि रूपाऽदो पश स्तस्माद् रूपाऽऽदिर्गुणविशेष पवेत्यस्ति गुणाधिको नय उद्दिश्य भगवति ।
मत्राsse सिद्धान्तवाड़ी
,
गुगासदयंतरेण वि सं तु पज्जयविसेस खाणं | सिझर वरं संखा-ण सत्यधम्मो न य गुणो सि॥१४॥ रूपाऽऽद्यपि गुणशब्दव्यतिरेकेणाप्येकगुणकाल इत्यादि (?) त पर्यायविशेषसंख्यावाचकं वचः सिध्यति, न पुनः गुणास्तिकन प्रतिपादकता संयानं न गुणः शास्त्रधर्मत्वादयेत्यर्थ
दृष्टान्तद्वारेण मुमेवार्थे दृढीकर्तुमाह
जह दस दसगुणापि गम्म दस स विगुणस तव एवं पि दव्वं ।। १५ ।। यथा व ज्येषु एकस्मिन् वा रूम्ये दशगुणेते गुणाब्वातिरेकेऽपि दशवं सममेव राचैतदपि न विद्यते परमाणुरेगुण कृष्णदिदियेकाऽऽदिशब्दाऽऽधिकये गुणपर्याययो वस्तु मस्तयोः तुल्यमिति नानगुणानां पर्यायत्वे वाचक मुख्यसूत्रं गुणपर्यायश्चद् द्रव्यमिति विरुभ्यते, युगपदयुगपत्नाविपर्यायविशेषप्रतिपादनार्थत्वात् तस्य । न चैत्रमपि मतुष्ंयोगाज्याविभिन्न पर्यायसिद्धिर्नित्ययोगेऽत्र मतुविधानात् इथपर्याययोस्ताम्यात सदाि स्वात् । अन्यथा प्रमाणबाधोपपत्तेः संज्ञासंख्यास्वलक्षणार्थक्रि पादाकपचितमनुपपतिः।
,
पर्याययोर्भेदेकान्तप्रतिषेधे भनेदेकान्तवाद्यादएक्वा, जो पुण दव्त्रगुणजाइनेयम्मि |
पुर्व परिको भाहरणमेतमेयं तु ।। १६ ।' एकान्तव्यतिरिक्ता ज्युपगमषादो यः पुनर्द्धव्यगुणजातिभेदेपुस यद्यपि पूर्वमेव प्रतिकिलो देकान्तादप्रामाण्यात् अभेदग्राहकस्य च सर्व ?I पिचपुत्तननिभश्व जाणं पुरससंबंधो।
य से एगस्स पिउ, चि सेवाएं पिया हो ॥ १७ ॥ पितृपुत्रनप्तृभागिनेय भ्रातृभिये एकस्य पुरुषस्य संबन्धस्तेनासायेक एव पित्रादिभ्यासादयति वासानेकस्य पि तापुत्र संबन्ध इति शेषाणामपि पिता भवति ।
संबंधविसिद्धो, सो पुरियो पुरिसभावारिस भो । तह दव्यमिदिगगयं, रुवाइ विसेसणं बदइ ।। १० ।। यथा प्राग्दर्शितधन्यविशिष्टः पित्रादिव्यपदेशमावा सौ पुरुषः पुरुषरूपतया निरतिशयोऽपि संस्तथा यमन्द्रियगतं घ्राणरसनन्त्रकुस्त्वक्श्रोत्र संबन्धमवाप्य रूपरसगन्धस्प शस्यपदेशमा समते मध्यस्वरूपेण विशिष्टमपि न हि
For Private & Personal Use Only
www.jainelibrary.org