________________
पच्चित्त
प्रन्निधानराजेन्द्रः।
परिउत्त
नुपर्ष्या क्रमेण जयन्स्यम्या अपि ज्ञातव्याः कियासंख्याकास्ता ज्यः पत्रिंशत् एकः स्थापनामास: शोधितो, जाताः पाचएतेन क्रमेगा ज्ञातव्याः १इत्याह-एतेन कमेण भवन्ति पश्चश. त्रिंशत्, ते यधेकविध्यादिदिना मारोपणा पत्र दिना दशदितान्यकषधीनि गाधानामिति । इयमत्र भावना--पाक्तिकी स्था. मा पा, ततस्तथैवारोपणया संचयमासा गुपयन्ते पति पनाममुश्शता पारोपंणायां च पच पच प्रक्षिपता ताबमेत- बचनादन पचविनाऽऽरोपणेति पञ्चभिर्गुण्यम्ते, जातं प. ध्यं यावत् प्रनिशत् मासाः, पश्चषदिनशतमामा मारोप- सप्ततं शतम १७५ । स्थापनादिवसाच पञ्च तत्रैष प्रक्षिपता णा । ततो विंशतिदिनां स्थापनाममुशता पञ्चाहिकायामारोप. जातमशीतं शतमागतमेकैकस्मान्मासात पच पर रात्रिन्दिणायां पच पच प्रक्षिपता तावदन्तव्यं यावत्वात्रिंशत्तमा प. पानि गृहीतानि । पत्र भागःशुमा पतित इति कस्नैयारो. लिदिनशतमाना भारोपमा । एवं स्थापनासु पच पच प्रक्कि पणा सर्वासां व फत्माऽऽरोपणानामाचेति प्रथमा। तपा पता भारोपणासु बैंककं वानमुपरितमभागास्परिदरता ताब. बाऽऽह-"पसा पढमा भवे कलिणा।" बेतव्यं यात्राथानां पञ्चशतेनेकपानि जवन्ति । द्वितीय स्था
पढमा उवणा पंच उ, विड्या प्रारोवणा भवे दस | पत्ताऽऽरोपणं स्थानं समाप्तम् ।
एगुणवीसमासेहि, पंचहिँ राइंदिया कोसो ॥११॥ संप्रति तृतीय स्थापनाऽऽरोपणास्थानं प्रतिपादयचिदमाह
सुतीये स्थामे प्रथमा स्थापना पम्वपश्यदिना,वितीया भारोप. पणतीस उवणपया, पणतीसाऽऽरोषणाई गणाई।
णा प्रबति पशवशदिना । एषा स्थापना द्वितीया चारोपमा बणाणं संबहे, छञ्चेव सया नवे तीसा ॥२०॥
निष्पमा एकोनविंशत्या मामः प्रतिसेचत तथा प्रशीतात् तृतीय स्थाने पचत्रिंशतस्थापनापदानि, पशियारोपणया
शतात् पश स्थापनादिवसाः। उभयमीलने पचवश शोध्यम्ते, स्थानानि पदामि । एतदपि पूर्वमेव भाषितम् । संप्रति संवेध.
जातं पशषष्ठं शतम् १६५। अस्य दशभिभीगो नियते । तत्र परिमाणमाह-(ठवणाणमित्यादि) खापनामामारोपणानि
परिपूष्यों भागोम पसतीति परात्रिदिवानि झोषः प्रतिप्यते। सह संवेधा सर्वसंध्यया प्रबन्ति षट्शतानि त्रिशानि ।
तथा बाह-"पंचरिदिया जोन्सा" कोपेचप्रति सम्मान पतानि "गयुत्तरसंबिम्" इत्यादिकरणवशावानेतन्या
सप्तदश मासा एकास्थापनाया मासा,एक भारोपणाया इति हो निगम: पाचत्रिशता कथमिति चेतव्यते-"ठवणा
मासौतन प्रक्षिप्तौ जाता एकोनविंशतिरागतकोनविंशस्या - रोषणपिया।" इत्यादिकरणवशात् । तथाहि-मशीतात् शताव
तिसवितमी सनिष्पन्नेति । प्रथकुतो मासारिक गृहीतम्।,उच्यते। पाचदिनानि प्रथमस्थापनाया, पञ्चदिनानिप्रघमारोपणाया
प्रतिसेवितमासेभ्य एकोनविंशोरेकस्थापनामासः शाधितो, उभयमीलने वश शोज्यन्ते, जातं सप्तशतम १७०1 तस्य पाच
जाता महादश मासाभित्र दशदिनाऽऽरोपणेति तेवशनिर्गुपय. मिर्भागो हियते, सम्धं चतुनिशत् । सा अपघुता क्रियते,
ग्ते, जातमशीतं शतं,पश्वासरा कोष इति वश ततोऽपसारिता भागतः पञ्चप्रिंशत् गच्चा । उत्तरमेक मादिरप्येकः । ततः
आतं पशसततं शतम्। तत्र स्थापनादिवसाः पच प्रतिता,जा. पञ्चशित पकेन गुण्यते । एकेन गुणितं तदेव प्रवतीति
समशीतं शतम् । भागतं स्थापनीकृताम्मासापराश्रिन्दिवानि जाता पम्पत्रिशदेव, सा रत्तरेणकेन हीना क्रियते, जाता
पहातानि । पचमोषीकृत्य कोषेभ्यो पश दशराविम्विधानाति । तुमिशत तनाऽऽविममेकं प्रतिपेत् । योऽभवत पचवितात। पदमा वाणा पंचन, तइया मारोषणा भये पक्खो। एतत् अम्तिमधनमम्तिमेस्पाने परिमाणम् । पतवादि- तेरसहि मासेहि, पंच य रादिया जोसो ॥ २१॥ पुतं क्रियते, जाता पर्तिशत, सागमान गुणयितव्यात.
तृतीय स्थाने प्रथमा स्थापना पक्षपश्चदिना, तृतीया चारो. गपराज्ञिविषमत्वात्परिपूर्णमई मातीति पनिशर.
पण भवति पक्षा पक्षप्रमाणा,एषा प्रथमा स्थापना तृतीया था. दीक्रियते, जाता प्रहावश, ते गच्छेन परिपूर्णेन गुपयन्ते, जा.
रोपणाप्रयोदशनिःप्रतिसेवितर्मा सर्मिपन्ना । तथाहि-मशी. तानि षदातानि त्रिंशदधिकानि।
तात् दिवसशतात् पश्स्थापना दिवसा, पशवश भारोपणा संप्रत्यस्मिन् तृतीये स्थाने कियदिना प्रथमा स्थापना, प्रथमा- दिषसाउभयमीलने विशतिः शोध्यम्ते,जातं पशिशतम् १६०। रोपणाच, साबस्थापनारोपणापकियनिःसंश्चयमासे तख्याधिकतया पनादिनया मारोपणया भागो हियते, तनसि. प्रतिसहित निष्पनेत्येतदभिधासुराह
खो नागोग पततीति पञ्चमोषः प्रतिप्यते। तथा चाह-"पं. पदमा ठवणा पंच ड, पढमा भारोषणा जये पंच ।
पराशदिया मोसो।" झोषे व प्रक्किप्ते लब्धा एकादश एक
स्थापनाया मास एक भारोपणाया इति द्वौ मासी तत्र प्रक्षिउसीमा मासेहि, एसा पढमा नये कसिणा ॥ २१०॥
तावागतं त्रयोदशभिर्मासैः प्रतिसवितमिपमा । भय कुतो तृतीये खाने प्रथमा स्थापना गपञ्चदिनप्रमाणा, प्रथमा मा. मासात किगृहीतम', उच्यते-प्रतिसेवितमासेभ्यस्खयोदशश्य रोपणा भवति पचपचदिना । एषा स्थापना भारोपणा. एकस्थापनामासः शोधितः स्थिताः पश्चात् द्वादश भारोपणा निष्पना शिता मासैः प्रतिसेवितः कथमिति चेत् । अव्य. एकमासनिष्पोत्येकभागीक्रियम्ते, पाचश्व भागः पञ्चदशते-मशीतात् शतात पाच स्थापनादिवसा पचमारोपणादि- भिः किस गुणयितव्य इति पश्चरशभिस्ते शावशापि गुएय. वसा, उभयमीसने दश शोधिता, जातं सततं शतम् १७०। म्ते, जातमशीतं शतं शतं, पञ्च झोष-इतितोऽपनीयन्ते जा. पतस्य पञ्चदिनया भारोपणया भागो हियते, सम्धाच- तं पयस शतं, तत्र पवस्थापनार्दषसाः प्रतिप्यते निशामासाः, पका स्थापनायां पूर्वप्रकारण मासा, एक प्रारो- जातमशीतं शतमागतमत्र स्थापनाकृताम्मासात्पच दिवसा पणायामिति नो मासौता प्रक्तिी, जाताः पत्रिंशत् मा- गृहीता, शेषेभ्यस्तु बादशमासेज्या पात्रकोषीकृत्य परश सामथ तो मासारिक गृहीतम। उच्यते-प्रतिसवितमासे, पश्चशेति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org