________________
पच्छित्त
मासु दिनादिषुतिरुपि मादिषु चतुर्दशदिनपर्यन्त जायमाने शून्ये मास को प्रहीतव्यः पर्व पञ्चदशदिनाऽऽ
( ११५ ) अभिधानराजेन्द्रः ।
गिपर्वतास एकोनविशतिदिनाऽऽदिषु चतुर्विंशतिदिनपर्य युद्धमासी एवं सर्वत्र पत् पूर्वसंक्याकान् मासान् ददता पञ्चके तु पूर्वे रूपमधिकं प्रतिपता जायनी देवस्थानाद्वारम् । अधुना राशिद्वामाद
समाहिडाणा खघुसवला प परीसहाय मांडे ति । पनि प्रवमसागरोवम - परमाणु ततो असंखेज्ज ।। २५ ।। एव प्रायश्चित राशिः ः कुतः । उच्यते- यानि खल्य समाधिस्थामानि विशतिः, खलुशब्दः संभावने । स चैतत्संभावयति असं देशकालपुरुपद तो समाधिस्थानानि एवमेकि यतिः शवलानि, द्वाविंशतिः परीषदाः, तथा मोहे मोहनीये क मणिमतिभेदाः अथ मोदविषयाणि स्था मानि पतेभ्योऽसंगमस्थानेभ्य एप प्रायश्चित्तराशिपद्यते । सूयः शिष्यः पृष्ठत कियन्ति तान्यसंयमस्थानानि । ते पक्षितमेत्यादिपषोपमे सागरोपमे बायन्ति बानि नयन्ति किं तु व्याव हारिक परमाणुमात्राणि यानि बालाप्राणां खण्डानि ते भ्योऽसंख्येयानि । श्यमत्र जावना-यावन्ति खलु पल्यो
बालाप्राणि ताम्रस्य संयमस्थानानि भवन्ति । नायमर्थः समर्थः पचन्ति सागरोपमे कालाप्राणि तावन्ति । यद्येवं तर्हि सागरोपमेयानि बालाग्राणि प्रत्येकम संख्येयखण्डानि क्रियन्ते, तानि च खण्डानि सांध्यबहारिकपरमाणुमात्राणि तावन्ति नवस्ति । नायमप्यर्थः । क्रियन्ति पुनस्तानि भवन्ति ? । उच्यतेसेतु-परमाणुभाषा - गमानि सूक्ष्म परमाणुमात्राणि द्रष्टव्यानि । तदसम्यक् । सूक्ष्मपरमाणवी हि तत्रानन्ताः, श्रसंयमस्थानानि चोकं प्रतोऽप्यसं प्रदेशप्रमाणानि इति तं राशिद्वारम् । अथ मानद्वारमाह
वारस अप करा, मानवियं निपोर्टि सोहिकरं । ते परं जे मासा, संदष्यंता परिसति ॥ २२० ॥ मीयते परिच्छिद्यते बस्त्वनेनेति मानम् । तद् द्विधा-रुध्ये, भावे
रात्र ज्येषु प्रस्थादिषु भावतः पुनरिदं मानं प्रायश्चित मानं जिनेस्ती कृद्भिस्त्रिविधं शोधिकरं भणितम् । तद्यथाप्रथमतीर्थकरस्य द्वादशमासा ईमानस्वामिनः पङ्कं षण्मासाः । इतोऽधिकं न दीयते किन्तु व. प्रतिमेव
यथा-प्रस्थकेन मीयमानं धान्यं तावन्मीयते यावत् प्रस्थकस्य शिखा परिपूर्ण भवति ततः परमधिकमानमपि परि पतति । एवं पां मासानामधिकं यद्यपि प्रति सेवितं तथापि तत् स्थापनाऽऽरोपणाप्रकारेण संहन्यमानं परिशदति । तथाबाद(परमित्यादि उकरूप परमम परे ये मामास्ते व्यापनाऽऽरोपणाप्रकारे संहन्यमानाः संघात्यमानाः पारशदन्ति । तावन्मात्रेणापि च प्रायश्चित्तप्रतिपसारः शुद्ध्यन्ति, त्यसमा सम्बगनुष्ठेया प्रति
संप्रति प्रारमाह केवलनाविष्णो यततो य ओहिनामानिया ।
४२
Jain Education International
पाछत्त
चोदनववी कप्पधर पकप्पधारी व ॥ ३२६ ॥ (केषण पवनाणिणो (स) ज्ञानशब्दः प्रत्येक मजि संबध्यते, केवलज्ञानिनां मनःपयज्ञानिनश्च ततस्तदनन्तरमवधिज्ञानेन जिना अवधिज्ञानजिनानि विशा चिप्रदर्शक विशुद्वाचिज्ञाना इत्यर्थः ततापूर्व दशपूर्तिको नयपूर्विय परि
पूर्व नवपूर्वधारा, किंतु नवमस्य पूर्वस्य यत् तृतीयमाचार नामक वस्तु तावन्मात्र पारियोऽपि नयपूर्वि तथा धरा कदाचारि निदाध्ययनं यार
दोऽनुकसमुच्चयार्थः ।
तदेवानुमेन सूचितं दर्शयतिविपदे निश्चीत पेरिय आणाधारण जीते, य होति पणपछि ||२२२|| पीठिकाधराः नियम
स्वामिकृत सूत्रानिशीकश्याप्रथम पीठिका गाथारूपाः । तथा भाज्ञायां धारणे जीनं च ये व्यव हारिणः- माज्ञायपारिहारियो, जीतबद रिणश्च । एते प्रायश्वित्तदाने प्रभवः । तदेवं गतं प्रद्वारम् । इदान कियन्ति सिद्धानि प्रायश्चित्तस्थानानीति द्वारावसरः । तत्र शिष्यः पृच्छति क्रियन्ति खसु प्रायश्चित्तानि ?। श्रावार्य शाहअर्धसूल पुनरिदं परिमाणम
,
पापा दो पेन समा इति वावया । विभिसा बीमा हुनि उपाय प॥ २२३ ॥ पंचसया चुलसीया, सन्धेसि मासियाण बोधव्वा । ते परं वृच्छामी, चानम्मासा संखेनं ।। २२४ ॥ अनुद्धातिता नाम गुरवः, उद्धातिता लत्रवः । निशीथनानि अध्ययने प्रथमोद्देश के अनुद्ध तिता गुरवो मासा अभिहिताः तेषामेत्रधिके भवतः । द्वि
यती पद्धत मासा उपा मद्वातितानां मासानामेकर संचितानां त्रीणि शतानि द्वा शानि भवन्ति तेषां सर्वेषामासानामनुद्धः सितमा सानां बैकत्र मीलने मासिकानां प्रायश्वितानां बोरुव्यानि
शतानि चतुरशीतानि ५८४ | ( तेण परमित्यादि ) अतः परं चातुर्मासिकानां संकेपं वक्ष्ये ।
प्रतिज्ञातमेव निर्वाहयति
सवा चोयाला, चाम्पास होताया। सतसया चडवीमा चाम्मासाथ उग्घाया ।। २२ ।। तेरससय अठसट्टा, चाम्मााण होत समेि से परं वृच्छा, सव्वसमासे संखेवं ।। २२६ ।। पहसतमानमाशोदेश के अनुयातितानि चा तुर्मासिकान्युक्तानि । पतेषामेकत्र संक्षिप्तानां भवन्ति षट्शतानि रिशानि६४४ गाथा होलिया इत्यत्र प्रथम प्राकृतस्थान एव द्वादशदेश पञ्चदशोदा दशको मलिदालित मेकेषु द्वातिताश्चतुर्मासिका उसा, तेषामेकत्र संक्षिप्तानां सप्तशतानामितिः ७२४ तुम्मानाभवति
सर्वे
For Private & Personal Use Only
66
शानि
www.jainelibrary.org