________________
(200) अभिधानराजेन्द्रः ।
पच्छित्त
जाओ तं दिव्यदेव
समजोत तच्चु ॥
ओ सताए जा, सा नियमीण पर्याकिया । तो विपरित बहु-अंत पंत कुले विश्र ॥ कालकमेण महुराए, मिवदस्व दयायणे । मुमो होऊण परिबुटो, सामन्नकाउम्मि परिबुद्धो ॥ एयं तं गायमा ! सिद्धं नियमीपुंजं तु आममे । जय सचं तु सुहन लिए, वगणे मणसा विमंत्रिए । को कह लें बियाणं, पाउण विसरहिं परियो । सच्छंद पायवित्तेण, भमियं जब परंपरं ॥ एयं नाऊथमिकं पि, सिद्धंतिगमासावगं । जायमाणो हु उम्मगं, कुज्जा जे सेवियाणि उ ॥ जो पु सुच्चा सुन्ना, अटुं वा गच्चा वएज्ज मग्गेणं । तस ग्रहणं च
"
एयं नाऊण मामा, विमग्गं नो पत्तए । तिमि । जयवं ! किचं काऊणं, पच्छित्त जो करेज्ज वा । तस्म लडयरं पुरो, जं प्रविं न कुव्लए । ता जुत्तं गोयमा ! मिणमो, वयणं मणसा विधारिडं । जहा काउमत्तं, पच्छित्ते त्रिमुझियं ॥ जो एयं वयणं सोचा, सदहे अणुचरे वा । मसीलाण सव्वेसिं, सत्यवाहो स गोयमा ! ॥ एसो काउंपि पच्चितं, पाणसंदेहकारयं । आणा वराहदीए दीवसिहं, पविसे सन्नभो जहा ।। भयचं ! जो बलं विरियं, पुरिसयारपरक्कमी । प्रणिगृहंतो तवं चर, पच्छित्तं तस्स किं भवे १ ॥ तसेयं होइ पच्छिते, असहजावस्स गोयमा ! | जो तं थामं बियाणेता, वेरी सत्तगवेक्खया | जो वलं वीरियं सत्तं, पुरिसधारं निराहए । सो सपच्छित्तपच्छित्तो, सढसीलो नराहमो ॥ नीयागोतं हं घोरं निरिए मुकामियं द्वितिं । बेदेतो तिरियजोणीए, हिंमिज्जा चनगईऍ सो ॥ से भय ! पावयं कम्मं परं बेइ समुद्धरे ।
पुणो मोक्खं पायच्चिता किं तहिं १ ॥ गोमा ! बासकोमी, जं गाहिं संचियं ।
पच्छित्तरी, पावहिं वियई || घणघोरंधयारतमतामसा, जहा सूरस्स गोयमा ! | पायच्छितं रविस्तव, पात्र कम्मं पणस्सए ।
वरं जड़ तं पच्छित जड़ भणियं तदसमुचरे असढजावो । मणिगूहिय लवीय पुरिसायार परकमे ।। अनं च काल पच्चित्तं सं थोत्रमच्चरे । जासिलो, अप्येो दीहं चाजग्गइयं परे ॥
Jain Education International
For Private
पच्छित
जय ! कस्मालोएज्जा, पच्चित्तं को व दिज्ज वा । कस्स व पच्छित्तं देज्जा, आलोवेज्जा कहं पुणो गोयम ! आलोयणं ता के वलीणं च बहुसु वि । जो सहि गतूणं, सुद्धनावेहिं दिज्जए ॥ चलनाणीणं तया जावे, एवं हिमईवि । जस्म त्रिमलय रे तस्स, तारतम्मेण दिज्जई ॥ उम्मग्गं पन्नविंतस्स उस्सग्गे पडियस्स य । उस्सग्गरयणे चैव सव्वजावतरेहिण ||
वसंतस्स दंतस्स, संजयस्स तवसिणो । समिती गुत्तीपढाएस्स, दढवीरियस्स श्रमदजाविलो ॥ आलोपज्जा परिच्छेज्जा, देज्जा दाविज्ज वा परं । अभिसं तद्दिनं, पायच्छित्तं च अणुचरे || से जयवं ! केत्तियं तस्स, पच्चित्तं हवइ निच्छियं । पायच्छित्तस्स ठाणाई, केत्रइयाई कद्देढि मे ॥ गोयमा ! जं सुसीझाएं, समणाणं दसएह उ । खलियागपच्छिलं, संजई तं नवं गुणं ॥ एको पात्रे पच्छिलं, जइ सुसीलो दढव्वो । हसी विराडेज्जा, ता तं वः सयगुणं ॥ तीए पंचेंद्रिया जीवा, जोगीमके निवासियो । सामन्नं नवलखाई, सब्बे पासंति केवल्ली ॥ केवलनास ते गम्मा, केवली ताई पासति । ओहिनाणी बियाणे, णो पासे मापज्जवी | ते पुरिसा संघहंती, कोल्हे गमितिले जहा । सम्बेस सुरावे, रंतु मत्ता श्रहन्नया ॥ चक्कपतीइ गाढाई, काइयं बोसिरंति य । बाबा दो तिनि, सेसाइँ परियावई ।। पायच्छित्तस्स ठाणाई, संखाईयाइँ गोयमा ! महा०६ अ० । जयवं ! ता एयना एवं जं जणियं आसि मे तुमं जहा परिवाडीए तत्य किं न अक्खसि पायच्छित्तं तत्थ मज्झनी हवइ ? । गोयमा ! पच्छित्तं जइ तुमं तमानंदसि नवरं श्रमविया ते को सुविपारो फुो लहेजा एत्य पच्छित्तं पुणरवि पुच्छेज्ज । गोयमा ! संदेहं जाव अच्छिनं ताव निच्छ्रयं मिच्छत्तण वि अजिए तित्ययरस्स विभासियं वयां संघित्तु विवरीयं वा पत्ता सं पविसति घोरत पतिमिरबद्दलंघयारं पाया। नवरं सुधियारित्र्यं काउं तित्थवरा सयमेव यजति । तं जहा चेत्र गोयमा ! समगुणं ।
त्येगे गोयमा ! पाणी, पन्चज्जिय जड़ा तहा | विहीए तह चरे धम्मं, जह संसाराणमुच्चए | से जय ! कयरे से विद्या सिलोगो ।। गोयमा ! इमेणं । से विसिलागो । तं जहा
Personal Use Only
www.jainelibrary.org