________________
पच्छित्त
'अहारिहं तवोकम्पं पायच्छित्तं परिवजा हि । इति प्रतीतपतेन च निशाचादिषु ग्रहिगाः प्रति प्रतिस्थाप्र तिपादनाथ तेषां प्रायश्चितमस्तीति ये प्रतिपद्यन्ते तन्मतम पास्तम् सापदेशेन गृहीवस्य जीत स्वात् । उपा० ३ अ (उद्धातिकमनुद्धातिकं वदतीति 'शब्दे प्रथमभागे ३६४ पृष्ठे गतम ) ( पञ्चनिअपुग्धाइय अंन्धानां प्रायश्चित्तम् तित्यागुणा देवतुर्थभागे २३१६ पृष्ठे प्रतिपादितम् ) ( पञ्चविधस्य व्यवहारस्य प्रायचिदानविधिरूपणा पवहार शब्दे प्रविष्य )
6
'
विषय-सूची
"
( २०७ ) अभिधानराजेन्ड
(१) प्रायश्चित्तमिरुताभिधानम् ।
(२) प्रायश्विते अधिकारः ।
(३) जावतः प्रायश्चित्तं कस्य भवति । व्रणचिकित्सातुल्यं प्रा. यश्चित्तम् । व्यवण-भाव-चिकित्सा | छेदविशेषे मूलस्यावस्थाप्यस्य विषयं स
1
मनान्तरं च पाराचिकस्य व स्वरूपदर्शनम् । प्रायविवित्रितोपदर्शनेन मतान्तरम् । विशिष्टः शुभा अवसायः प्रायश्धिनमव्यतिरेके दोषमुपसंहारयषि शिष्ट शुभभावेऽप्रमतस्यादिना या महाता तानुष्ठानेषु युकं प्रायवित्र परमम् । कथमुपयुक्तस्यापि सुक्ष्मा विराधनास्यादित्याशङ्का । प्रकृति-स्थित्य - पेक्क्या बन्धः । सम्यक्चरितस्य प्रायलिम् प्रायश्रियं च (४) प्रायश्चित्तमिति का शब्दार्थः कतिविधं प्रायश्चित्तम् । मलद्वारतिपादनमा प्रायश्चित्तम् । (4)izar qdq, gæærmsgaweanings. बभेदमार्गणायां प्रकारान्तरम् । तत्र यानि प्रायश्चित्तानि दातव्यानि दृष्टान्त दार्शन्तिकयोजना । भाचार्योपाध्या यकित्साविधिनाना अस्वलितादि सुत्रधारणीयमित्यत्र संहिताया पकुचा व्यायथ (६) कस्य समीपे आलोचना दातव्या, अत्र चाश्वान्त [म] बारषयमालोचनापनेऽपि कथं नवहारिणो मायामन्तर्गता ? । सोदाहरणं द्वैविचतुष्पञ्चषड्बहु मासिकं प्रायश्चित्तम् । विषमेषु प्रतिसेवनावस्तुषु कथं
प्रार्थोपनया के ले इमास्तेषां रा का कथं दमं कृतमिति तत्कथानकम् । सबहुन समपरिज्ञानं दमदानादानफलम् बहुराम्दार्थ येषां प्रतिस्थापना किये चादर्शनं अपरि यामतिपरिणाम के दोषादर्शिता मध्यम कृष्ट भिन्नानि स्थापनाऽऽरोपणयोश्च चत्वारि २ स्थानानि, कस्मिंश्त्र स्थाने तयोरेव कियन्ति पदानीत्येतत्परि शाम को परिमाणं स्थानेषु दिवसाप्रमा णम. राशि- मान-प्रभु द्वाराणि च कियन्ति सिद्धानि प्रायश्वितानीति द्वारम् अनुत्रा खारोपणासामान स्वरूप गुण
न कृत्स्नाssरोपणापरिज्ञानम, 'दिठानिस हनामे' इनिनाद्यर्थम पत् निशोध सिर्फ ततो निशीथ ( सूत्र ) मपि कुतः सिद्धम् । जिनं प्रतीत्य घृतकुमोदाहरणम, श्रोषधदाने चतुर्भङ्गाच
Jain Education International
पछत तुर्दशपूर्विणामधिकृत्य नालिकाङ्क्षातम्, आलोचनादिद्वारत्रिकं तत्रासो
चायें स्वामित्व प्राप्ते निधिलाभेऽपि च स्तेन दृप्रान्तः । सोपनयोगीता साथ कार्याकार्ययात्नेषु वणिक्मरुकशन्तौ । विकोविदाविकोविदस्वरूपं च । (७) सात मूलातिचारप्रायश्चितम् । (८) मूलोसर गुणप्रतिसेवायां प्रायश्चित्तमुत्तरगुणसंख्या त द्वतपुरुषविशेषश्च । संचयासंचयेषूद्धातानुद्धा तेषु प्र स्थापनविधिरसंचये च प्रस्थापनायाखयोश पदानि । प्रायखिताई पुरुषा] उजयतरस्य च सोपनपता प्रायश्चित्तं बद्दन् वैयावृत्यं न वढन् यद्यन्यत्प्रायश्चि मापद्यते तदा कथन ? असंचेये उदूघातानुद्धाताऽप तिस्थानानां सुखावगमोपायम् ।
(७) उद्धातानुद्धात दानविधिः ।
1
(१०) अन्यतरस्वरूपम् इन्द्रियादिभिरन्यायविधिः न्यादृशे स्वासेविते यदन्यादृशं दीयते तत्र को हेतुः ? | सविस्तृविषये चतुर्भङ्गःश्च दशमं प्रायश्वि निषेय्य दशमेन, दशमं सेनयमेन शुद्ध दर्शनम् । स्थविरास्ते कथं रागद्वेषाणां दानिवृकिंवा जानी युरोत्तरं हानिवृद्धिपरिज्ञानलिङ्गं च । दन्तपुरकथानकं आलोचना क
(११)
स्तस्यार्थे गुणाः, आलोचकस्तस्य च दश गुणाइच । य घाभूनेषु यादिभ्यालोचनं पश्यामानि मात्रचनापञ्चकादि प्रायश्चित्तदानविधिः, अर्थतो नवमे, सूत्रतः पञ्चमे सूत्रे संयोगविधिश्च । एककाऽऽदिसंयो गेषु भङ्गसंख्याऽऽनयनाय करणं स्थापना च । (१२) नामक प्राश्चिदानं विकल्पाश्च (१३) चातुर्मासिकं प्रतिलेत्र्यालोचयेत् । (१४)निरोपम संभावना सब
तुटतं प्रति सेवना लोचनाषिषय चतुर्भङ्गिकाख एक सुत्रम् | स्वस्थानपरस्थानज्ञानार्थमेतेष्वेव प्रायश्चितं, नयानामाचार्याणामालाच तम् । प्राप्त्या प्रायश्चित्तलक्षणमोघता नवविधं प्रा. यश्चित्तम् ।
(१५) अभ्ररूया कृतमफलम् । (१३) कीशेन कस्योपदिशेद (१७) प्रायश्चित्तमकालम् | (१८) प्रायश्चित्तमुपदिशेत् । (१३)
वयासंयमि
t
पर्यवसितं कि पा नेति । कीदृशस्य गणधर पदाध्यारोपणा विधीयते १ । मूहानवस्थाप्यपाराञ्चिकानि कान्तवन्त्यत्रोत्तरं, अष्टविधं नवविधं दशविधं च प्रायश्चित्तम् । (२०) प्रायश्चित्तं भिकुर्निर्ग्रन्थीं ग्लायन्तीं तो कल्पते । (२१) प्रायश्चित्ते उदाहरणम् ।
For Private & Personal Use Only
66
(२२) इदानीं प्रायश्चित्तमस्ति । श्रधुना नदीस धणिण विणा " इति व्याख्यानम् । सार्थोपनयः कथं का सहते इति ।
(२३) कुठो निद्रानि यानि कहानियत कि धरति किंचन' इति व्याख्या |
www.jainelibrary.org